अर्धतृतीय
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- অৰ্ধতৃতীয় (Assamese script)
- ᬅᬃᬥᬢᬺᬢᬷᬬ (Balinese script)
- অর্ধতৃতীয় (Bengali script)
- 𑰀𑰨𑰿𑰠𑰝𑰴𑰝𑰱𑰧 (Bhaiksuki script)
- 𑀅𑀭𑁆𑀥𑀢𑀾𑀢𑀻𑀬 (Brahmi script)
- အရ်္ဓတၖတီယ (Burmese script)
- અર્ધતૃતીય (Gujarati script)
- ਅਰ੍ਧਤ੍ਰਤੀਯ (Gurmukhi script)
- 𑌅𑌰𑍍𑌧𑌤𑍃𑌤𑍀𑌯 (Grantha script)
- ꦄꦂꦣꦠꦽꦠꦷꦪ (Javanese script)
- 𑂃𑂩𑂹𑂡𑂞𑃂𑂞𑂲𑂨 (Kaithi script)
- ಅರ್ಧತೃತೀಯ (Kannada script)
- អធ៌ត្ឫតីយ (Khmer script)
- ອຣ຺ຘຕ຺ຣິຕີຍ (Lao script)
- അര്ധതൃതീയ (Malayalam script)
- ᠠᡵᢡᠠᢠᡵᡳᢠᡳᡳᠶᠠ (Manchu script)
- 𑘀𑘨𑘿𑘠𑘝𑘵𑘝𑘲𑘧 (Modi script)
- ᠠᠷᢑᠾᠠᢐᠷᠢᢐᠢᠢᠶ᠋ᠠ᠋ (Mongolian script)
- 𑦠𑧈𑧠𑧀𑦽𑧖𑦽𑧓𑧇 (Nandinagari script)
- 𑐀𑐬𑑂𑐢𑐟𑐺𑐟𑐷𑐫 (Newa script)
- ଅର୍ଧତୃତୀଯ (Odia script)
- ꢂꢬ꣄ꢤꢡꢺꢡꢷꢫ (Saurashtra script)
- 𑆃𑆫𑇀𑆣𑆠𑆸𑆠𑆵𑆪 (Sharada script)
- 𑖀𑖨𑖿𑖠𑖝𑖴𑖝𑖱𑖧 (Siddham script)
- අර්ධතෘතීය (Sinhalese script)
- 𑩐𑩼 𑪙𑩮𑩫𑩙𑩫𑩑𑩛𑩻 (Soyombo script)
- 𑚀𑚤𑚶𑚜𑚙𑚙𑚯𑚣 (Takri script)
- அர்த⁴த்ரிதீய (Tamil script)
- అర్ధతృతీయ (Telugu script)
- อรฺธตฺฤตีย (Thai script)
- ཨ་རྡྷ་ཏྲྀ་ཏཱི་ཡ (Tibetan script)
- 𑒁𑒩𑓂𑒡𑒞𑒵𑒞𑒲𑒨 (Tirhuta script)
- 𑨀𑨫𑩇𑨜𑨙𑨼𑨉𑨙𑨁𑨊𑨪 (Zanabazar Square script)
Etymology
[edit]Etymology tree
Compound of अर्ध (ardha, “half”) + तृतीय (tṛtīya, “third”), literally meaning "[two full ones and] the half of the third".
Pronunciation
[edit]Numeral
[edit]अर्धतृतीय • (ardhatṛtīya)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | अर्धतृतीयः (ardhatṛtīyaḥ) | अर्धतृतीयौ (ardhatṛtīyau) अर्धतृतीया¹ (ardhatṛtīyā¹) |
अर्धतृतीयाः (ardhatṛtīyāḥ) अर्धतृतीयासः¹ (ardhatṛtīyāsaḥ¹) |
vocative | अर्धतृतीय (ardhatṛtīya) | अर्धतृतीयौ (ardhatṛtīyau) अर्धतृतीया¹ (ardhatṛtīyā¹) |
अर्धतृतीयाः (ardhatṛtīyāḥ) अर्धतृतीयासः¹ (ardhatṛtīyāsaḥ¹) |
accusative | अर्धतृतीयम् (ardhatṛtīyam) | अर्धतृतीयौ (ardhatṛtīyau) अर्धतृतीया¹ (ardhatṛtīyā¹) |
अर्धतृतीयान् (ardhatṛtīyān) |
instrumental | अर्धतृतीयेन (ardhatṛtīyena) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयैः (ardhatṛtīyaiḥ) अर्धतृतीयेभिः¹ (ardhatṛtīyebhiḥ¹) |
dative | अर्धतृतीयाय (ardhatṛtīyāya) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ) |
ablative | अर्धतृतीयात् (ardhatṛtīyāt) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ) |
genitive | अर्धतृतीयस्य (ardhatṛtīyasya) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयानाम् (ardhatṛtīyānām) |
locative | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयेषु (ardhatṛtīyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | अर्धतृतीया (ardhatṛtīyā) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयाः (ardhatṛtīyāḥ) |
vocative | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयाः (ardhatṛtīyāḥ) |
accusative | अर्धतृतीयाम् (ardhatṛtīyām) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयाः (ardhatṛtīyāḥ) |
instrumental | अर्धतृतीयया (ardhatṛtīyayā) अर्धतृतीया¹ (ardhatṛtīyā¹) |
अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयाभिः (ardhatṛtīyābhiḥ) |
dative | अर्धतृतीयायै (ardhatṛtīyāyai) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयाभ्यः (ardhatṛtīyābhyaḥ) |
ablative | अर्धतृतीयायाः (ardhatṛtīyāyāḥ) अर्धतृतीयायै² (ardhatṛtīyāyai²) |
अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयाभ्यः (ardhatṛtīyābhyaḥ) |
genitive | अर्धतृतीयायाः (ardhatṛtīyāyāḥ) अर्धतृतीयायै² (ardhatṛtīyāyai²) |
अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयानाम् (ardhatṛtīyānām) |
locative | अर्धतृतीयायाम् (ardhatṛtīyāyām) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयासु (ardhatṛtīyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | अर्धतृतीयम् (ardhatṛtīyam) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयानि (ardhatṛtīyāni) अर्धतृतीया¹ (ardhatṛtīyā¹) |
vocative | अर्धतृतीय (ardhatṛtīya) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयानि (ardhatṛtīyāni) अर्धतृतीया¹ (ardhatṛtīyā¹) |
accusative | अर्धतृतीयम् (ardhatṛtīyam) | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीयानि (ardhatṛtīyāni) अर्धतृतीया¹ (ardhatṛtīyā¹) |
instrumental | अर्धतृतीयेन (ardhatṛtīyena) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयैः (ardhatṛtīyaiḥ) अर्धतृतीयेभिः¹ (ardhatṛtīyebhiḥ¹) |
dative | अर्धतृतीयाय (ardhatṛtīyāya) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ) |
ablative | अर्धतृतीयात् (ardhatṛtīyāt) | अर्धतृतीयाभ्याम् (ardhatṛtīyābhyām) | अर्धतृतीयेभ्यः (ardhatṛtīyebhyaḥ) |
genitive | अर्धतृतीयस्य (ardhatṛtīyasya) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयानाम् (ardhatṛtīyānām) |
locative | अर्धतृतीये (ardhatṛtīye) | अर्धतृतीययोः (ardhatṛtīyayoḥ) | अर्धतृतीयेषु (ardhatṛtīyeṣu) |
- ¹Vedic
Descendants
[edit]References
[edit]- Turner, Ralph Lilley (1969–1985) “ardhatṛtīya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 29