Jump to content

स्थित

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit स्थित (sthitá).

Pronunciation

[edit]
  • (Delhi) IPA(key): /st̪ʰɪt̪/

Adjective

[edit]

स्थित (sthit) (indeclinable)

  1. located, placed, stood

Postposition

[edit]

स्थित (sthit)

  1. located in
    एक मुंबई स्थित निगमek mumbaī sthit nigama corporation located in Mumbai

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-European *sth₂tós (placed), from *steh₂- (to stand). Cognate with Ancient Greek στᾰτός (stătós), Latin status (fixed, set). By surface analysis, स्था (sthā) +‎ -त (-tá).

    Pronunciation

    [edit]

    Adjective

    [edit]

    स्थित (sthitá) stem (root स्था)

    1. standing, situated
    2. firm

    Declension

    [edit]
    Masculine a-stem declension of स्थित
    singular dual plural
    nominative स्थितः (sthitáḥ) स्थितौ (sthitaú)
    स्थिता¹ (sthitā́¹)
    स्थिताः (sthitā́ḥ)
    स्थितासः¹ (sthitā́saḥ¹)
    vocative स्थित (sthíta) स्थितौ (sthítau)
    स्थिता¹ (sthítā¹)
    स्थिताः (sthítāḥ)
    स्थितासः¹ (sthítāsaḥ¹)
    accusative स्थितम् (sthitám) स्थितौ (sthitaú)
    स्थिता¹ (sthitā́¹)
    स्थितान् (sthitā́n)
    instrumental स्थितेन (sthiténa) स्थिताभ्याम् (sthitā́bhyām) स्थितैः (sthitaíḥ)
    स्थितेभिः¹ (sthitébhiḥ¹)
    dative स्थिताय (sthitā́ya) स्थिताभ्याम् (sthitā́bhyām) स्थितेभ्यः (sthitébhyaḥ)
    ablative स्थितात् (sthitā́t) स्थिताभ्याम् (sthitā́bhyām) स्थितेभ्यः (sthitébhyaḥ)
    genitive स्थितस्य (sthitásya) स्थितयोः (sthitáyoḥ) स्थितानाम् (sthitā́nām)
    locative स्थिते (sthité) स्थितयोः (sthitáyoḥ) स्थितेषु (sthitéṣu)
    • ¹Vedic
    Feminine ā-stem declension of स्थिता
    singular dual plural
    nominative स्थिता (sthitā́) स्थिते (sthité) स्थिताः (sthitā́ḥ)
    vocative स्थिते (sthíte) स्थिते (sthíte) स्थिताः (sthítāḥ)
    accusative स्थिताम् (sthitā́m) स्थिते (sthité) स्थिताः (sthitā́ḥ)
    instrumental स्थितया (sthitáyā)
    स्थिता¹ (sthitā́¹)
    स्थिताभ्याम् (sthitā́bhyām) स्थिताभिः (sthitā́bhiḥ)
    dative स्थितायै (sthitā́yai) स्थिताभ्याम् (sthitā́bhyām) स्थिताभ्यः (sthitā́bhyaḥ)
    ablative स्थितायाः (sthitā́yāḥ)
    स्थितायै² (sthitā́yai²)
    स्थिताभ्याम् (sthitā́bhyām) स्थिताभ्यः (sthitā́bhyaḥ)
    genitive स्थितायाः (sthitā́yāḥ)
    स्थितायै² (sthitā́yai²)
    स्थितयोः (sthitáyoḥ) स्थितानाम् (sthitā́nām)
    locative स्थितायाम् (sthitā́yām) स्थितयोः (sthitáyoḥ) स्थितासु (sthitā́su)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of स्थित
    singular dual plural
    nominative स्थितम् (sthitám) स्थिते (sthité) स्थितानि (sthitā́ni)
    स्थिता¹ (sthitā́¹)
    vocative स्थित (sthíta) स्थिते (sthíte) स्थितानि (sthítāni)
    स्थिता¹ (sthítā¹)
    accusative स्थितम् (sthitám) स्थिते (sthité) स्थितानि (sthitā́ni)
    स्थिता¹ (sthitā́¹)
    instrumental स्थितेन (sthiténa) स्थिताभ्याम् (sthitā́bhyām) स्थितैः (sthitaíḥ)
    स्थितेभिः¹ (sthitébhiḥ¹)
    dative स्थिताय (sthitā́ya) स्थिताभ्याम् (sthitā́bhyām) स्थितेभ्यः (sthitébhyaḥ)
    ablative स्थितात् (sthitā́t) स्थिताभ्याम् (sthitā́bhyām) स्थितेभ्यः (sthitébhyaḥ)
    genitive स्थितस्य (sthitásya) स्थितयोः (sthitáyoḥ) स्थितानाम् (sthitā́nām)
    locative स्थिते (sthité) स्थितयोः (sthitáyoḥ) स्थितेषु (sthitéṣu)
    • ¹Vedic

    Participle

    [edit]

    स्थित (sthitá)

    1. past passive participle of तिष्ठति (tíṣṭhati); stood

    Descendants

    [edit]

    References

    [edit]