Jump to content

भयंकर

From Wiktionary, the free dictionary
See also: भय and भयानक

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit भयंकर (bhayaṃkara).

Pronunciation

[edit]
  • (Delhi) IPA(key): /bʱə.jəŋ.kəɾ/, [bʱɐ.jɐ̃ŋ.kɐɾ]

Adjective

[edit]

भयंकर (bhayaṅkar) (indeclinable)

  1. terrible, horrible, scary
    मैंने एक भयंकर फ़िल्म देखी है।
    ma͠ine ek bhayaṅkar film dekhī hai.
    I have seen a frightful film.

Synonyms

[edit]

References

[edit]

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit भयंकर (bhayaṃkara, terrible).

Pronunciation

[edit]

Adjective

[edit]

भयंकर (bhayaṅkar)

  1. terrible, awful, horrible
    Synonym: भयानक (bhayānak)
    कुजलेल्या मांसाचा भयंकर दुर्गंध घरभर पसरला होता.
    kujlelyā māusācā bhayaṅkar durgandha gharbhar pasarlā hotā.
    A horrible stench of rotting flesh permeated the house.
  2. fierce, intense
    Synonyms: भीषण (bhīṣaṇ), तीव्र (tīvra)
    त्याच्या डोळ्यात प्रतिकाराची भयंकर आग पेटली होती.
    tyācyā ḍoḷyāt pratikārācī bhayaṅkar āg peṭlī hotī.
    A fierce fire of vengeance burned in his eyes.

Adverb

[edit]

भयंकर (bhayaṅkar)

  1. terribly, awfully
    भयंकर उशीर झाला आहे आज मला.
    bhayaṅkar uśīr jhālā āhe āj malā.
    I am terribly late today.

References

[edit]
  • Berntsen, Maxine (1982–1983) “भयंकर”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “भयंकर”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

भयं (bhayaṃ) +‎ कर (kara).

Pronunciation

[edit]

Adjective

[edit]

भयंकर (bhayaṃkara) stem

  1. terrible

Declension

[edit]
Masculine a-stem declension of भयंकर
singular dual plural
nominative भयंकरः (bhayaṃkaraḥ) भयंकरौ (bhayaṃkarau)
भयंकरा¹ (bhayaṃkarā¹)
भयंकराः (bhayaṃkarāḥ)
भयंकरासः¹ (bhayaṃkarāsaḥ¹)
vocative भयंकर (bhayaṃkara) भयंकरौ (bhayaṃkarau)
भयंकरा¹ (bhayaṃkarā¹)
भयंकराः (bhayaṃkarāḥ)
भयंकरासः¹ (bhayaṃkarāsaḥ¹)
accusative भयंकरम् (bhayaṃkaram) भयंकरौ (bhayaṃkarau)
भयंकरा¹ (bhayaṃkarā¹)
भयंकरान् (bhayaṃkarān)
instrumental भयंकरेण (bhayaṃkareṇa) भयंकराभ्याम् (bhayaṃkarābhyām) भयंकरैः (bhayaṃkaraiḥ)
भयंकरेभिः¹ (bhayaṃkarebhiḥ¹)
dative भयंकराय (bhayaṃkarāya) भयंकराभ्याम् (bhayaṃkarābhyām) भयंकरेभ्यः (bhayaṃkarebhyaḥ)
ablative भयंकरात् (bhayaṃkarāt) भयंकराभ्याम् (bhayaṃkarābhyām) भयंकरेभ्यः (bhayaṃkarebhyaḥ)
genitive भयंकरस्य (bhayaṃkarasya) भयंकरयोः (bhayaṃkarayoḥ) भयंकराणाम् (bhayaṃkarāṇām)
locative भयंकरे (bhayaṃkare) भयंकरयोः (bhayaṃkarayoḥ) भयंकरेषु (bhayaṃkareṣu)
  • ¹Vedic
Feminine ā-stem declension of भयङ्करा
singular dual plural
nominative भयङ्करा (bhayaṅkarā) भयङ्करे (bhayaṅkare) भयङ्कराः (bhayaṅkarāḥ)
vocative भयङ्करे (bhayaṅkare) भयङ्करे (bhayaṅkare) भयङ्कराः (bhayaṅkarāḥ)
accusative भयङ्कराम् (bhayaṅkarām) भयङ्करे (bhayaṅkare) भयङ्कराः (bhayaṅkarāḥ)
instrumental भयङ्करया (bhayaṅkarayā)
भयङ्करा¹ (bhayaṅkarā¹)
भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्कराभिः (bhayaṅkarābhiḥ)
dative भयङ्करायै (bhayaṅkarāyai) भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्कराभ्यः (bhayaṅkarābhyaḥ)
ablative भयङ्करायाः (bhayaṅkarāyāḥ)
भयङ्करायै² (bhayaṅkarāyai²)
भयङ्कराभ्याम् (bhayaṅkarābhyām) भयङ्कराभ्यः (bhayaṅkarābhyaḥ)
genitive भयङ्करायाः (bhayaṅkarāyāḥ)
भयङ्करायै² (bhayaṅkarāyai²)
भयङ्करयोः (bhayaṅkarayoḥ) भयङ्कराणाम् (bhayaṅkarāṇām)
locative भयङ्करायाम् (bhayaṅkarāyām) भयङ्करयोः (bhayaṅkarayoḥ) भयङ्करासु (bhayaṅkarāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भयंकर
singular dual plural
nominative भयंकरम् (bhayaṃkaram) भयंकरे (bhayaṃkare) भयंकराणि (bhayaṃkarāṇi)
भयंकरा¹ (bhayaṃkarā¹)
vocative भयंकर (bhayaṃkara) भयंकरे (bhayaṃkare) भयंकराणि (bhayaṃkarāṇi)
भयंकरा¹ (bhayaṃkarā¹)
accusative भयंकरम् (bhayaṃkaram) भयंकरे (bhayaṃkare) भयंकराणि (bhayaṃkarāṇi)
भयंकरा¹ (bhayaṃkarā¹)
instrumental भयंकरेण (bhayaṃkareṇa) भयंकराभ्याम् (bhayaṃkarābhyām) भयंकरैः (bhayaṃkaraiḥ)
भयंकरेभिः¹ (bhayaṃkarebhiḥ¹)
dative भयंकराय (bhayaṃkarāya) भयंकराभ्याम् (bhayaṃkarābhyām) भयंकरेभ्यः (bhayaṃkarebhyaḥ)
ablative भयंकरात् (bhayaṃkarāt) भयंकराभ्याम् (bhayaṃkarābhyām) भयंकरेभ्यः (bhayaṃkarebhyaḥ)
genitive भयंकरस्य (bhayaṃkarasya) भयंकरयोः (bhayaṃkarayoḥ) भयंकराणाम् (bhayaṃkarāṇām)
locative भयंकरे (bhayaṃkare) भयंकरयोः (bhayaṃkarayoḥ) भयंकरेषु (bhayaṃkareṣu)
  • ¹Vedic