बुद्धीन्द्रिय

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From बुद्धि (buddhi, intelligence, wakefulness, consciousness) + इन्द्रिय (indriya, senses, bodily power).

Pronunciation

[edit]

Noun

[edit]

बुद्धीन्द्रिय (buddhīndriya) stemn

  1. any of the five senses (as in touch, sight, etc.)
  2. any of the primary sense-organs

Declension

[edit]
Neuter a-stem declension of बुद्धीन्द्रिय (buddhīndriya)
Singular Dual Plural
Nominative बुद्धीन्द्रियम्
buddhīndriyam
बुद्धीन्द्रिये
buddhīndriye
बुद्धीन्द्रियाणि / बुद्धीन्द्रिया¹
buddhīndriyāṇi / buddhīndriyā¹
Vocative बुद्धीन्द्रिय
buddhīndriya
बुद्धीन्द्रिये
buddhīndriye
बुद्धीन्द्रियाणि / बुद्धीन्द्रिया¹
buddhīndriyāṇi / buddhīndriyā¹
Accusative बुद्धीन्द्रियम्
buddhīndriyam
बुद्धीन्द्रिये
buddhīndriye
बुद्धीन्द्रियाणि / बुद्धीन्द्रिया¹
buddhīndriyāṇi / buddhīndriyā¹
Instrumental बुद्धीन्द्रियेण
buddhīndriyeṇa
बुद्धीन्द्रियाभ्याम्
buddhīndriyābhyām
बुद्धीन्द्रियैः / बुद्धीन्द्रियेभिः¹
buddhīndriyaiḥ / buddhīndriyebhiḥ¹
Dative बुद्धीन्द्रियाय
buddhīndriyāya
बुद्धीन्द्रियाभ्याम्
buddhīndriyābhyām
बुद्धीन्द्रियेभ्यः
buddhīndriyebhyaḥ
Ablative बुद्धीन्द्रियात्
buddhīndriyāt
बुद्धीन्द्रियाभ्याम्
buddhīndriyābhyām
बुद्धीन्द्रियेभ्यः
buddhīndriyebhyaḥ
Genitive बुद्धीन्द्रियस्य
buddhīndriyasya
बुद्धीन्द्रिययोः
buddhīndriyayoḥ
बुद्धीन्द्रियाणाम्
buddhīndriyāṇām
Locative बुद्धीन्द्रिये
buddhīndriye
बुद्धीन्द्रिययोः
buddhīndriyayoḥ
बुद्धीन्द्रियेषु
buddhīndriyeṣu
Notes
  • ¹Vedic