बुद्धीन्द्रिय
Appearance
Sanskrit
[edit]Etymology
[edit]From बुद्धि (buddhi, “intelligence, wakefulness, consciousness”) + इन्द्रिय (indriya, “senses, bodily power”).
Pronunciation
[edit]- (Vedic) IPA(key): /bud.dʱiːn.dɾi.jɐ́/, [bud̚.dʱiːn.dɾi.jɐ́]
- (Classical Sanskrit) IPA(key): /bud̪.d̪ʱiːn̪.d̪ɾi.jɐ/, [bud̪̚.d̪ʱiːn̪.d̪ɾi.jɐ]
Noun
[edit]बुद्धीन्द्रिय • (buddhīndriya) stem, n
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | बुद्धीन्द्रियम् (buddhīndriyam) | बुद्धीन्द्रिये (buddhīndriye) | बुद्धीन्द्रियाणि (buddhīndriyāṇi) बुद्धीन्द्रिया¹ (buddhīndriyā¹) |
vocative | बुद्धीन्द्रिय (buddhīndriya) | बुद्धीन्द्रिये (buddhīndriye) | बुद्धीन्द्रियाणि (buddhīndriyāṇi) बुद्धीन्द्रिया¹ (buddhīndriyā¹) |
accusative | बुद्धीन्द्रियम् (buddhīndriyam) | बुद्धीन्द्रिये (buddhīndriye) | बुद्धीन्द्रियाणि (buddhīndriyāṇi) बुद्धीन्द्रिया¹ (buddhīndriyā¹) |
instrumental | बुद्धीन्द्रियेण (buddhīndriyeṇa) | बुद्धीन्द्रियाभ्याम् (buddhīndriyābhyām) | बुद्धीन्द्रियैः (buddhīndriyaiḥ) बुद्धीन्द्रियेभिः¹ (buddhīndriyebhiḥ¹) |
dative | बुद्धीन्द्रियाय (buddhīndriyāya) | बुद्धीन्द्रियाभ्याम् (buddhīndriyābhyām) | बुद्धीन्द्रियेभ्यः (buddhīndriyebhyaḥ) |
ablative | बुद्धीन्द्रियात् (buddhīndriyāt) | बुद्धीन्द्रियाभ्याम् (buddhīndriyābhyām) | बुद्धीन्द्रियेभ्यः (buddhīndriyebhyaḥ) |
genitive | बुद्धीन्द्रियस्य (buddhīndriyasya) | बुद्धीन्द्रिययोः (buddhīndriyayoḥ) | बुद्धीन्द्रियाणाम् (buddhīndriyāṇām) |
locative | बुद्धीन्द्रिये (buddhīndriye) | बुद्धीन्द्रिययोः (buddhīndriyayoḥ) | बुद्धीन्द्रियेषु (buddhīndriyeṣu) |
- ¹Vedic