Jump to content

-ज

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit (ja).

Pronunciation

[edit]

Suffix

[edit]

-ज (-ja)

  1. born from, descended from
  2. produced by, caused by

Derived terms

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From the root जन् (jan, to produce).

    Pronunciation

    [edit]

    Suffix

    [edit]

    -ज (-ja)

    1. born from, descended from
    2. produced by, caused by

    Declension

    [edit]
    Masculine a-stem declension of -ज
    singular dual plural
    nominative -जः (-jaḥ) -जौ (-jau)
    -जा¹ (-jā¹)
    -जाः (-jāḥ)
    -जासः¹ (-jāsaḥ¹)
    vocative -ज (-ja) -जौ (-jau)
    -जा¹ (-jā¹)
    -जाः (-jāḥ)
    -जासः¹ (-jāsaḥ¹)
    accusative -जम् (-jam) -जौ (-jau)
    -जा¹ (-jā¹)
    -जान् (-jān)
    instrumental -जेन (-jena) -जाभ्याम् (-jābhyām) -जैः (-jaiḥ)
    -जेभिः¹ (-jebhiḥ¹)
    dative -जाय (-jāya) -जाभ्याम् (-jābhyām) -जेभ्यः (-jebhyaḥ)
    ablative -जात् (-jāt) -जाभ्याम् (-jābhyām) -जेभ्यः (-jebhyaḥ)
    genitive -जस्य (-jasya) -जयोः (-jayoḥ) -जानाम् (-jānām)
    locative -जे (-je) -जयोः (-jayoḥ) -जेषु (-jeṣu)
    • ¹Vedic
    Feminine ā-stem declension of -जा
    singular dual plural
    nominative -जा (-jā) -जे (-je) -जाः (-jāḥ)
    vocative -जे (-je) -जे (-je) -जाः (-jāḥ)
    accusative -जाम् (-jām) -जे (-je) -जाः (-jāḥ)
    instrumental -जया (-jayā)
    -जा¹ (-jā¹)
    -जाभ्याम् (-jābhyām) -जाभिः (-jābhiḥ)
    dative -जायै (-jāyai) -जाभ्याम् (-jābhyām) -जाभ्यः (-jābhyaḥ)
    ablative -जायाः (-jāyāḥ)
    -जायै² (-jāyai²)
    -जाभ्याम् (-jābhyām) -जाभ्यः (-jābhyaḥ)
    genitive -जायाः (-jāyāḥ)
    -जायै² (-jāyai²)
    -जयोः (-jayoḥ) -जानाम् (-jānām)
    locative -जायाम् (-jāyām) -जयोः (-jayoḥ) -जासु (-jāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of -ज
    singular dual plural
    nominative -जम् (-jam) -जे (-je) -जानि (-jāni)
    -जा¹ (-jā¹)
    vocative -ज (-ja) -जे (-je) -जानि (-jāni)
    -जा¹ (-jā¹)
    accusative -जम् (-jam) -जे (-je) -जानि (-jāni)
    -जा¹ (-jā¹)
    instrumental -जेन (-jena) -जाभ्याम् (-jābhyām) -जैः (-jaiḥ)
    -जेभिः¹ (-jebhiḥ¹)
    dative -जाय (-jāya) -जाभ्याम् (-jābhyām) -जेभ्यः (-jebhyaḥ)
    ablative -जात् (-jāt) -जाभ्याम् (-jābhyām) -जेभ्यः (-jebhyaḥ)
    genitive -जस्य (-jasya) -जयोः (-jayoḥ) -जानाम् (-jānām)
    locative -जे (-je) -जयोः (-jayoḥ) -जेषु (-jeṣu)
    • ¹Vedic

    Derived terms

    [edit]