Jump to content

स्थविर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Reflects Proto-Indo-European *stéwh₂ros, metathesized from *stéh₂uros, but with aspiration presumedly transferred from zero-grade forms in *sth₂u- of the original stem *steh₂-w-, of which *stewh₂- is a metathetic variant (*स्तविर (stavira) would otherwise be expected). Related to स्थूर (sthūra, strong, thick); see there for more.[1]

Pronunciation

[edit]

Adjective

[edit]

स्थविर (sthávira) stem

  1. broad, thick
  2. compact, solid
  3. strong, powerful (RV., AV., Br., MBh., Hariv.)
  4. old, ancient, venerable (Br. etc.)

Declension

[edit]
Masculine a-stem declension of स्थविर
singular dual plural
nominative स्थविरः (stháviraḥ) स्थविरौ (sthávirau)
स्थविरा¹ (sthávirā¹)
स्थविराः (sthávirāḥ)
स्थविरासः¹ (sthávirāsaḥ¹)
vocative स्थविर (sthávira) स्थविरौ (sthávirau)
स्थविरा¹ (sthávirā¹)
स्थविराः (sthávirāḥ)
स्थविरासः¹ (sthávirāsaḥ¹)
accusative स्थविरम् (stháviram) स्थविरौ (sthávirau)
स्थविरा¹ (sthávirā¹)
स्थविरान् (sthávirān)
instrumental स्थविरेण (sthávireṇa) स्थविराभ्याम् (sthávirābhyām) स्थविरैः (stháviraiḥ)
स्थविरेभिः¹ (sthávirebhiḥ¹)
dative स्थविराय (sthávirāya) स्थविराभ्याम् (sthávirābhyām) स्थविरेभ्यः (sthávirebhyaḥ)
ablative स्थविरात् (sthávirāt) स्थविराभ्याम् (sthávirābhyām) स्थविरेभ्यः (sthávirebhyaḥ)
genitive स्थविरस्य (sthávirasya) स्थविरयोः (sthávirayoḥ) स्थविराणाम् (sthávirāṇām)
locative स्थविरे (sthávire) स्थविरयोः (sthávirayoḥ) स्थविरेषु (sthávireṣu)
  • ¹Vedic
Feminine ā-stem declension of स्थविरा
singular dual plural
nominative स्थविरा (sthávirā) स्थविरे (sthávire) स्थविराः (sthávirāḥ)
vocative स्थविरे (sthávire) स्थविरे (sthávire) स्थविराः (sthávirāḥ)
accusative स्थविराम् (sthávirām) स्थविरे (sthávire) स्थविराः (sthávirāḥ)
instrumental स्थविरया (sthávirayā)
स्थविरा¹ (sthávirā¹)
स्थविराभ्याम् (sthávirābhyām) स्थविराभिः (sthávirābhiḥ)
dative स्थविरायै (sthávirāyai) स्थविराभ्याम् (sthávirābhyām) स्थविराभ्यः (sthávirābhyaḥ)
ablative स्थविरायाः (sthávirāyāḥ)
स्थविरायै² (sthávirāyai²)
स्थविराभ्याम् (sthávirābhyām) स्थविराभ्यः (sthávirābhyaḥ)
genitive स्थविरायाः (sthávirāyāḥ)
स्थविरायै² (sthávirāyai²)
स्थविरयोः (sthávirayoḥ) स्थविराणाम् (sthávirāṇām)
locative स्थविरायाम् (sthávirāyām) स्थविरयोः (sthávirayoḥ) स्थविरासु (sthávirāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्थविर
singular dual plural
nominative स्थविरम् (stháviram) स्थविरे (sthávire) स्थविराणि (sthávirāṇi)
स्थविरा¹ (sthávirā¹)
vocative स्थविर (sthávira) स्थविरे (sthávire) स्थविराणि (sthávirāṇi)
स्थविरा¹ (sthávirā¹)
accusative स्थविरम् (stháviram) स्थविरे (sthávire) स्थविराणि (sthávirāṇi)
स्थविरा¹ (sthávirā¹)
instrumental स्थविरेण (sthávireṇa) स्थविराभ्याम् (sthávirābhyām) स्थविरैः (stháviraiḥ)
स्थविरेभिः¹ (sthávirebhiḥ¹)
dative स्थविराय (sthávirāya) स्थविराभ्याम् (sthávirābhyām) स्थविरेभ्यः (sthávirebhyaḥ)
ablative स्थविरात् (sthávirāt) स्थविराभ्याम् (sthávirābhyām) स्थविरेभ्यः (sthávirebhyaḥ)
genitive स्थविरस्य (sthávirasya) स्थविरयोः (sthávirayoḥ) स्थविराणाम् (sthávirāṇām)
locative स्थविरे (sthávire) स्थविरयोः (sthávirayoḥ) स्थविरेषु (sthávireṣu)
  • ¹Vedic

Noun

[edit]

स्थविर (sthávira) stemm

  1. an old man (W.)
    Coordinate term: स्थविरा (sthavirā, old woman)
  2. (Buddhism) an Elder (title of the oldest and most venerable Bhikṣus) (MWB. pg. 184, 255 etc.)
  3. an epithet of Brahmā (L.)
  4. (in the plural) name of a school (sect) (Buddh.)
    आर्यस्थाविरĀryasthāvira(name of a particular Buddhist sect)

Declension

[edit]
Masculine a-stem declension of स्थविर
singular dual plural
nominative स्थविरः (stháviraḥ) स्थविरौ (sthávirau)
स्थविरा¹ (sthávirā¹)
स्थविराः (sthávirāḥ)
स्थविरासः¹ (sthávirāsaḥ¹)
vocative स्थविर (sthávira) स्थविरौ (sthávirau)
स्थविरा¹ (sthávirā¹)
स्थविराः (sthávirāḥ)
स्थविरासः¹ (sthávirāsaḥ¹)
accusative स्थविरम् (stháviram) स्थविरौ (sthávirau)
स्थविरा¹ (sthávirā¹)
स्थविरान् (sthávirān)
instrumental स्थविरेण (sthávireṇa) स्थविराभ्याम् (sthávirābhyām) स्थविरैः (stháviraiḥ)
स्थविरेभिः¹ (sthávirebhiḥ¹)
dative स्थविराय (sthávirāya) स्थविराभ्याम् (sthávirābhyām) स्थविरेभ्यः (sthávirebhyaḥ)
ablative स्थविरात् (sthávirāt) स्थविराभ्याम् (sthávirābhyām) स्थविरेभ्यः (sthávirebhyaḥ)
genitive स्थविरस्य (sthávirasya) स्थविरयोः (sthávirayoḥ) स्थविराणाम् (sthávirāṇām)
locative स्थविरे (sthávire) स्थविरयोः (sthávirayoḥ) स्थविरेषु (sthávireṣu)
  • ¹Vedic

Noun

[edit]

स्थविर (sthávira) stemn

  1. benzoin (L.)

Declension

[edit]
Neuter a-stem declension of स्थविर
singular dual plural
nominative स्थविरम् (stháviram) स्थविरे (sthávire) स्थविराणि (sthávirāṇi)
स्थविरा¹ (sthávirā¹)
vocative स्थविर (sthávira) स्थविरे (sthávire) स्थविराणि (sthávirāṇi)
स्थविरा¹ (sthávirā¹)
accusative स्थविरम् (stháviram) स्थविरे (sthávire) स्थविराणि (sthávirāṇi)
स्थविरा¹ (sthávirā¹)
instrumental स्थविरेण (sthávireṇa) स्थविराभ्याम् (sthávirābhyām) स्थविरैः (stháviraiḥ)
स्थविरेभिः¹ (sthávirebhiḥ¹)
dative स्थविराय (sthávirāya) स्थविराभ्याम् (sthávirābhyām) स्थविरेभ्यः (sthávirebhyaḥ)
ablative स्थविरात् (sthávirāt) स्थविराभ्याम् (sthávirābhyām) स्थविरेभ्यः (sthávirebhyaḥ)
genitive स्थविरस्य (sthávirasya) स्थविरयोः (sthávirayoḥ) स्थविराणाम् (sthávirāṇām)
locative स्थविरे (sthávire) स्थविरयोः (sthávirayoḥ) स्थविरेषु (sthávireṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]
  • Pali: thera

References

[edit]
  1. ^ Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 764