Jump to content

तीव्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From an unattested *तीर्व (tīrva), derived from either तुर्व् (turv, to overpower, excel) or तॄ (tṝ, to pass across), both from the same origin.

Pronunciation

[edit]

Adjective

[edit]

तीव्र (tīvrá) stem

  1. strong, severe, violent, intense, hot, pervading, excessive, ardent, sharp, acute, pungent, horrible

Declension

[edit]
Masculine a-stem declension of तीव्र
singular dual plural
nominative तीव्रः (tīvráḥ) तीव्रौ (tīvraú)
तीव्रा¹ (tīvrā́¹)
तीव्राः (tīvrā́ḥ)
तीव्रासः¹ (tīvrā́saḥ¹)
vocative तीव्र (tī́vra) तीव्रौ (tī́vrau)
तीव्रा¹ (tī́vrā¹)
तीव्राः (tī́vrāḥ)
तीव्रासः¹ (tī́vrāsaḥ¹)
accusative तीव्रम् (tīvrám) तीव्रौ (tīvraú)
तीव्रा¹ (tīvrā́¹)
तीव्रान् (tīvrā́n)
instrumental तीव्रेण (tīvréṇa) तीव्राभ्याम् (tīvrā́bhyām) तीव्रैः (tīvraíḥ)
तीव्रेभिः¹ (tīvrébhiḥ¹)
dative तीव्राय (tīvrā́ya) तीव्राभ्याम् (tīvrā́bhyām) तीव्रेभ्यः (tīvrébhyaḥ)
ablative तीव्रात् (tīvrā́t) तीव्राभ्याम् (tīvrā́bhyām) तीव्रेभ्यः (tīvrébhyaḥ)
genitive तीव्रस्य (tīvrásya) तीव्रयोः (tīvráyoḥ) तीव्राणाम् (tīvrā́ṇām)
locative तीव्रे (tīvré) तीव्रयोः (tīvráyoḥ) तीव्रेषु (tīvréṣu)
  • ¹Vedic
Feminine ā-stem declension of तीव्रा
singular dual plural
nominative तीव्रा (tīvrā́) तीव्रे (tīvré) तीव्राः (tīvrā́ḥ)
vocative तीव्रे (tī́vre) तीव्रे (tī́vre) तीव्राः (tī́vrāḥ)
accusative तीव्राम् (tīvrā́m) तीव्रे (tīvré) तीव्राः (tīvrā́ḥ)
instrumental तीव्रया (tīvráyā)
तीव्रा¹ (tīvrā́¹)
तीव्राभ्याम् (tīvrā́bhyām) तीव्राभिः (tīvrā́bhiḥ)
dative तीव्रायै (tīvrā́yai) तीव्राभ्याम् (tīvrā́bhyām) तीव्राभ्यः (tīvrā́bhyaḥ)
ablative तीव्रायाः (tīvrā́yāḥ)
तीव्रायै² (tīvrā́yai²)
तीव्राभ्याम् (tīvrā́bhyām) तीव्राभ्यः (tīvrā́bhyaḥ)
genitive तीव्रायाः (tīvrā́yāḥ)
तीव्रायै² (tīvrā́yai²)
तीव्रयोः (tīvráyoḥ) तीव्राणाम् (tīvrā́ṇām)
locative तीव्रायाम् (tīvrā́yām) तीव्रयोः (tīvráyoḥ) तीव्रासु (tīvrā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तीव्र
singular dual plural
nominative तीव्रम् (tīvrám) तीव्रे (tīvré) तीव्राणि (tīvrā́ṇi)
तीव्रा¹ (tīvrā́¹)
vocative तीव्र (tī́vra) तीव्रे (tī́vre) तीव्राणि (tī́vrāṇi)
तीव्रा¹ (tī́vrā¹)
accusative तीव्रम् (tīvrám) तीव्रे (tīvré) तीव्राणि (tīvrā́ṇi)
तीव्रा¹ (tīvrā́¹)
instrumental तीव्रेण (tīvréṇa) तीव्राभ्याम् (tīvrā́bhyām) तीव्रैः (tīvraíḥ)
तीव्रेभिः¹ (tīvrébhiḥ¹)
dative तीव्राय (tīvrā́ya) तीव्राभ्याम् (tīvrā́bhyām) तीव्रेभ्यः (tīvrébhyaḥ)
ablative तीव्रात् (tīvrā́t) तीव्राभ्याम् (tīvrā́bhyām) तीव्रेभ्यः (tīvrébhyaḥ)
genitive तीव्रस्य (tīvrásya) तीव्रयोः (tīvráyoḥ) तीव्राणाम् (tīvrā́ṇām)
locative तीव्रे (tīvré) तीव्रयोः (tīvráyoḥ) तीव्रेषु (tīvréṣu)
  • ¹Vedic

Noun

[edit]

तीव्र (tīvrá) stemm or n

  1. sharpness, pungency

Declension

[edit]
Masculine a-stem declension of तीव्र
singular dual plural
nominative तीव्रः (tīvráḥ) तीव्रौ (tīvraú)
तीव्रा¹ (tīvrā́¹)
तीव्राः (tīvrā́ḥ)
तीव्रासः¹ (tīvrā́saḥ¹)
vocative तीव्र (tī́vra) तीव्रौ (tī́vrau)
तीव्रा¹ (tī́vrā¹)
तीव्राः (tī́vrāḥ)
तीव्रासः¹ (tī́vrāsaḥ¹)
accusative तीव्रम् (tīvrám) तीव्रौ (tīvraú)
तीव्रा¹ (tīvrā́¹)
तीव्रान् (tīvrā́n)
instrumental तीव्रेण (tīvréṇa) तीव्राभ्याम् (tīvrā́bhyām) तीव्रैः (tīvraíḥ)
तीव्रेभिः¹ (tīvrébhiḥ¹)
dative तीव्राय (tīvrā́ya) तीव्राभ्याम् (tīvrā́bhyām) तीव्रेभ्यः (tīvrébhyaḥ)
ablative तीव्रात् (tīvrā́t) तीव्राभ्याम् (tīvrā́bhyām) तीव्रेभ्यः (tīvrébhyaḥ)
genitive तीव्रस्य (tīvrásya) तीव्रयोः (tīvráyoḥ) तीव्राणाम् (tīvrā́ṇām)
locative तीव्रे (tīvré) तीव्रयोः (tīvráyoḥ) तीव्रेषु (tīvréṣu)
  • ¹Vedic
Neuter a-stem declension of तीव्र
singular dual plural
nominative तीव्रम् (tīvrám) तीव्रे (tīvré) तीव्राणि (tīvrā́ṇi)
तीव्रा¹ (tīvrā́¹)
vocative तीव्र (tī́vra) तीव्रे (tī́vre) तीव्राणि (tī́vrāṇi)
तीव्रा¹ (tī́vrā¹)
accusative तीव्रम् (tīvrám) तीव्रे (tīvré) तीव्राणि (tīvrā́ṇi)
तीव्रा¹ (tīvrā́¹)
instrumental तीव्रेण (tīvréṇa) तीव्राभ्याम् (tīvrā́bhyām) तीव्रैः (tīvraíḥ)
तीव्रेभिः¹ (tīvrébhiḥ¹)
dative तीव्राय (tīvrā́ya) तीव्राभ्याम् (tīvrā́bhyām) तीव्रेभ्यः (tīvrébhyaḥ)
ablative तीव्रात् (tīvrā́t) तीव्राभ्याम् (tīvrā́bhyām) तीव्रेभ्यः (tīvrébhyaḥ)
genitive तीव्रस्य (tīvrásya) तीव्रयोः (tīvráyoḥ) तीव्राणाम् (tīvrā́ṇām)
locative तीव्रे (tīvré) तीव्रयोः (tīvráyoḥ) तीव्रेषु (tīvréṣu)
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “तीव्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 449/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 650