Jump to content

स्थाणु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

Monier-Williams suggests the inheritance from older *sthalnú, which would explain the retroflexion of the sibilant through Fortunatov's law (for which compare भाषा (bhāṣā)). Compare स्थल (sthala, flat surface). Mayrhofer instead derives from स्था (sthā) +‎ -नु (-nu), with spontaneous retroflexion.

Pronunciation

[edit]

Adjective

[edit]

स्था॒णु (sthāṇú) stem

  1. standing firmly, stationary, firm, fixed, immovable, motionless

Declension

[edit]
Masculine u-stem declension of स्थाणु
singular dual plural
nominative स्थाणुः (sthāṇúḥ) स्थाणू (sthāṇū́) स्थाणवः (sthāṇávaḥ)
vocative स्थाणो (sthā́ṇo) स्थाणू (sthā́ṇū) स्थाणवः (sthā́ṇavaḥ)
accusative स्थाणुम् (sthāṇúm) स्थाणू (sthāṇū́) स्थाणून् (sthāṇū́n)
instrumental स्थाणुना (sthāṇúnā)
स्थाण्वा¹ (sthāṇvā́¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभिः (sthāṇúbhiḥ)
dative स्थाणवे (sthāṇáve)
स्थाण्वे¹ (sthāṇvé¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
ablative स्थाणोः (sthāṇóḥ)
स्थाण्वः¹ (sthāṇváḥ¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
genitive स्थाणोः (sthāṇóḥ)
स्थाण्वः¹ (sthāṇváḥ¹)
स्थाण्वोः (sthāṇvóḥ) स्थाणूनाम् (sthāṇūnā́m)
locative स्थाणौ (sthāṇaú) स्थाण्वोः (sthāṇvóḥ) स्थाणुषु (sthāṇúṣu)
  • ¹Vedic
Feminine u-stem declension of स्थाणु
singular dual plural
nominative स्थाणुः (sthāṇúḥ) स्थाणू (sthāṇū́) स्थाणवः (sthāṇávaḥ)
vocative स्थाणो (sthā́ṇo) स्थाणू (sthā́ṇū) स्थाणवः (sthā́ṇavaḥ)
accusative स्थाणुम् (sthāṇúm) स्थाणू (sthāṇū́) स्थाणूः (sthāṇū́ḥ)
instrumental स्थाण्वा (sthāṇvā́) स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभिः (sthāṇúbhiḥ)
dative स्थाणवे (sthāṇáve)
स्थाण्वै¹ (sthāṇvaí¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
ablative स्थाणोः (sthāṇóḥ)
स्थाण्वाः¹ (sthāṇvā́ḥ¹)
स्थाण्वै² (sthāṇvaí²)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
genitive स्थाणोः (sthāṇóḥ)
स्थाण्वाः¹ (sthāṇvā́ḥ¹)
स्थाण्वै² (sthāṇvaí²)
स्थाण्वोः (sthāṇvóḥ) स्थाणूनाम् (sthāṇūnā́m)
locative स्थाणौ (sthāṇaú)
स्थाण्वाम्¹ (sthāṇvā́m¹)
स्थाण्वोः (sthāṇvóḥ) स्थाणुषु (sthāṇúṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of स्थाणु
singular dual plural
nominative स्थाणु (sthāṇú) स्थाणुनी (sthāṇúnī) स्थाणूनि (sthāṇū́ni)
स्थाणु¹ (sthāṇú¹)
स्थाणू¹ (sthāṇū́¹)
vocative स्थाणु (sthā́ṇu)
स्थाणो (sthā́ṇo)
स्थाणुनी (sthā́ṇunī) स्थाणूनि (sthā́ṇūni)
स्थाणु¹ (sthā́ṇu¹)
स्थाणू¹ (sthā́ṇū¹)
accusative स्थाणु (sthāṇú) स्थाणुनी (sthāṇúnī) स्थाणूनि (sthāṇū́ni)
स्थाणु¹ (sthāṇú¹)
स्थाणू¹ (sthāṇū́¹)
instrumental स्थाणुना (sthāṇúnā)
स्थाण्वा¹ (sthāṇvā́¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभिः (sthāṇúbhiḥ)
dative स्थाणुने (sthāṇúne)
स्थाणवे¹ (sthāṇáve¹)
स्थाण्वे¹ (sthāṇvé¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
ablative स्थाणुनः (sthāṇúnaḥ)
स्थाणोः¹ (sthāṇóḥ¹)
स्थाण्वः¹ (sthāṇváḥ¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
genitive स्थाणुनः (sthāṇúnaḥ)
स्थाणोः¹ (sthāṇóḥ¹)
स्थाण्वः¹ (sthāṇváḥ¹)
स्थाणुनोः (sthāṇúnoḥ) स्थाणूनाम् (sthāṇūnā́m)
locative स्थाणुनि (sthāṇúni)
स्थाणौ¹ (sthāṇaú¹)
स्थाणुनोः (sthāṇúnoḥ) स्थाणुषु (sthāṇúṣu)
  • ¹Vedic

Noun

[edit]

स्था॒णु (sthāṇú) stemm

  1. a stump, stem, trunk, stake, post, pile, pillar (also as symbol of motionlessness)
  2. a kind of spear or dart
  3. a particular part of a plough
  4. the gnomon of a dial
  5. a particular perfume
    Synonym: जीवक (jīvaka)
  6. a nest of white ants
  7. various names or epithets
    1. Shiva (who is supposed to remain as motionless as the trunk of a tree during his austerities)
    2. one of the 11 Rudras
    3. a Prajapati
    4. a serpent-demon
    5. a Rakshasa

Declension

[edit]
Masculine u-stem declension of स्थाणु
singular dual plural
nominative स्थाणुः (sthāṇúḥ) स्थाणू (sthāṇū́) स्थाणवः (sthāṇávaḥ)
vocative स्थाणो (sthā́ṇo) स्थाणू (sthā́ṇū) स्थाणवः (sthā́ṇavaḥ)
accusative स्थाणुम् (sthāṇúm) स्थाणू (sthāṇū́) स्थाणून् (sthāṇū́n)
instrumental स्थाणुना (sthāṇúnā)
स्थाण्वा¹ (sthāṇvā́¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभिः (sthāṇúbhiḥ)
dative स्थाणवे (sthāṇáve)
स्थाण्वे¹ (sthāṇvé¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
ablative स्थाणोः (sthāṇóḥ)
स्थाण्वः¹ (sthāṇváḥ¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
genitive स्थाणोः (sthāṇóḥ)
स्थाण्वः¹ (sthāṇváḥ¹)
स्थाण्वोः (sthāṇvóḥ) स्थाणूनाम् (sthāṇūnā́m)
locative स्थाणौ (sthāṇaú) स्थाण्वोः (sthāṇvóḥ) स्थाणुषु (sthāṇúṣu)
  • ¹Vedic

Noun

[edit]

स्था॒णु (sthāṇú) stemn

  1. anything stationary or fixed
  2. a particular posture in sitting

Declension

[edit]
Neuter u-stem declension of स्थाणु
singular dual plural
nominative स्थाणु (sthāṇú) स्थाणुनी (sthāṇúnī) स्थाणूनि (sthāṇū́ni)
स्थाणु¹ (sthāṇú¹)
स्थाणू¹ (sthāṇū́¹)
vocative स्थाणु (sthā́ṇu)
स्थाणो (sthā́ṇo)
स्थाणुनी (sthā́ṇunī) स्थाणूनि (sthā́ṇūni)
स्थाणु¹ (sthā́ṇu¹)
स्थाणू¹ (sthā́ṇū¹)
accusative स्थाणु (sthāṇú) स्थाणुनी (sthāṇúnī) स्थाणूनि (sthāṇū́ni)
स्थाणु¹ (sthāṇú¹)
स्थाणू¹ (sthāṇū́¹)
instrumental स्थाणुना (sthāṇúnā)
स्थाण्वा¹ (sthāṇvā́¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभिः (sthāṇúbhiḥ)
dative स्थाणुने (sthāṇúne)
स्थाणवे¹ (sthāṇáve¹)
स्थाण्वे¹ (sthāṇvé¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
ablative स्थाणुनः (sthāṇúnaḥ)
स्थाणोः¹ (sthāṇóḥ¹)
स्थाण्वः¹ (sthāṇváḥ¹)
स्थाणुभ्याम् (sthāṇúbhyām) स्थाणुभ्यः (sthāṇúbhyaḥ)
genitive स्थाणुनः (sthāṇúnaḥ)
स्थाणोः¹ (sthāṇóḥ¹)
स्थाण्वः¹ (sthāṇváḥ¹)
स्थाणुनोः (sthāṇúnoḥ) स्थाणूनाम् (sthāṇūnā́m)
locative स्थाणुनि (sthāṇúni)
स्थाणौ¹ (sthāṇaú¹)
स्थाणुनोः (sthāṇúnoḥ) स्थाणुषु (sthāṇúṣu)
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “स्थाणु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page sthāṇu.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 765