Jump to content

धीमत्

From Wiktionary, the free dictionary

Sanskrit

[edit]
English Wikipedia has an article on:
Wikipedia

Alternative scripts

[edit]

Etymology

[edit]

From धी (dhī) +‎ -मत् (-mat). The Sanskrit root is धी (dhī).

Pronunciation

[edit]

Adjective

[edit]

धीमत् (dhī́·mat)

  1. intelligent, wise, learned, sensible

Declension

[edit]
Masculine mat-stem declension of धीमत्
singular dual plural
nominative धीमान् (dhī́mān) धीमन्तौ (dhī́mantau)
धीमन्ता¹ (dhī́mantā¹)
धीमन्तः (dhī́mantaḥ)
vocative धीमन् (dhī́man)
धीमः² (dhī́maḥ²)
धीमन्तौ (dhī́mantau)
धीमन्ता¹ (dhī́mantā¹)
धीमन्तः (dhī́mantaḥ)
accusative धीमन्तम् (dhī́mantam) धीमन्तौ (dhī́mantau)
धीमन्ता¹ (dhī́mantā¹)
धीमतः (dhī́mataḥ)
instrumental धीमता (dhī́matā) धीमद्भ्याम् (dhī́madbhyām) धीमद्भिः (dhī́madbhiḥ)
dative धीमते (dhī́mate) धीमद्भ्याम् (dhī́madbhyām) धीमद्भ्यः (dhī́madbhyaḥ)
ablative धीमतः (dhī́mataḥ) धीमद्भ्याम् (dhī́madbhyām) धीमद्भ्यः (dhī́madbhyaḥ)
genitive धीमतः (dhī́mataḥ) धीमतोः (dhī́matoḥ) धीमताम् (dhī́matām)
locative धीमति (dhī́mati) धीमतोः (dhī́matoḥ) धीमत्सु (dhī́matsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of धीमती
singular dual plural
nominative धीमती (dhī́matī) धीमत्यौ (dhī́matyau)
धीमती¹ (dhī́matī¹)
धीमत्यः (dhī́matyaḥ)
धीमतीः¹ (dhī́matīḥ¹)
vocative धीमति (dhī́mati) धीमत्यौ (dhī́matyau)
धीमती¹ (dhī́matī¹)
धीमत्यः (dhī́matyaḥ)
धीमतीः¹ (dhī́matīḥ¹)
accusative धीमतीम् (dhī́matīm) धीमत्यौ (dhī́matyau)
धीमती¹ (dhī́matī¹)
धीमतीः (dhī́matīḥ)
instrumental धीमत्या (dhī́matyā) धीमतीभ्याम् (dhī́matībhyām) धीमतीभिः (dhī́matībhiḥ)
dative धीमत्यै (dhī́matyai) धीमतीभ्याम् (dhī́matībhyām) धीमतीभ्यः (dhī́matībhyaḥ)
ablative धीमत्याः (dhī́matyāḥ)
धीमत्यै² (dhī́matyai²)
धीमतीभ्याम् (dhī́matībhyām) धीमतीभ्यः (dhī́matībhyaḥ)
genitive धीमत्याः (dhī́matyāḥ)
धीमत्यै² (dhī́matyai²)
धीमत्योः (dhī́matyoḥ) धीमतीनाम् (dhī́matīnām)
locative धीमत्याम् (dhī́matyām) धीमत्योः (dhī́matyoḥ) धीमतीषु (dhī́matīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of धीमत्
singular dual plural
nominative धीमत् (dhī́mat) धीमती (dhī́matī) धीमन्ति (dhī́manti)
vocative धीमत् (dhī́mat) धीमती (dhī́matī) धीमन्ति (dhī́manti)
accusative धीमत् (dhī́mat) धीमती (dhī́matī) धीमन्ति (dhī́manti)
instrumental धीमता (dhī́matā) धीमद्भ्याम् (dhī́madbhyām) धीमद्भिः (dhī́madbhiḥ)
dative धीमते (dhī́mate) धीमद्भ्याम् (dhī́madbhyām) धीमद्भ्यः (dhī́madbhyaḥ)
ablative धीमतः (dhī́mataḥ) धीमद्भ्याम् (dhī́madbhyām) धीमद्भ्यः (dhī́madbhyaḥ)
genitive धीमतः (dhī́mataḥ) धीमतोः (dhī́matoḥ) धीमताम् (dhī́matām)
locative धीमति (dhī́mati) धीमतोः (dhī́matoḥ) धीमत्सु (dhī́matsu)
[edit]

References

[edit]