स्थाणु
Appearance
Sanskrit
[edit]Etymology
[edit]Monier-Williams suggests the inheritance from older *sthalnú, which would explain the retroflexion of the sibilant through Fortunatov's law (for which compare भाषा (bhāṣā)). Compare स्थल (sthala, “flat surface”). Mayrhofer instead derives from स्था (sthā) + -नु (-nu), with spontaneous retroflexion.
Pronunciation
[edit]Adjective
[edit]स्था॒णु • (sthāṇú) stem
- standing firmly, stationary, firm, fixed, immovable, motionless
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | स्थाणुः (sthāṇúḥ) | स्थाणू (sthāṇū́) | स्थाणवः (sthāṇávaḥ) |
vocative | स्थाणो (sthā́ṇo) | स्थाणू (sthā́ṇū) | स्थाणवः (sthā́ṇavaḥ) |
accusative | स्थाणुम् (sthāṇúm) | स्थाणू (sthāṇū́) | स्थाणून् (sthāṇū́n) |
instrumental | स्थाणुना (sthāṇúnā) स्थाण्वा¹ (sthāṇvā́¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभिः (sthāṇúbhiḥ) |
dative | स्थाणवे (sthāṇáve) स्थाण्वे¹ (sthāṇvé¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
ablative | स्थाणोः (sthāṇóḥ) स्थाण्वः¹ (sthāṇváḥ¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
genitive | स्थाणोः (sthāṇóḥ) स्थाण्वः¹ (sthāṇváḥ¹) |
स्थाण्वोः (sthāṇvóḥ) | स्थाणूनाम् (sthāṇūnā́m) |
locative | स्थाणौ (sthāṇaú) | स्थाण्वोः (sthāṇvóḥ) | स्थाणुषु (sthāṇúṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | स्थाणुः (sthāṇúḥ) | स्थाणू (sthāṇū́) | स्थाणवः (sthāṇávaḥ) |
vocative | स्थाणो (sthā́ṇo) | स्थाणू (sthā́ṇū) | स्थाणवः (sthā́ṇavaḥ) |
accusative | स्थाणुम् (sthāṇúm) | स्थाणू (sthāṇū́) | स्थाणूः (sthāṇū́ḥ) |
instrumental | स्थाण्वा (sthāṇvā́) | स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभिः (sthāṇúbhiḥ) |
dative | स्थाणवे (sthāṇáve) स्थाण्वै¹ (sthāṇvaí¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
ablative | स्थाणोः (sthāṇóḥ) स्थाण्वाः¹ (sthāṇvā́ḥ¹) स्थाण्वै² (sthāṇvaí²) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
genitive | स्थाणोः (sthāṇóḥ) स्थाण्वाः¹ (sthāṇvā́ḥ¹) स्थाण्वै² (sthāṇvaí²) |
स्थाण्वोः (sthāṇvóḥ) | स्थाणूनाम् (sthāṇūnā́m) |
locative | स्थाणौ (sthāṇaú) स्थाण्वाम्¹ (sthāṇvā́m¹) |
स्थाण्वोः (sthāṇvóḥ) | स्थाणुषु (sthāṇúṣu) |
- ¹Later Sanskrit
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | स्थाणु (sthāṇú) | स्थाणुनी (sthāṇúnī) | स्थाणूनि (sthāṇū́ni) स्थाणु¹ (sthāṇú¹) स्थाणू¹ (sthāṇū́¹) |
vocative | स्थाणु (sthā́ṇu) स्थाणो (sthā́ṇo) |
स्थाणुनी (sthā́ṇunī) | स्थाणूनि (sthā́ṇūni) स्थाणु¹ (sthā́ṇu¹) स्थाणू¹ (sthā́ṇū¹) |
accusative | स्थाणु (sthāṇú) | स्थाणुनी (sthāṇúnī) | स्थाणूनि (sthāṇū́ni) स्थाणु¹ (sthāṇú¹) स्थाणू¹ (sthāṇū́¹) |
instrumental | स्थाणुना (sthāṇúnā) स्थाण्वा¹ (sthāṇvā́¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभिः (sthāṇúbhiḥ) |
dative | स्थाणुने (sthāṇúne) स्थाणवे¹ (sthāṇáve¹) स्थाण्वे¹ (sthāṇvé¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
ablative | स्थाणुनः (sthāṇúnaḥ) स्थाणोः¹ (sthāṇóḥ¹) स्थाण्वः¹ (sthāṇváḥ¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
genitive | स्थाणुनः (sthāṇúnaḥ) स्थाणोः¹ (sthāṇóḥ¹) स्थाण्वः¹ (sthāṇváḥ¹) |
स्थाणुनोः (sthāṇúnoḥ) | स्थाणूनाम् (sthāṇūnā́m) |
locative | स्थाणुनि (sthāṇúni) स्थाणौ¹ (sthāṇaú¹) |
स्थाणुनोः (sthāṇúnoḥ) | स्थाणुषु (sthāṇúṣu) |
- ¹Vedic
Noun
[edit]स्था॒णु • (sthāṇú) stem, m
- a stump, stem, trunk, stake, post, pile, pillar (also as symbol of motionlessness)
- a kind of spear or dart
- a particular part of a plough
- the gnomon of a dial
- a particular perfume
- Synonym: जीवक (jīvaka)
- a nest of white ants
- various names or epithets
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | स्थाणुः (sthāṇúḥ) | स्थाणू (sthāṇū́) | स्थाणवः (sthāṇávaḥ) |
vocative | स्थाणो (sthā́ṇo) | स्थाणू (sthā́ṇū) | स्थाणवः (sthā́ṇavaḥ) |
accusative | स्थाणुम् (sthāṇúm) | स्थाणू (sthāṇū́) | स्थाणून् (sthāṇū́n) |
instrumental | स्थाणुना (sthāṇúnā) स्थाण्वा¹ (sthāṇvā́¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभिः (sthāṇúbhiḥ) |
dative | स्थाणवे (sthāṇáve) स्थाण्वे¹ (sthāṇvé¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
ablative | स्थाणोः (sthāṇóḥ) स्थाण्वः¹ (sthāṇváḥ¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
genitive | स्थाणोः (sthāṇóḥ) स्थाण्वः¹ (sthāṇváḥ¹) |
स्थाण्वोः (sthāṇvóḥ) | स्थाणूनाम् (sthāṇūnā́m) |
locative | स्थाणौ (sthāṇaú) | स्थाण्वोः (sthāṇvóḥ) | स्थाणुषु (sthāṇúṣu) |
- ¹Vedic
Noun
[edit]स्था॒णु • (sthāṇú) stem, n
- anything stationary or fixed
- a particular posture in sitting
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | स्थाणु (sthāṇú) | स्थाणुनी (sthāṇúnī) | स्थाणूनि (sthāṇū́ni) स्थाणु¹ (sthāṇú¹) स्थाणू¹ (sthāṇū́¹) |
vocative | स्थाणु (sthā́ṇu) स्थाणो (sthā́ṇo) |
स्थाणुनी (sthā́ṇunī) | स्थाणूनि (sthā́ṇūni) स्थाणु¹ (sthā́ṇu¹) स्थाणू¹ (sthā́ṇū¹) |
accusative | स्थाणु (sthāṇú) | स्थाणुनी (sthāṇúnī) | स्थाणूनि (sthāṇū́ni) स्थाणु¹ (sthāṇú¹) स्थाणू¹ (sthāṇū́¹) |
instrumental | स्थाणुना (sthāṇúnā) स्थाण्वा¹ (sthāṇvā́¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभिः (sthāṇúbhiḥ) |
dative | स्थाणुने (sthāṇúne) स्थाणवे¹ (sthāṇáve¹) स्थाण्वे¹ (sthāṇvé¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
ablative | स्थाणुनः (sthāṇúnaḥ) स्थाणोः¹ (sthāṇóḥ¹) स्थाण्वः¹ (sthāṇváḥ¹) |
स्थाणुभ्याम् (sthāṇúbhyām) | स्थाणुभ्यः (sthāṇúbhyaḥ) |
genitive | स्थाणुनः (sthāṇúnaḥ) स्थाणोः¹ (sthāṇóḥ¹) स्थाण्वः¹ (sthāṇváḥ¹) |
स्थाणुनोः (sthāṇúnoḥ) | स्थाणूनाम् (sthāṇūnā́m) |
locative | स्थाणुनि (sthāṇúni) स्थाणौ¹ (sthāṇaú¹) |
स्थाणुनोः (sthāṇúnoḥ) | स्थाणुषु (sthāṇúṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “स्थाणु”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page sthāṇu.
- Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan][1] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 765
Categories:
- Sanskrit terms suffixed with -नु
- Sanskrit terms claimed to undergo Fortunatov's law
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit u-stem adjectives
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit masculine nouns
- Sanskrit u-stem nouns
- Sanskrit neuter nouns