Jump to content

द्युतिमत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From द्युति (dyuti, lustre, brilliance) +‎ -मत् (-mat, possessing, having).

Pronunciation

[edit]

Adjective

[edit]

द्युतिमत् (dyutimat) stem

  1. bright, brilliant, splendid, lustrous, majestic
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.4:
      आत्मवान् को जितक्रोधो द्युतिमान् को ऽनसूयकः ।
      कस्य बिभ्यति देवाश् च जातरोषस्य संयुगे ॥
      ātmavān ko jitakrodho dyutimān ko ʼnasūyakaḥ.
      kasya bibhyati devāś ca jātaroṣasya saṃyuge.
      Who is self-restrained and has conquered anger, who is brilliant and unenvious?
      Who, when angered in war, is feared even by the Devas?

Declension

[edit]
Masculine mat-stem declension of द्युतिमत्
singular dual plural
nominative द्युतिमान् (dyutimān) द्युतिमन्तौ (dyutimantau)
द्युतिमन्ता¹ (dyutimantā¹)
द्युतिमन्तः (dyutimantaḥ)
vocative द्युतिमन् (dyutiman)
द्युतिमः² (dyutimaḥ²)
द्युतिमन्तौ (dyutimantau)
द्युतिमन्ता¹ (dyutimantā¹)
द्युतिमन्तः (dyutimantaḥ)
accusative द्युतिमन्तम् (dyutimantam) द्युतिमन्तौ (dyutimantau)
द्युतिमन्ता¹ (dyutimantā¹)
द्युतिमतः (dyutimataḥ)
instrumental द्युतिमता (dyutimatā) द्युतिमद्भ्याम् (dyutimadbhyām) द्युतिमद्भिः (dyutimadbhiḥ)
dative द्युतिमते (dyutimate) द्युतिमद्भ्याम् (dyutimadbhyām) द्युतिमद्भ्यः (dyutimadbhyaḥ)
ablative द्युतिमतः (dyutimataḥ) द्युतिमद्भ्याम् (dyutimadbhyām) द्युतिमद्भ्यः (dyutimadbhyaḥ)
genitive द्युतिमतः (dyutimataḥ) द्युतिमतोः (dyutimatoḥ) द्युतिमताम् (dyutimatām)
locative द्युतिमति (dyutimati) द्युतिमतोः (dyutimatoḥ) द्युतिमत्सु (dyutimatsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of द्युतिमती
singular dual plural
nominative द्युतिमती (dyutimatī) द्युतिमत्यौ (dyutimatyau)
द्युतिमती¹ (dyutimatī¹)
द्युतिमत्यः (dyutimatyaḥ)
द्युतिमतीः¹ (dyutimatīḥ¹)
vocative द्युतिमति (dyutimati) द्युतिमत्यौ (dyutimatyau)
द्युतिमती¹ (dyutimatī¹)
द्युतिमत्यः (dyutimatyaḥ)
द्युतिमतीः¹ (dyutimatīḥ¹)
accusative द्युतिमतीम् (dyutimatīm) द्युतिमत्यौ (dyutimatyau)
द्युतिमती¹ (dyutimatī¹)
द्युतिमतीः (dyutimatīḥ)
instrumental द्युतिमत्या (dyutimatyā) द्युतिमतीभ्याम् (dyutimatībhyām) द्युतिमतीभिः (dyutimatībhiḥ)
dative द्युतिमत्यै (dyutimatyai) द्युतिमतीभ्याम् (dyutimatībhyām) द्युतिमतीभ्यः (dyutimatībhyaḥ)
ablative द्युतिमत्याः (dyutimatyāḥ)
द्युतिमत्यै² (dyutimatyai²)
द्युतिमतीभ्याम् (dyutimatībhyām) द्युतिमतीभ्यः (dyutimatībhyaḥ)
genitive द्युतिमत्याः (dyutimatyāḥ)
द्युतिमत्यै² (dyutimatyai²)
द्युतिमत्योः (dyutimatyoḥ) द्युतिमतीनाम् (dyutimatīnām)
locative द्युतिमत्याम् (dyutimatyām) द्युतिमत्योः (dyutimatyoḥ) द्युतिमतीषु (dyutimatīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter mat-stem declension of द्युतिमत्
singular dual plural
nominative द्युतिमत् (dyutimat) द्युतिमती (dyutimatī) द्युतिमन्ति (dyutimanti)
vocative द्युतिमत् (dyutimat) द्युतिमती (dyutimatī) द्युतिमन्ति (dyutimanti)
accusative द्युतिमत् (dyutimat) द्युतिमती (dyutimatī) द्युतिमन्ति (dyutimanti)
instrumental द्युतिमता (dyutimatā) द्युतिमद्भ्याम् (dyutimadbhyām) द्युतिमद्भिः (dyutimadbhiḥ)
dative द्युतिमते (dyutimate) द्युतिमद्भ्याम् (dyutimadbhyām) द्युतिमद्भ्यः (dyutimadbhyaḥ)
ablative द्युतिमतः (dyutimataḥ) द्युतिमद्भ्याम् (dyutimadbhyām) द्युतिमद्भ्यः (dyutimadbhyaḥ)
genitive द्युतिमतः (dyutimataḥ) द्युतिमतोः (dyutimatoḥ) द्युतिमताम् (dyutimatām)
locative द्युतिमति (dyutimati) द्युतिमतोः (dyutimatoḥ) द्युतिमत्सु (dyutimatsu)

References

[edit]