Jump to content

जिह्वा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *ȷ́iźʰwáH, from Proto-Indo-Iranian *ȷ́iȷ́ʰwáH (compare Kamkata-viri dić, Avestan 𐬵𐬌𐬰𐬎𐬎𐬁 (hizuuā), Persian زبان (zabân)), from Proto-Indo-European *dn̥ǵʰwéh₂s (whence Old Armenian լեզու (lezu), Gothic 𐍄𐌿𐌲𐌲𐍉 (tuggō), Latin lingua, Old Church Slavonic ѩзꙑкъ (językŭ), Old Prussian insuwis, English tongue).

Pronunciation

[edit]

Noun

[edit]

जिह्वा (jihvā́) stemf

  1. tongue

Declension

[edit]
Feminine ā-stem declension of जिह्वा
singular dual plural
nominative जिह्वा (jihvā́) जिह्वे (jihvé) जिह्वाः (jihvā́ḥ)
vocative जिह्वे (jíhve) जिह्वे (jíhve) जिह्वाः (jíhvāḥ)
accusative जिह्वाम् (jihvā́m) जिह्वे (jihvé) जिह्वाः (jihvā́ḥ)
instrumental जिह्वया (jihváyā)
जिह्वा¹ (jihvā́¹)
जिह्वाभ्याम् (jihvā́bhyām) जिह्वाभिः (jihvā́bhiḥ)
dative जिह्वायै (jihvā́yai) जिह्वाभ्याम् (jihvā́bhyām) जिह्वाभ्यः (jihvā́bhyaḥ)
ablative जिह्वायाः (jihvā́yāḥ)
जिह्वायै² (jihvā́yai²)
जिह्वाभ्याम् (jihvā́bhyām) जिह्वाभ्यः (jihvā́bhyaḥ)
genitive जिह्वायाः (jihvā́yāḥ)
जिह्वायै² (jihvā́yai²)
जिह्वयोः (jihváyoḥ) जिह्वानाम् (jihvā́nām)
locative जिह्वायाम् (jihvā́yām) जिह्वयोः (jihváyoḥ) जिह्वासु (jihvā́su)
  • ¹Vedic
  • ²Brāhmaṇas

Borrowed terms

[edit]
  • Telugu: జిహ్వ (jihva)
  • Tulu: ಜಿಹ್ವೆ (jihve)

Descendants

[edit]

See also

[edit]