Jump to content

-मत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *-mánts, from Proto-Indo-Iranian *-mánts, from Proto-Indo-European *-ménts. Cognate with Avestan -𐬨𐬀𐬥𐬝 (-mant̰) and Persian ـمند (-mand).

Pronunciation

[edit]

Suffix

[edit]

-मत् (-mát)

  1. -ful, rich
  2. as, like; having the qualities of

Declension

[edit]
Masculine mat-stem declension of -मत्
singular dual plural
nominative -मान् (-mān) -मन्तौ (-mantau)
-मन्ता¹ (-mantā¹)
-मन्तः (-mantaḥ)
vocative -मन् (-man)
-मः² (-maḥ²)
-मन्तौ (-mantau)
-मन्ता¹ (-mantā¹)
-मन्तः (-mantaḥ)
accusative -मन्तम् (-mantam) -मन्तौ (-mantau)
-मन्ता¹ (-mantā¹)
-मतः (-mataḥ)
instrumental -मता (-matā) -मद्भ्याम् (-madbhyām) -मद्भिः (-madbhiḥ)
dative -मते (-mate) -मद्भ्याम् (-madbhyām) -मद्भ्यः (-madbhyaḥ)
ablative -मतः (-mataḥ) -मद्भ्याम् (-madbhyām) -मद्भ्यः (-madbhyaḥ)
genitive -मतः (-mataḥ) -मतोः (-matoḥ) -मताम् (-matām)
locative -मति (-mati) -मतोः (-matoḥ) -मत्सु (-matsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of -मती
singular dual plural
nominative -मती (-matī) -मत्यौ (-matyau)
-मती¹ (-matī¹)
-मत्यः (-matyaḥ)
-मतीः¹ (-matīḥ¹)
vocative -मति (-mati) -मत्यौ (-matyau)
-मती¹ (-matī¹)
-मत्यः (-matyaḥ)
-मतीः¹ (-matīḥ¹)
accusative -मतीम् (-matīm) -मत्यौ (-matyau)
-मती¹ (-matī¹)
-मतीः (-matīḥ)
instrumental -मत्या (-matyā) -मतीभ्याम् (-matībhyām) -मतीभिः (-matībhiḥ)
dative -मत्यै (-matyai) -मतीभ्याम् (-matībhyām) -मतीभ्यः (-matībhyaḥ)
ablative -मत्याः (-matyāḥ)
-मत्यै² (-matyai²)
-मतीभ्याम् (-matībhyām) -मतीभ्यः (-matībhyaḥ)
genitive -मत्याः (-matyāḥ)
-मत्यै² (-matyai²)
-मत्योः (-matyoḥ) -मतीनाम् (-matīnām)
locative -मत्याम् (-matyām) -मत्योः (-matyoḥ) -मतीषु (-matīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of -मत्
singular dual plural
nominative -मत् (-mat) -मती (-matī) -मन्ति (-manti)
vocative -मत् (-mat) -मती (-matī) -मन्ति (-manti)
accusative -मत् (-mat) -मती (-matī) -मन्ति (-manti)
instrumental -मता (-matā) -मद्भ्याम् (-madbhyām) -मद्भिः (-madbhiḥ)
dative -मते (-mate) -मद्भ्याम् (-madbhyām) -मद्भ्यः (-madbhyaḥ)
ablative -मतः (-mataḥ) -मद्भ्याम् (-madbhyām) -मद्भ्यः (-madbhyaḥ)
genitive -मतः (-mataḥ) -मतोः (-matoḥ) -मताम् (-matām)
locative -मति (-mati) -मतोः (-matoḥ) -मत्सु (-matsu)

Derived terms

[edit]

See also

[edit]