Jump to content

खाद्य

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit खाद्य (khādya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /kʰɑːd̪.jə/, [kʰäːd̪.jɐ]

Adjective

[edit]

खाद्य (khādya) (indeclinable, Urdu spelling کھادیہ)

  1. edible, eatable

Noun

[edit]

खाद्य (khādyam (Urdu spelling کھادیہ)

  1. food
  2. victuals, fare
  3. meal, nutrition

Declension

[edit]

Synonyms

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root खाद् (khād, to chew, eat) +‎ -य (-ya). Literally, that which is to be eaten.

Pronunciation

[edit]

Noun

[edit]

खाद्य (khādya) stemn

  1. food, victuals (MBh. ii., 98 Pañcat., Bhartṛ.)

Declension

[edit]
Neuter a-stem declension of खाद्य
singular dual plural
nominative खाद्यम् (khādyam) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
vocative खाद्य (khādya) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
accusative खाद्यम् (khādyam) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
instrumental खाद्येन (khādyena) खाद्याभ्याम् (khādyābhyām) खाद्यैः (khādyaiḥ)
खाद्येभिः¹ (khādyebhiḥ¹)
dative खाद्याय (khādyāya) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
ablative खाद्यात् (khādyāt) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
genitive खाद्यस्य (khādyasya) खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्ये (khādye) खाद्ययोः (khādyayoḥ) खाद्येषु (khādyeṣu)
  • ¹Vedic

Descendants

[edit]

Borrowed terms

Noun

[edit]

खाद्य (khādya) stemm

  1. = खदिर (khadira), Senegalia catechu (Gal.)

Declension

[edit]
Masculine a-stem declension of खाद्य
singular dual plural
nominative खाद्यः (khādyaḥ) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्याः (khādyāḥ)
खाद्यासः¹ (khādyāsaḥ¹)
vocative खाद्य (khādya) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्याः (khādyāḥ)
खाद्यासः¹ (khādyāsaḥ¹)
accusative खाद्यम् (khādyam) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्यान् (khādyān)
instrumental खाद्येन (khādyena) खाद्याभ्याम् (khādyābhyām) खाद्यैः (khādyaiḥ)
खाद्येभिः¹ (khādyebhiḥ¹)
dative खाद्याय (khādyāya) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
ablative खाद्यात् (khādyāt) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
genitive खाद्यस्य (khādyasya) खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्ये (khādye) खाद्ययोः (khādyayoḥ) खाद्येषु (khādyeṣu)
  • ¹Vedic

Adjective

[edit]

खाद्य (khādya) stem

  1. eatable, edible

Declension

[edit]
Masculine a-stem declension of खाद्य
singular dual plural
nominative खाद्यः (khādyaḥ) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्याः (khādyāḥ)
खाद्यासः¹ (khādyāsaḥ¹)
vocative खाद्य (khādya) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्याः (khādyāḥ)
खाद्यासः¹ (khādyāsaḥ¹)
accusative खाद्यम् (khādyam) खाद्यौ (khādyau)
खाद्या¹ (khādyā¹)
खाद्यान् (khādyān)
instrumental खाद्येन (khādyena) खाद्याभ्याम् (khādyābhyām) खाद्यैः (khādyaiḥ)
खाद्येभिः¹ (khādyebhiḥ¹)
dative खाद्याय (khādyāya) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
ablative खाद्यात् (khādyāt) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
genitive खाद्यस्य (khādyasya) खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्ये (khādye) खाद्ययोः (khādyayoḥ) खाद्येषु (khādyeṣu)
  • ¹Vedic
Feminine ā-stem declension of खाद्या
singular dual plural
nominative खाद्या (khādyā) खाद्ये (khādye) खाद्याः (khādyāḥ)
vocative खाद्ये (khādye) खाद्ये (khādye) खाद्याः (khādyāḥ)
accusative खाद्याम् (khādyām) खाद्ये (khādye) खाद्याः (khādyāḥ)
instrumental खाद्यया (khādyayā)
खाद्या¹ (khādyā¹)
खाद्याभ्याम् (khādyābhyām) खाद्याभिः (khādyābhiḥ)
dative खाद्यायै (khādyāyai) खाद्याभ्याम् (khādyābhyām) खाद्याभ्यः (khādyābhyaḥ)
ablative खाद्यायाः (khādyāyāḥ)
खाद्यायै² (khādyāyai²)
खाद्याभ्याम् (khādyābhyām) खाद्याभ्यः (khādyābhyaḥ)
genitive खाद्यायाः (khādyāyāḥ)
खाद्यायै² (khādyāyai²)
खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्यायाम् (khādyāyām) खाद्ययोः (khādyayoḥ) खाद्यासु (khādyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of खाद्य
singular dual plural
nominative खाद्यम् (khādyam) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
vocative खाद्य (khādya) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
accusative खाद्यम् (khādyam) खाद्ये (khādye) खाद्यानि (khādyāni)
खाद्या¹ (khādyā¹)
instrumental खाद्येन (khādyena) खाद्याभ्याम् (khādyābhyām) खाद्यैः (khādyaiḥ)
खाद्येभिः¹ (khādyebhiḥ¹)
dative खाद्याय (khādyāya) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
ablative खाद्यात् (khādyāt) खाद्याभ्याम् (khādyābhyām) खाद्येभ्यः (khādyebhyaḥ)
genitive खाद्यस्य (khādyasya) खाद्ययोः (khādyayoḥ) खाद्यानाम् (khādyānām)
locative खाद्ये (khādye) खाद्ययोः (khādyayoḥ) खाद्येषु (khādyeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]