Jump to content

स्वादीयस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    स्वादु (svādú) +‎ -ईयस् (-īyas), or directly from Proto-Indo-European *swéh₂dyōs. Cognate with Latin suāvior.

    Pronunciation

    [edit]

    Adjective

    [edit]

    स्वादीयस् (svā́dīyas) stem (root स्वद्)

    1. comparative degree of स्वादु (svādú); sweeter
      Synonym: स्वादुतर (svādutara)

    Declension

    [edit]
    Masculine as-stem declension of स्वादीयस्
    singular dual plural
    nominative स्वादीयान् (svā́dīyān) स्वादीयांसौ (svā́dīyāṃsau)
    स्वादीयांसा¹ (svā́dīyāṃsā¹)
    स्वादीयांसः (svā́dīyāṃsaḥ)
    vocative स्वादीयन् (svā́dīyan)
    स्वादीयः² (svā́dīyaḥ²)
    स्वादीयांसौ (svā́dīyāṃsau)
    स्वादीयांसा¹ (svā́dīyāṃsā¹)
    स्वादीयांसः (svā́dīyāṃsaḥ)
    accusative स्वादीयांसम् (svā́dīyāṃsam) स्वादीयांसौ (svā́dīyāṃsau)
    स्वादीयांसा¹ (svā́dīyāṃsā¹)
    स्वादीयसः (svā́dīyasaḥ)
    instrumental स्वादीयसा (svā́dīyasā) स्वादीयोभ्याम् (svā́dīyobhyām) स्वादीयोभिः (svā́dīyobhiḥ)
    dative स्वादीयसे (svā́dīyase) स्वादीयोभ्याम् (svā́dīyobhyām) स्वादीयोभ्यः (svā́dīyobhyaḥ)
    ablative स्वादीयसः (svā́dīyasaḥ) स्वादीयोभ्याम् (svā́dīyobhyām) स्वादीयोभ्यः (svā́dīyobhyaḥ)
    genitive स्वादीयसः (svā́dīyasaḥ) स्वादीयसोः (svā́dīyasoḥ) स्वादीयसाम् (svā́dīyasām)
    locative स्वादीयसि (svā́dīyasi) स्वादीयसोः (svā́dīyasoḥ) स्वादीयःसु (svā́dīyaḥsu)
    • ¹Vedic
    • ²Rigvedic
    Feminine ī-stem declension of स्वादीयसी
    singular dual plural
    nominative स्वादीयसी (svā́dīyasī) स्वादीयस्यौ (svā́dīyasyau)
    स्वादीयसी¹ (svā́dīyasī¹)
    स्वादीयस्यः (svā́dīyasyaḥ)
    स्वादीयसीः¹ (svā́dīyasīḥ¹)
    vocative स्वादीयसि (svā́dīyasi) स्वादीयस्यौ (svā́dīyasyau)
    स्वादीयसी¹ (svā́dīyasī¹)
    स्वादीयस्यः (svā́dīyasyaḥ)
    स्वादीयसीः¹ (svā́dīyasīḥ¹)
    accusative स्वादीयसीम् (svā́dīyasīm) स्वादीयस्यौ (svā́dīyasyau)
    स्वादीयसी¹ (svā́dīyasī¹)
    स्वादीयसीः (svā́dīyasīḥ)
    instrumental स्वादीयस्या (svā́dīyasyā) स्वादीयसीभ्याम् (svā́dīyasībhyām) स्वादीयसीभिः (svā́dīyasībhiḥ)
    dative स्वादीयस्यै (svā́dīyasyai) स्वादीयसीभ्याम् (svā́dīyasībhyām) स्वादीयसीभ्यः (svā́dīyasībhyaḥ)
    ablative स्वादीयस्याः (svā́dīyasyāḥ)
    स्वादीयस्यै² (svā́dīyasyai²)
    स्वादीयसीभ्याम् (svā́dīyasībhyām) स्वादीयसीभ्यः (svā́dīyasībhyaḥ)
    genitive स्वादीयस्याः (svā́dīyasyāḥ)
    स्वादीयस्यै² (svā́dīyasyai²)
    स्वादीयस्योः (svā́dīyasyoḥ) स्वादीयसीनाम् (svā́dīyasīnām)
    locative स्वादीयस्याम् (svā́dīyasyām) स्वादीयस्योः (svā́dīyasyoḥ) स्वादीयसीषु (svā́dīyasīṣu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter as-stem declension of स्वादीयस्
    singular dual plural
    nominative स्वादीयः (svā́dīyaḥ) स्वादीयसी (svā́dīyasī) स्वादीयांसि (svā́dīyāṃsi)
    vocative स्वादीयः (svā́dīyaḥ) स्वादीयसी (svā́dīyasī) स्वादीयांसि (svā́dīyāṃsi)
    accusative स्वादीयः (svā́dīyaḥ) स्वादीयसी (svā́dīyasī) स्वादीयांसि (svā́dīyāṃsi)
    instrumental स्वादीयसा (svā́dīyasā) स्वादीयोभ्याम् (svā́dīyobhyām) स्वादीयोभिः (svā́dīyobhiḥ)
    dative स्वादीयसे (svā́dīyase) स्वादीयोभ्याम् (svā́dīyobhyām) स्वादीयोभ्यः (svā́dīyobhyaḥ)
    ablative स्वादीयसः (svā́dīyasaḥ) स्वादीयोभ्याम् (svā́dīyobhyām) स्वादीयोभ्यः (svā́dīyobhyaḥ)
    genitive स्वादीयसः (svā́dīyasaḥ) स्वादीयसोः (svā́dīyasoḥ) स्वादीयसाम् (svā́dīyasām)
    locative स्वादीयसि (svā́dīyasi) स्वादीयसोः (svā́dīyasoḥ) स्वादीयःसु (svā́dīyaḥsu)

    References

    [edit]