Jump to content

बुद्धीन्द्रिय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From बुद्धि (buddhi, intelligence, wakefulness, consciousness) + इन्द्रिय (indriya, senses, bodily power).

Pronunciation

[edit]

Noun

[edit]

बुद्धीन्द्रिय (buddhīndriya) stemn

  1. any of the five senses (as in touch, sight, etc.)
  2. any of the primary sense-organs

Declension

[edit]
Neuter a-stem declension of बुद्धीन्द्रिय
singular dual plural
nominative बुद्धीन्द्रियम् (buddhīndriyam) बुद्धीन्द्रिये (buddhīndriye) बुद्धीन्द्रियाणि (buddhīndriyāṇi)
बुद्धीन्द्रिया¹ (buddhīndriyā¹)
vocative बुद्धीन्द्रिय (buddhīndriya) बुद्धीन्द्रिये (buddhīndriye) बुद्धीन्द्रियाणि (buddhīndriyāṇi)
बुद्धीन्द्रिया¹ (buddhīndriyā¹)
accusative बुद्धीन्द्रियम् (buddhīndriyam) बुद्धीन्द्रिये (buddhīndriye) बुद्धीन्द्रियाणि (buddhīndriyāṇi)
बुद्धीन्द्रिया¹ (buddhīndriyā¹)
instrumental बुद्धीन्द्रियेण (buddhīndriyeṇa) बुद्धीन्द्रियाभ्याम् (buddhīndriyābhyām) बुद्धीन्द्रियैः (buddhīndriyaiḥ)
बुद्धीन्द्रियेभिः¹ (buddhīndriyebhiḥ¹)
dative बुद्धीन्द्रियाय (buddhīndriyāya) बुद्धीन्द्रियाभ्याम् (buddhīndriyābhyām) बुद्धीन्द्रियेभ्यः (buddhīndriyebhyaḥ)
ablative बुद्धीन्द्रियात् (buddhīndriyāt) बुद्धीन्द्रियाभ्याम् (buddhīndriyābhyām) बुद्धीन्द्रियेभ्यः (buddhīndriyebhyaḥ)
genitive बुद्धीन्द्रियस्य (buddhīndriyasya) बुद्धीन्द्रिययोः (buddhīndriyayoḥ) बुद्धीन्द्रियाणाम् (buddhīndriyāṇām)
locative बुद्धीन्द्रिये (buddhīndriye) बुद्धीन्द्रिययोः (buddhīndriyayoḥ) बुद्धीन्द्रियेषु (buddhīndriyeṣu)
  • ¹Vedic