Jump to content

ब्रह्माण्ड

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit ब्रह्माण्ड (brahmāṇḍa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /bɾəɦ.mɑːɳɖ/, [bɾɛʱ.mä̃ːɳɖ]

Noun

[edit]

ब्रह्माण्ड (brahmāṇḍm

  1. Alternative spelling of ब्रह्मांड (brahmāṇḍ)

Declension

[edit]

Nepali

[edit]

Etymology

[edit]

Borrowed from Sanskrit ब्रह्माण्ड (brahmāṇḍa).

Pronunciation

[edit]

Noun

[edit]

ब्रह्माण्ड (brahmāṇḍa)

  1. universe

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of ब्रह्म (brahma, priest; Brahman) +‎ अण्ड (aṇḍa, egg).

Pronunciation

[edit]

Noun

[edit]

ब्रह्माण्ड (brahmāṇḍa) stemn

  1. Lord Brahma's egg
    1. world, cosmos, universe

Declension

[edit]
Neuter a-stem declension of ब्रह्माण्ड
singular dual plural
nominative ब्रह्माण्डम् (brahmāṇḍam) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
vocative ब्रह्माण्ड (brahmāṇḍa) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
accusative ब्रह्माण्डम् (brahmāṇḍam) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
instrumental ब्रह्माण्डेन (brahmāṇḍena) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डैः (brahmāṇḍaiḥ)
ब्रह्माण्डेभिः¹ (brahmāṇḍebhiḥ¹)
dative ब्रह्माण्डाय (brahmāṇḍāya) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
ablative ब्रह्माण्डात् (brahmāṇḍāt) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
genitive ब्रह्माण्डस्य (brahmāṇḍasya) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डानाम् (brahmāṇḍānām)
locative ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डेषु (brahmāṇḍeṣu)
  • ¹Vedic

Descendants

[edit]

Adjective

[edit]

ब्रह्माण्ड (brahmāṇḍa) stem

  1. cosmic

Declension

[edit]
Masculine a-stem declension of ब्रह्माण्ड
singular dual plural
nominative ब्रह्माण्डः (brahmāṇḍaḥ) ब्रह्माण्डौ (brahmāṇḍau)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
ब्रह्माण्डाः (brahmāṇḍāḥ)
ब्रह्माण्डासः¹ (brahmāṇḍāsaḥ¹)
vocative ब्रह्माण्ड (brahmāṇḍa) ब्रह्माण्डौ (brahmāṇḍau)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
ब्रह्माण्डाः (brahmāṇḍāḥ)
ब्रह्माण्डासः¹ (brahmāṇḍāsaḥ¹)
accusative ब्रह्माण्डम् (brahmāṇḍam) ब्रह्माण्डौ (brahmāṇḍau)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
ब्रह्माण्डान् (brahmāṇḍān)
instrumental ब्रह्माण्डेन (brahmāṇḍena) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डैः (brahmāṇḍaiḥ)
ब्रह्माण्डेभिः¹ (brahmāṇḍebhiḥ¹)
dative ब्रह्माण्डाय (brahmāṇḍāya) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
ablative ब्रह्माण्डात् (brahmāṇḍāt) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
genitive ब्रह्माण्डस्य (brahmāṇḍasya) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डानाम् (brahmāṇḍānām)
locative ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डेषु (brahmāṇḍeṣu)
  • ¹Vedic
Feminine ā-stem declension of ब्रह्माण्डा
singular dual plural
nominative ब्रह्माण्डा (brahmāṇḍā) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डाः (brahmāṇḍāḥ)
vocative ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डाः (brahmāṇḍāḥ)
accusative ब्रह्माण्डाम् (brahmāṇḍām) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डाः (brahmāṇḍāḥ)
instrumental ब्रह्माण्डया (brahmāṇḍayā)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डाभिः (brahmāṇḍābhiḥ)
dative ब्रह्माण्डायै (brahmāṇḍāyai) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डाभ्यः (brahmāṇḍābhyaḥ)
ablative ब्रह्माण्डायाः (brahmāṇḍāyāḥ)
ब्रह्माण्डायै² (brahmāṇḍāyai²)
ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डाभ्यः (brahmāṇḍābhyaḥ)
genitive ब्रह्माण्डायाः (brahmāṇḍāyāḥ)
ब्रह्माण्डायै² (brahmāṇḍāyai²)
ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डानाम् (brahmāṇḍānām)
locative ब्रह्माण्डायाम् (brahmāṇḍāyām) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डासु (brahmāṇḍāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ब्रह्माण्ड
singular dual plural
nominative ब्रह्माण्डम् (brahmāṇḍam) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
vocative ब्रह्माण्ड (brahmāṇḍa) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
accusative ब्रह्माण्डम् (brahmāṇḍam) ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डानि (brahmāṇḍāni)
ब्रह्माण्डा¹ (brahmāṇḍā¹)
instrumental ब्रह्माण्डेन (brahmāṇḍena) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डैः (brahmāṇḍaiḥ)
ब्रह्माण्डेभिः¹ (brahmāṇḍebhiḥ¹)
dative ब्रह्माण्डाय (brahmāṇḍāya) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
ablative ब्रह्माण्डात् (brahmāṇḍāt) ब्रह्माण्डाभ्याम् (brahmāṇḍābhyām) ब्रह्माण्डेभ्यः (brahmāṇḍebhyaḥ)
genitive ब्रह्माण्डस्य (brahmāṇḍasya) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डानाम् (brahmāṇḍānām)
locative ब्रह्माण्डे (brahmāṇḍe) ब्रह्माण्डयोः (brahmāṇḍayoḥ) ब्रह्माण्डेषु (brahmāṇḍeṣu)
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “ब्रह्माण्ड”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 740/2.
  • “Sanskrit Dictionary for Spoken Sanskrit”, in (Please provide the book title or journal name)[1], 2012 July 31 (last accessed)