Jump to content

पायस

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit पायस (pāyasa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /pɑː.jəs/, [päː.jɐs]

Noun

[edit]

पायस (pāyasm (Urdu spelling پایس)

  1. emulsion
  2. kheer
    Synonym: खीर (khīr)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of पयस् (páyas, milk).

Pronunciation

[edit]

Adjective

[edit]

पायस (pāyasa) stem

  1. any item made from milk

Declension

[edit]
Masculine a-stem declension of पायस
singular dual plural
nominative पायसः (pāyasaḥ) पायसौ (pāyasau)
पायसा¹ (pāyasā¹)
पायसाः (pāyasāḥ)
पायसासः¹ (pāyasāsaḥ¹)
vocative पायस (pāyasa) पायसौ (pāyasau)
पायसा¹ (pāyasā¹)
पायसाः (pāyasāḥ)
पायसासः¹ (pāyasāsaḥ¹)
accusative पायसम् (pāyasam) पायसौ (pāyasau)
पायसा¹ (pāyasā¹)
पायसान् (pāyasān)
instrumental पायसेन (pāyasena) पायसाभ्याम् (pāyasābhyām) पायसैः (pāyasaiḥ)
पायसेभिः¹ (pāyasebhiḥ¹)
dative पायसाय (pāyasāya) पायसाभ्याम् (pāyasābhyām) पायसेभ्यः (pāyasebhyaḥ)
ablative पायसात् (pāyasāt) पायसाभ्याम् (pāyasābhyām) पायसेभ्यः (pāyasebhyaḥ)
genitive पायसस्य (pāyasasya) पायसयोः (pāyasayoḥ) पायसानाम् (pāyasānām)
locative पायसे (pāyase) पायसयोः (pāyasayoḥ) पायसेषु (pāyaseṣu)
  • ¹Vedic
Feminine ī-stem declension of पायसी
singular dual plural
nominative पायसी (pāyasī) पायस्यौ (pāyasyau)
पायसी¹ (pāyasī¹)
पायस्यः (pāyasyaḥ)
पायसीः¹ (pāyasīḥ¹)
vocative पायसि (pāyasi) पायस्यौ (pāyasyau)
पायसी¹ (pāyasī¹)
पायस्यः (pāyasyaḥ)
पायसीः¹ (pāyasīḥ¹)
accusative पायसीम् (pāyasīm) पायस्यौ (pāyasyau)
पायसी¹ (pāyasī¹)
पायसीः (pāyasīḥ)
instrumental पायस्या (pāyasyā) पायसीभ्याम् (pāyasībhyām) पायसीभिः (pāyasībhiḥ)
dative पायस्यै (pāyasyai) पायसीभ्याम् (pāyasībhyām) पायसीभ्यः (pāyasībhyaḥ)
ablative पायस्याः (pāyasyāḥ)
पायस्यै² (pāyasyai²)
पायसीभ्याम् (pāyasībhyām) पायसीभ्यः (pāyasībhyaḥ)
genitive पायस्याः (pāyasyāḥ)
पायस्यै² (pāyasyai²)
पायस्योः (pāyasyoḥ) पायसीनाम् (pāyasīnām)
locative पायस्याम् (pāyasyām) पायस्योः (pāyasyoḥ) पायसीषु (pāyasīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पायस
singular dual plural
nominative पायसम् (pāyasam) पायसे (pāyase) पायसानि (pāyasāni)
पायसा¹ (pāyasā¹)
vocative पायस (pāyasa) पायसे (pāyase) पायसानि (pāyasāni)
पायसा¹ (pāyasā¹)
accusative पायसम् (pāyasam) पायसे (pāyase) पायसानि (pāyasāni)
पायसा¹ (pāyasā¹)
instrumental पायसेन (pāyasena) पायसाभ्याम् (pāyasābhyām) पायसैः (pāyasaiḥ)
पायसेभिः¹ (pāyasebhiḥ¹)
dative पायसाय (pāyasāya) पायसाभ्याम् (pāyasābhyām) पायसेभ्यः (pāyasebhyaḥ)
ablative पायसात् (pāyasāt) पायसाभ्याम् (pāyasābhyām) पायसेभ्यः (pāyasebhyaḥ)
genitive पायसस्य (pāyasasya) पायसयोः (pāyasayoḥ) पायसानाम् (pāyasānām)
locative पायसे (pāyase) पायसयोः (pāyasayoḥ) पायसेषु (pāyaseṣu)
  • ¹Vedic

Noun

[edit]

पायस (pāyasa) stemn

  1. milk
    Synonyms: निर्यास (niryāsa), क्षीर (kṣīra), दुग्ध (dugdha)
    • c. 400 CE, Kālidāsa, Raghuvaṃśa 2.63:
      मां केवालानां पायसां प्रसूतिम प्रसन्नां कामदुघां अवेहि न
      māṃ kevālānāṃ pāyasāṃ prasūtima prasannāṃ kāmadughāṃ avehi na
      As a mere (cow) producer or milk you ought to know me not, but as a granter of any desired thing if (I am) being pleased
  2. food prepared with milk, especially boiled rice
  3. the resin of the Pinus Longifolia
  4. juice or sap in general
    Synonym: रस (rasa)

Declension

[edit]
Neuter a-stem declension of पायस
singular dual plural
nominative पायसम् (pāyasam) पायसे (pāyase) पायसानि (pāyasāni)
पायसा¹ (pāyasā¹)
vocative पायस (pāyasa) पायसे (pāyase) पायसानि (pāyasāni)
पायसा¹ (pāyasā¹)
accusative पायसम् (pāyasam) पायसे (pāyase) पायसानि (pāyasāni)
पायसा¹ (pāyasā¹)
instrumental पायसेन (pāyasena) पायसाभ्याम् (pāyasābhyām) पायसैः (pāyasaiḥ)
पायसेभिः¹ (pāyasebhiḥ¹)
dative पायसाय (pāyasāya) पायसाभ्याम् (pāyasābhyām) पायसेभ्यः (pāyasebhyaḥ)
ablative पायसात् (pāyasāt) पायसाभ्याम् (pāyasābhyām) पायसेभ्यः (pāyasebhyaḥ)
genitive पायसस्य (pāyasasya) पायसयोः (pāyasayoḥ) पायसानाम् (pāyasānām)
locative पायसे (pāyase) पायसयोः (pāyasayoḥ) पायसेषु (pāyaseṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]