Jump to content

जङ्गल

From Wiktionary, the free dictionary

Hindi

[edit]

Noun

[edit]

जङ्गल (jaṅgalm (Urdu spelling جنگل)

  1. tatsama spelling of जंगल

Declension

[edit]

Nepali

[edit]

Etymology

[edit]

Inherited from Sanskrit जङ्गल (jaṅgala)[1].

Pronunciation

[edit]

Noun

[edit]

जङ्गल (jaṅgal)

  1. jungle, woods
    Synonym: वन (van)

Declension

[edit]
Declension of जङ्गल
Singular Plural
nominative जङ्गल [d͡zʌŋɡʌl] जङ्गलहरू [d͡zʌŋɡʌlɦʌɾu]
accusative जङ्गललाई [d͡zʌŋɡʌlläi] जङ्गलहरूलाई [d͡zʌŋɡʌlɦʌɾuläi]
instrumental/ergative जङ्गलले [d͡zʌŋɡʌlle] जङ्गलहरूले [d͡zʌŋɡʌlɦʌɾule]
dative जङ्गललाई [d͡zʌŋɡʌlläi] जङ्गलहरूलाई [d͡zʌŋɡʌlɦʌɾuläi]
ablative जङ्गलबाट [d͡zʌŋɡʌlloʈʌ] जङ्गलहरूबाट [d͡zʌŋɡʌlɦʌɾubäʈʌ]
genitive जङ्गलको [d͡zʌŋɡʌlko] जङ्गलहरूको [d͡zʌŋɡʌlɦʌɾuko]
locative जङ्गलमा [d͡zʌŋɡʌlmä] जङ्गलहरूमा [d͡zʌŋɡʌlɦʌɾumä]
Notes:
  • -को (-ko) becomes:
    • -का (-kā) when followed by a plural noun.
    • -की (-kī) when followed by a feminine noun.

Derived terms

[edit]

जङ्गली (jaṅgalī)

References

[edit]
  1. ^ जङ्गल”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018

Further reading

[edit]
  • जङ्गल”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[4], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “जङ्गल”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From a substrate, possibly Dravidian or Munda, origin. Compare Kannada ಜಂಗಲ್ (jaṅgaḷi, mass, assemblage) [1][2][3][4][5][6][7]

Pronunciation

[edit]

Adjective

[edit]

जङ्गल (jaṅgala) stem[8]

  1. arid, sterile, desert (L.)

Declension

[edit]
Masculine a-stem declension of जङ्गल
singular dual plural
nominative जङ्गलः (jaṅgalaḥ) जङ्गलौ (jaṅgalau)
जङ्गला¹ (jaṅgalā¹)
जङ्गलाः (jaṅgalāḥ)
जङ्गलासः¹ (jaṅgalāsaḥ¹)
vocative जङ्गल (jaṅgala) जङ्गलौ (jaṅgalau)
जङ्गला¹ (jaṅgalā¹)
जङ्गलाः (jaṅgalāḥ)
जङ्गलासः¹ (jaṅgalāsaḥ¹)
accusative जङ्गलम् (jaṅgalam) जङ्गलौ (jaṅgalau)
जङ्गला¹ (jaṅgalā¹)
जङ्गलान् (jaṅgalān)
instrumental जङ्गलेन (jaṅgalena) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलैः (jaṅgalaiḥ)
जङ्गलेभिः¹ (jaṅgalebhiḥ¹)
dative जङ्गलाय (jaṅgalāya) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
ablative जङ्गलात् (jaṅgalāt) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
genitive जङ्गलस्य (jaṅgalasya) जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
locative जङ्गले (jaṅgale) जङ्गलयोः (jaṅgalayoḥ) जङ्गलेषु (jaṅgaleṣu)
  • ¹Vedic
Feminine ā-stem declension of जङ्गला
singular dual plural
nominative जङ्गला (jaṅgalā) जङ्गले (jaṅgale) जङ्गलाः (jaṅgalāḥ)
vocative जङ्गले (jaṅgale) जङ्गले (jaṅgale) जङ्गलाः (jaṅgalāḥ)
accusative जङ्गलाम् (jaṅgalām) जङ्गले (jaṅgale) जङ्गलाः (jaṅgalāḥ)
instrumental जङ्गलया (jaṅgalayā)
जङ्गला¹ (jaṅgalā¹)
जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलाभिः (jaṅgalābhiḥ)
dative जङ्गलायै (jaṅgalāyai) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलाभ्यः (jaṅgalābhyaḥ)
ablative जङ्गलायाः (jaṅgalāyāḥ)
जङ्गलायै² (jaṅgalāyai²)
जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलाभ्यः (jaṅgalābhyaḥ)
genitive जङ्गलायाः (jaṅgalāyāḥ)
जङ्गलायै² (jaṅgalāyai²)
जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
locative जङ्गलायाम् (jaṅgalāyām) जङ्गलयोः (jaṅgalayoḥ) जङ्गलासु (jaṅgalāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जङ्गल
singular dual plural
nominative जङ्गलम् (jaṅgalam) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
जङ्गला¹ (jaṅgalā¹)
vocative जङ्गल (jaṅgala) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
जङ्गला¹ (jaṅgalā¹)
accusative जङ्गलम् (jaṅgalam) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
जङ्गला¹ (jaṅgalā¹)
instrumental जङ्गलेन (jaṅgalena) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलैः (jaṅgalaiḥ)
जङ्गलेभिः¹ (jaṅgalebhiḥ¹)
dative जङ्गलाय (jaṅgalāya) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
ablative जङ्गलात् (jaṅgalāt) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
genitive जङ्गलस्य (jaṅgalasya) जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
locative जङ्गले (jaṅgale) जङ्गलयोः (jaṅgalayoḥ) जङ्गलेषु (jaṅgaleṣu)
  • ¹Vedic

Noun

[edit]

जङ्गल (jaṅgala) stemn

  1. any arid or sterile region, desert (= जङ्गलपथ (jaṅgala-patha))
  2. an area sparingly grown with trees and plants, a wild or savage area (see जाङ्गल (jāṅgala))
  3. uncultivated, inhospitable area more or less covered by vegetation
  4. meat
  5. venom (= जङ्गुल (jaṅgula))

Declension

[edit]
Neuter a-stem declension of जङ्गल
singular dual plural
nominative जङ्गलम् (jaṅgalam) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
जङ्गला¹ (jaṅgalā¹)
vocative जङ्गल (jaṅgala) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
जङ्गला¹ (jaṅgalā¹)
accusative जङ्गलम् (jaṅgalam) जङ्गले (jaṅgale) जङ्गलानि (jaṅgalāni)
जङ्गला¹ (jaṅgalā¹)
instrumental जङ्गलेन (jaṅgalena) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलैः (jaṅgalaiḥ)
जङ्गलेभिः¹ (jaṅgalebhiḥ¹)
dative जङ्गलाय (jaṅgalāya) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
ablative जङ्गलात् (jaṅgalāt) जङ्गलाभ्याम् (jaṅgalābhyām) जङ्गलेभ्यः (jaṅgalebhyaḥ)
genitive जङ्गलस्य (jaṅgalasya) जङ्गलयोः (jaṅgalayoḥ) जङ्गलानाम् (jaṅgalānām)
locative जङ्गले (jaṅgale) जङ्गलयोः (jaṅgalayoḥ) जङ्गलेषु (jaṅgaleṣu)
  • ¹Vedic
[edit]

Descendants

[edit]

References

[edit]
  1. ^ Singh, K.S. “Ecology, Identity and Culture.” India International Centre Quarterly, 27/28, 2001, pp. 201–214. JSTOR, www.jstor.org/stable/23005712. Accessed 24 Apr. 2020.
  2. ^ The Mariner's Mirror. (1925). United Kingdom: Society for Nautical Research, p. 316
  3. ^ Kumaraswami Raja, N. (1969). Post-nasal Voiceless Plosives in Dravidian. India: Annamalai University, p. 56
  4. ^ Mayrhofer, Manfred (2001) “jāṅgala-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 209
  5. ^ Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[3] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 427
  6. ^ Turner, Ralph Lilley (1969–1985) “jāṅgala”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  7. ^ Burrow, T. & Emeneau, M.B. (Oxford university Press, 1984) A Dravidian Etmyological Dictionary p 202
  8. ^ Monier Williams (1899) “जङ्गल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 408/3.