Jump to content

ह्रादुनि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *ǵʰreh₃d- (hail), perhaps ultimately from *ǵʰreh₁d- (to sound, make a noise) (whence also ह्रादते (hrādate)). Cognate with Latin grando (hail), Old Armenian կարկուտ (karkut, hail), Old Church Slavonic градъ (gradŭ, hail).

Pronunciation

[edit]

Noun

[edit]

ह्रादुनि (hrādúni) stemf

  1. hail, hailstone
    Synonyms: मटची (maṭacī), धाराङ्कुर (dhārāṅkura), जलशर्करा (jalaśarkarā), वर्षोपल (varṣopala)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.132.13:
      नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं॑ च ।
      इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो॑ म॒घवा॒ वि जि॑ग्ये ॥
      nā́smai vidyúnná tanyatúḥ siṣedha ná yā́ṃ míhamákiraddhrādúniṃ ca.
      índraśca yádyuyudhā́te áhiścotā́parī́bhyo maghávā ví jigye.
      Nothing availed him lightning, nothing thunder, hail or mist which had spread around him:
      When Indra and Vṛtra strove in battle, Maghavan gained the victory for ever.
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 25.9:
      विधृ॑तिं॒ नाभ्या॑ धृ॒तँ रसे॑ना॒पो यू॒ष्णा मरी॑चीर्वि॒प्रुड्भि॑र्नीहा॒रमू॒ष्मणा॑ शी॒नं वस॑या॒ प्रुष्वा॒ अश्रु॑भिर्ह्रा॒दुनी॑र्दू॒षीका॑भिर॒स्ना रक्षाँ॑सि चि॒त्राण्यङ्गै॒र्नक्षत्राणि रू॒पेण॑ पृथि॒वीं त्व॒चा जु॑म्ब॒काय॒ स्वाहा॑ ॥
      vídhṛtiṃ nā́bhyā dhṛtám̐ rásenāpó yūṣṇā́ márīcīrviprúḍbhirnīhārámūṣmáṇā śīnáṃ vásayā prúṣvā áśrubhirhrādúnīrdūṣī́kābhirasnā́ rákṣām̐si citrā́ṇyáṅgairnákṣátrā́ṇí rūpéṇa pṛthivī́ṃ tvacā́ jumbakā́ya svā́hā.
      I gratify Separation with his navel;
      Butter with his flavour;
      the Waters with his broth;
      Sunbeams with his drops of fat;
      Hoarfrost with his heat;
      Ice with his marrow;
      Hailstones with his tears;
      Thunderbolts with the rheum of his eyes;
      Rākṣasas with his blood;
      Bright things with his limbs;
      Stars with his beauty;
      Earth with his skin.
      All-hail to Jumbaka!

Declension

[edit]
Feminine i-stem declension of ह्रादुनि
singular dual plural
nominative ह्रादुनिः (hrādúniḥ) ह्रादुनी (hrādúnī) ह्रादुनयः (hrādúnayaḥ)
vocative ह्रादुने (hrā́dune) ह्रादुनी (hrā́dunī) ह्रादुनयः (hrā́dunayaḥ)
accusative ह्रादुनिम् (hrādúnim) ह्रादुनी (hrādúnī) ह्रादुनीः (hrādúnīḥ)
instrumental ह्रादुन्या (hrādúnyā)
ह्रादुनी¹ (hrādúnī¹)
ह्रादुनिभ्याम् (hrādúnibhyām) ह्रादुनिभिः (hrādúnibhiḥ)
dative ह्रादुनये (hrādúnaye)
ह्रादुन्यै² (hrādúnyai²)
ह्रादुनी¹ (hrādúnī¹)
ह्रादुनिभ्याम् (hrādúnibhyām) ह्रादुनिभ्यः (hrādúnibhyaḥ)
ablative ह्रादुनेः (hrādúneḥ)
ह्रादुन्याः² (hrādúnyāḥ²)
ह्रादुन्यै³ (hrādúnyai³)
ह्रादुनिभ्याम् (hrādúnibhyām) ह्रादुनिभ्यः (hrādúnibhyaḥ)
genitive ह्रादुनेः (hrādúneḥ)
ह्रादुन्याः² (hrādúnyāḥ²)
ह्रादुन्यै³ (hrādúnyai³)
ह्रादुन्योः (hrādúnyoḥ) ह्रादुनीनाम् (hrādúnīnām)
locative ह्रादुनौ (hrādúnau)
ह्रादुन्याम्² (hrādúnyām²)
ह्रादुना¹ (hrādúnā¹)
ह्रादुन्योः (hrādúnyoḥ) ह्रादुनिषु (hrādúniṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References

[edit]