स्थूर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-European *stūh₂-ró-, from a -extension of Proto-Indo-European *steh₂- (to stand).[1] Cognate with the element Avestan stūra- (in proper names like pairištūra-), English stour, German stur (stubborn).

    Pronunciation

    [edit]

    Adjective

    [edit]

    स्थूर (sthūrá) stem

    1. strong, thick, massive

    Declension

    [edit]
    Masculine a-stem declension of स्थूर (sthūrá)
    Singular Dual Plural
    Nominative स्थूरः
    sthūráḥ
    स्थूरौ / स्थूरा¹
    sthūraú / sthūrā́¹
    स्थूराः / स्थूरासः¹
    sthūrā́ḥ / sthūrā́saḥ¹
    Vocative स्थूर
    sthū́ra
    स्थूरौ / स्थूरा¹
    sthū́rau / sthū́rā¹
    स्थूराः / स्थूरासः¹
    sthū́rāḥ / sthū́rāsaḥ¹
    Accusative स्थूरम्
    sthūrám
    स्थूरौ / स्थूरा¹
    sthūraú / sthūrā́¹
    स्थूरान्
    sthūrā́n
    Instrumental स्थूरेण
    sthūréṇa
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूरैः / स्थूरेभिः¹
    sthūraíḥ / sthūrébhiḥ¹
    Dative स्थूराय
    sthūrā́ya
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूरेभ्यः
    sthūrébhyaḥ
    Ablative स्थूरात्
    sthūrā́t
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूरेभ्यः
    sthūrébhyaḥ
    Genitive स्थूरस्य
    sthūrásya
    स्थूरयोः
    sthūráyoḥ
    स्थूराणाम्
    sthūrā́ṇām
    Locative स्थूरे
    sthūré
    स्थूरयोः
    sthūráyoḥ
    स्थूरेषु
    sthūréṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of स्थूरा (sthūrā́)
    Singular Dual Plural
    Nominative स्थूरा
    sthūrā́
    स्थूरे
    sthūré
    स्थूराः
    sthūrā́ḥ
    Vocative स्थूरे
    sthū́re
    स्थूरे
    sthū́re
    स्थूराः
    sthū́rāḥ
    Accusative स्थूराम्
    sthūrā́m
    स्थूरे
    sthūré
    स्थूराः
    sthūrā́ḥ
    Instrumental स्थूरया / स्थूरा¹
    sthūráyā / sthūrā́¹
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूराभिः
    sthūrā́bhiḥ
    Dative स्थूरायै
    sthūrā́yai
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूराभ्यः
    sthūrā́bhyaḥ
    Ablative स्थूरायाः / स्थूरायै²
    sthūrā́yāḥ / sthūrā́yai²
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूराभ्यः
    sthūrā́bhyaḥ
    Genitive स्थूरायाः / स्थूरायै²
    sthūrā́yāḥ / sthūrā́yai²
    स्थूरयोः
    sthūráyoḥ
    स्थूराणाम्
    sthūrā́ṇām
    Locative स्थूरायाम्
    sthūrā́yām
    स्थूरयोः
    sthūráyoḥ
    स्थूरासु
    sthūrā́su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of स्थूर (sthūrá)
    Singular Dual Plural
    Nominative स्थूरम्
    sthūrám
    स्थूरे
    sthūré
    स्थूराणि / स्थूरा¹
    sthūrā́ṇi / sthūrā́¹
    Vocative स्थूर
    sthū́ra
    स्थूरे
    sthū́re
    स्थूराणि / स्थूरा¹
    sthū́rāṇi / sthū́rā¹
    Accusative स्थूरम्
    sthūrám
    स्थूरे
    sthūré
    स्थूराणि / स्थूरा¹
    sthūrā́ṇi / sthūrā́¹
    Instrumental स्थूरेण
    sthūréṇa
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूरैः / स्थूरेभिः¹
    sthūraíḥ / sthūrébhiḥ¹
    Dative स्थूराय
    sthūrā́ya
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूरेभ्यः
    sthūrébhyaḥ
    Ablative स्थूरात्
    sthūrā́t
    स्थूराभ्याम्
    sthūrā́bhyām
    स्थूरेभ्यः
    sthūrébhyaḥ
    Genitive स्थूरस्य
    sthūrásya
    स्थूरयोः
    sthūráyoḥ
    स्थूराणाम्
    sthūrā́ṇām
    Locative स्थूरे
    sthūré
    स्थूरयोः
    sthūráyoḥ
    स्थूरेषु
    sthūréṣu
    Notes
    • ¹Vedic

    Noun

    [edit]

    स्थूर (sthūra) stemm

    1. a bull
    2. a man
    3. the ankles
    4. the buttocks

    Declension

    [edit]
    Masculine a-stem declension of स्थूर (sthūra)
    Singular Dual Plural
    Nominative स्थूरः
    sthūraḥ
    स्थूरौ / स्थूरा¹
    sthūrau / sthūrā¹
    स्थूराः / स्थूरासः¹
    sthūrāḥ / sthūrāsaḥ¹
    Vocative स्थूर
    sthūra
    स्थूरौ / स्थूरा¹
    sthūrau / sthūrā¹
    स्थूराः / स्थूरासः¹
    sthūrāḥ / sthūrāsaḥ¹
    Accusative स्थूरम्
    sthūram
    स्थूरौ / स्थूरा¹
    sthūrau / sthūrā¹
    स्थूरान्
    sthūrān
    Instrumental स्थूरेण
    sthūreṇa
    स्थूराभ्याम्
    sthūrābhyām
    स्थूरैः / स्थूरेभिः¹
    sthūraiḥ / sthūrebhiḥ¹
    Dative स्थूराय
    sthūrāya
    स्थूराभ्याम्
    sthūrābhyām
    स्थूरेभ्यः
    sthūrebhyaḥ
    Ablative स्थूरात्
    sthūrāt
    स्थूराभ्याम्
    sthūrābhyām
    स्थूरेभ्यः
    sthūrebhyaḥ
    Genitive स्थूरस्य
    sthūrasya
    स्थूरयोः
    sthūrayoḥ
    स्थूराणाम्
    sthūrāṇām
    Locative स्थूरे
    sthūre
    स्थूरयोः
    sthūrayoḥ
    स्थूरेषु
    sthūreṣu
    Notes
    • ¹Vedic

    References

    [edit]
    1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 768-69

    Further reading

    [edit]