Jump to content

अण्ड

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

अण्ड n

  1. Devanagari script form of aṇḍa (egg)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From an earlier Vedic Sanskrit आ॒ण्ड (āṇḍá).

    Pronunciation

    [edit]

    Noun

    [edit]

    अ॒ण्ड (aṇḍá) stemm or n

    1. egg
    2. testicle; scrotum
    3. musk bag, musk pod (caudal gland of the musk deer)
    4. semen virile

    Declension

    [edit]
    Masculine a-stem declension of अण्ड
    singular dual plural
    nominative अण्डः (aṇḍáḥ) अण्डौ (aṇḍaú)
    अण्डा¹ (aṇḍā́¹)
    अण्डाः (aṇḍā́ḥ)
    अण्डासः¹ (aṇḍā́saḥ¹)
    vocative अण्ड (áṇḍa) अण्डौ (áṇḍau)
    अण्डा¹ (áṇḍā¹)
    अण्डाः (áṇḍāḥ)
    अण्डासः¹ (áṇḍāsaḥ¹)
    accusative अण्डम् (aṇḍám) अण्डौ (aṇḍaú)
    अण्डा¹ (aṇḍā́¹)
    अण्डान् (aṇḍā́n)
    instrumental अण्डेन (aṇḍéna) अण्डाभ्याम् (aṇḍā́bhyām) अण्डैः (aṇḍaíḥ)
    अण्डेभिः¹ (aṇḍébhiḥ¹)
    dative अण्डाय (aṇḍā́ya) अण्डाभ्याम् (aṇḍā́bhyām) अण्डेभ्यः (aṇḍébhyaḥ)
    ablative अण्डात् (aṇḍā́t) अण्डाभ्याम् (aṇḍā́bhyām) अण्डेभ्यः (aṇḍébhyaḥ)
    genitive अण्डस्य (aṇḍásya) अण्डयोः (aṇḍáyoḥ) अण्डानाम् (aṇḍā́nām)
    locative अण्डे (aṇḍé) अण्डयोः (aṇḍáyoḥ) अण्डेषु (aṇḍéṣu)
    • ¹Vedic
    Neuter a-stem declension of अण्ड
    singular dual plural
    nominative अण्डम् (aṇḍám) अण्डे (aṇḍé) अण्डानि (aṇḍā́ni)
    अण्डा¹ (aṇḍā́¹)
    vocative अण्ड (áṇḍa) अण्डे (áṇḍe) अण्डानि (áṇḍāni)
    अण्डा¹ (áṇḍā¹)
    accusative अण्डम् (aṇḍám) अण्डे (aṇḍé) अण्डानि (aṇḍā́ni)
    अण्डा¹ (aṇḍā́¹)
    instrumental अण्डेन (aṇḍéna) अण्डाभ्याम् (aṇḍā́bhyām) अण्डैः (aṇḍaíḥ)
    अण्डेभिः¹ (aṇḍébhiḥ¹)
    dative अण्डाय (aṇḍā́ya) अण्डाभ्याम् (aṇḍā́bhyām) अण्डेभ्यः (aṇḍébhyaḥ)
    ablative अण्डात् (aṇḍā́t) अण्डाभ्याम् (aṇḍā́bhyām) अण्डेभ्यः (aṇḍébhyaḥ)
    genitive अण्डस्य (aṇḍásya) अण्डयोः (aṇḍáyoḥ) अण्डानाम् (aṇḍā́nām)
    locative अण्डे (aṇḍé) अण्डयोः (aṇḍáyoḥ) अण्डेषु (aṇḍéṣu)
    • ¹Vedic

    Descendants

    [edit]
    • Dardic:
    • Prakrit: 𑀅𑀁𑀟 (aṃḍa) (see there for further descendants)
    • Pali: aṇḍa
    Borrowed terms

    References

    [edit]