Jump to content

हनुमत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

हनु (hánu, jaw) +‎ -मत् (-mat).

Pronunciation

[edit]

Proper noun

[edit]

हनुमत् (hánumat) stemm

  1. Lord Hanuman, i.e., one who bears a large/swollen jaw (हनु hanu)
    Synonyms: वज्राङ्गबलि (vajrāṅgabali), वज्राङ्ग (vajrāṅga), पवनपुत्र (pavanaputra), वायुपुत्र (vāyuputra), आञ्जनेय (āñjaneya), कपीश (kapīśa)

Declension

[edit]
Masculine mat-stem declension of हनुमत्
singular dual plural
nominative हनुमान् (hánumān) हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमन्तः (hánumantaḥ)
vocative हनुमन् (hánuman)
हनुमः² (hánumaḥ²)
हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमन्तः (hánumantaḥ)
accusative हनुमन्तम् (hánumantam) हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमतः (hánumataḥ)
instrumental हनुमता (hánumatā) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भिः (hánumadbhiḥ)
dative हनुमते (hánumate) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
ablative हनुमतः (hánumataḥ) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
genitive हनुमतः (hánumataḥ) हनुमतोः (hánumatoḥ) हनुमताम् (hánumatām)
locative हनुमति (hánumati) हनुमतोः (hánumatoḥ) हनुमत्सु (hánumatsu)
  • ¹Vedic
  • ²Rigvedic

Descendants

[edit]

Adjective

[edit]

हनुमत् (hánumat) stem

  1. of or relating to Lord Hanuman

Declension

[edit]
Masculine mat-stem declension of हनुमत्
singular dual plural
nominative हनुमान् (hánumān) हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमन्तः (hánumantaḥ)
vocative हनुमन् (hánuman)
हनुमः² (hánumaḥ²)
हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमन्तः (hánumantaḥ)
accusative हनुमन्तम् (hánumantam) हनुमन्तौ (hánumantau)
हनुमन्ता¹ (hánumantā¹)
हनुमतः (hánumataḥ)
instrumental हनुमता (hánumatā) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भिः (hánumadbhiḥ)
dative हनुमते (hánumate) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
ablative हनुमतः (hánumataḥ) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
genitive हनुमतः (hánumataḥ) हनुमतोः (hánumatoḥ) हनुमताम् (hánumatām)
locative हनुमति (hánumati) हनुमतोः (hánumatoḥ) हनुमत्सु (hánumatsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of हनुमती
singular dual plural
nominative हनुमती (hánumatī) हनुमत्यौ (hánumatyau)
हनुमती¹ (hánumatī¹)
हनुमत्यः (hánumatyaḥ)
हनुमतीः¹ (hánumatīḥ¹)
vocative हनुमति (hánumati) हनुमत्यौ (hánumatyau)
हनुमती¹ (hánumatī¹)
हनुमत्यः (hánumatyaḥ)
हनुमतीः¹ (hánumatīḥ¹)
accusative हनुमतीम् (hánumatīm) हनुमत्यौ (hánumatyau)
हनुमती¹ (hánumatī¹)
हनुमतीः (hánumatīḥ)
instrumental हनुमत्या (hánumatyā) हनुमतीभ्याम् (hánumatībhyām) हनुमतीभिः (hánumatībhiḥ)
dative हनुमत्यै (hánumatyai) हनुमतीभ्याम् (hánumatībhyām) हनुमतीभ्यः (hánumatībhyaḥ)
ablative हनुमत्याः (hánumatyāḥ)
हनुमत्यै² (hánumatyai²)
हनुमतीभ्याम् (hánumatībhyām) हनुमतीभ्यः (hánumatībhyaḥ)
genitive हनुमत्याः (hánumatyāḥ)
हनुमत्यै² (hánumatyai²)
हनुमत्योः (hánumatyoḥ) हनुमतीनाम् (hánumatīnām)
locative हनुमत्याम् (hánumatyām) हनुमत्योः (hánumatyoḥ) हनुमतीषु (hánumatīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of हनुमत्
singular dual plural
nominative हनुमत् (hánumat) हनुमती (hánumatī) हनुमन्ति (hánumanti)
vocative हनुमत् (hánumat) हनुमती (hánumatī) हनुमन्ति (hánumanti)
accusative हनुमत् (hánumat) हनुमती (hánumatī) हनुमन्ति (hánumanti)
instrumental हनुमता (hánumatā) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भिः (hánumadbhiḥ)
dative हनुमते (hánumate) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
ablative हनुमतः (hánumataḥ) हनुमद्भ्याम् (hánumadbhyām) हनुमद्भ्यः (hánumadbhyaḥ)
genitive हनुमतः (hánumataḥ) हनुमतोः (hánumatoḥ) हनुमताम् (hánumatām)
locative हनुमति (hánumati) हनुमतोः (hánumatoḥ) हनुमत्सु (hánumatsu)

References

[edit]