Jump to content

स्वादु

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit स्वादु (svādú).

Pronunciation

[edit]
  • (Delhi) IPA(key): /sʋɑː.d̪uː/, [sʋäː.d̪uː]

Adjective

[edit]

स्वादु (svādu) (indeclinable, Urdu spelling سْوادُو)

  1. tasty, flavoursome, savoury, sweet, delicious
    Synonyms: ज़ायक़ेदार (zāyqedār), लज़ीज़ (lazīz), मस्त (mast), स्वादिष्ट (svādiṣṭ)
  2. dainty, delicate
  3. pleasing, agreeable, delightful
    Synonyms: मज़ेदार (mazedār), लज़ीज़ (lazīz)
[edit]

Noun

[edit]

स्वादु (svāduf (Urdu spelling سْوادُو) (formal, rare)

  1. a grape
    Synonyms: द्राक्षा (drākṣā), दाख (dākh), अंगूर (aṅgūr)

Declension

[edit]

Noun

[edit]

स्वादु (svādum (Urdu spelling سْوادُو) (formal, rare)

  1. sweetness
  2. pleasantness, charm, beauty
  3. sugar, molasses
    Synonyms: शक्कर (śakkar), शर्करा (śarkarā)

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *swáHduš, from Proto-Indo-European *swéh₂dus (sweet). Cognate with Latin suāvis, Ancient Greek ἡδύς (hēdús), Old English swēte (whence English sweet). By surface analysis, स्वद् (svad, root) +‎ -उ (-u).

Pronunciation

[edit]

Adjective

[edit]

स्वादु (svādú) stem (comparative स्वादीयस् or स्वादतर, superlative स्वादिष्ठ or स्वादतम)

  1. delicious, tasty, savoury, palatable, sweet
  2. delicate, dainty

Declension

[edit]
Masculine u-stem declension of स्वादु
singular dual plural
nominative स्वादुः (svādúḥ) स्वादू (svādū́) स्वादवः (svādávaḥ)
vocative स्वादो (svā́do) स्वादू (svā́dū) स्वादवः (svā́davaḥ)
accusative स्वादुम् (svādúm) स्वादू (svādū́) स्वादून् (svādū́n)
instrumental स्वादुना (svādúnā)
स्वाद्वा¹ (svādvā́¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभिः (svādúbhiḥ)
dative स्वादवे (svādáve)
स्वाद्वे¹ (svādvé¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभ्यः (svādúbhyaḥ)
ablative स्वादोः (svādóḥ)
स्वाद्वः¹ (svādváḥ¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभ्यः (svādúbhyaḥ)
genitive स्वादोः (svādóḥ)
स्वाद्वः¹ (svādváḥ¹)
स्वाद्वोः (svādvóḥ) स्वादूनाम् (svādūnā́m)
locative स्वादौ (svādaú) स्वाद्वोः (svādvóḥ) स्वादुषु (svādúṣu)
  • ¹Vedic
Feminine ī-stem declension of स्वाद्वी
singular dual plural
nominative स्वाद्वी (svādvī́) स्वाद्व्यौ (svādvyaù)
स्वाद्वी¹ (svādvī́¹)
स्वाद्व्यः (svādvyàḥ)
स्वाद्वीः¹ (svādvī́ḥ¹)
vocative स्वाद्वि (svā́dvi) स्वाद्व्यौ (svā́dvyau)
स्वाद्वी¹ (svā́dvī¹)
स्वाद्व्यः (svā́dvyaḥ)
स्वाद्वीः¹ (svā́dvīḥ¹)
accusative स्वाद्वीम् (svādvī́m) स्वाद्व्यौ (svādvyaù)
स्वाद्वी¹ (svādvī́¹)
स्वाद्वीः (svādvī́ḥ)
instrumental स्वाद्व्या (svādvyā́) स्वाद्वीभ्याम् (svādvī́bhyām) स्वाद्वीभिः (svādvī́bhiḥ)
dative स्वाद्व्यै (svādvyaí) स्वाद्वीभ्याम् (svādvī́bhyām) स्वाद्वीभ्यः (svādvī́bhyaḥ)
ablative स्वाद्व्याः (svādvyā́ḥ)
स्वाद्व्यै² (svādvyaí²)
स्वाद्वीभ्याम् (svādvī́bhyām) स्वाद्वीभ्यः (svādvī́bhyaḥ)
genitive स्वाद्व्याः (svādvyā́ḥ)
स्वाद्व्यै² (svādvyaí²)
स्वाद्व्योः (svādvyóḥ) स्वाद्वीनाम् (svādvī́nām)
locative स्वाद्व्याम् (svādvyā́m) स्वाद्व्योः (svādvyóḥ) स्वाद्वीषु (svādvī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of स्वादु
singular dual plural
nominative स्वादु (svādú) स्वादुनी (svādúnī) स्वादूनि (svādū́ni)
स्वादु¹ (svādú¹)
स्वादू¹ (svādū́¹)
vocative स्वादु (svā́du)
स्वादो (svā́do)
स्वादुनी (svā́dunī) स्वादूनि (svā́dūni)
स्वादु¹ (svā́du¹)
स्वादू¹ (svā́dū¹)
accusative स्वादु (svādú) स्वादुनी (svādúnī) स्वादूनि (svādū́ni)
स्वादु¹ (svādú¹)
स्वादू¹ (svādū́¹)
instrumental स्वादुना (svādúnā)
स्वाद्वा¹ (svādvā́¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभिः (svādúbhiḥ)
dative स्वादुने (svādúne)
स्वादवे¹ (svādáve¹)
स्वाद्वे¹ (svādvé¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभ्यः (svādúbhyaḥ)
ablative स्वादुनः (svādúnaḥ)
स्वादोः¹ (svādóḥ¹)
स्वाद्वः¹ (svādváḥ¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभ्यः (svādúbhyaḥ)
genitive स्वादुनः (svādúnaḥ)
स्वादोः¹ (svādóḥ¹)
स्वाद्वः¹ (svādváḥ¹)
स्वादुनोः (svādúnoḥ) स्वादूनाम् (svādūnā́m)
locative स्वादुनि (svādúni)
स्वादौ¹ (svādaú¹)
स्वादुनोः (svādúnoḥ) स्वादुषु (svādúṣu)
  • ¹Vedic

Noun

[edit]

स्वादु (svādú) stemm

  1. sweetness
  2. pleasantness, charm, beauty
  3. sugar, molasses
    Synonyms: see Thesaurus:शर्करा

Declension

[edit]
Masculine u-stem declension of स्वादु
singular dual plural
nominative स्वादुः (svādúḥ) स्वादू (svādū́) स्वादवः (svādávaḥ)
vocative स्वादो (svā́do) स्वादू (svā́dū) स्वादवः (svā́davaḥ)
accusative स्वादुम् (svādúm) स्वादू (svādū́) स्वादून् (svādū́n)
instrumental स्वादुना (svādúnā)
स्वाद्वा¹ (svādvā́¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभिः (svādúbhiḥ)
dative स्वादवे (svādáve)
स्वाद्वे¹ (svādvé¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभ्यः (svādúbhyaḥ)
ablative स्वादोः (svādóḥ)
स्वाद्वः¹ (svādváḥ¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभ्यः (svādúbhyaḥ)
genitive स्वादोः (svādóḥ)
स्वाद्वः¹ (svādváḥ¹)
स्वाद्वोः (svādvóḥ) स्वादूनाम् (svādūnā́m)
locative स्वादौ (svādaú) स्वाद्वोः (svādvóḥ) स्वादुषु (svādúṣu)
  • ¹Vedic

Noun

[edit]

स्वादु (svādú) stemf

  1. grape
    Synonyms: see Thesaurus:द्राक्षा

Declension

[edit]
Feminine u-stem declension of स्वादु
singular dual plural
nominative स्वादुः (svādúḥ) स्वादू (svādū́) स्वादवः (svādávaḥ)
vocative स्वादो (svā́do) स्वादू (svā́dū) स्वादवः (svā́davaḥ)
accusative स्वादुम् (svādúm) स्वादू (svādū́) स्वादूः (svādū́ḥ)
instrumental स्वाद्वा (svādvā́) स्वादुभ्याम् (svādúbhyām) स्वादुभिः (svādúbhiḥ)
dative स्वादवे (svādáve)
स्वाद्वै¹ (svādvaí¹)
स्वादुभ्याम् (svādúbhyām) स्वादुभ्यः (svādúbhyaḥ)
ablative स्वादोः (svādóḥ)
स्वाद्वाः¹ (svādvā́ḥ¹)
स्वाद्वै² (svādvaí²)
स्वादुभ्याम् (svādúbhyām) स्वादुभ्यः (svādúbhyaḥ)
genitive स्वादोः (svādóḥ)
स्वाद्वाः¹ (svādvā́ḥ¹)
स्वाद्वै² (svādvaí²)
स्वाद्वोः (svādvóḥ) स्वादूनाम् (svādūnā́m)
locative स्वादौ (svādaú)
स्वाद्वाम्¹ (svādvā́m¹)
स्वाद्वोः (svādvóḥ) स्वादुषु (svādúṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Descendants

[edit]

Further reading

[edit]