Jump to content

च्युत्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology 1

[edit]

    Post-Vedic variant of श्चुत् (ścut). See there for more.

    Pronunciation

    [edit]

    Root

    [edit]

    च्युत् (cyut) (Classical Sanskrit)

    1. Alternative form of श्चुत् (ścut)
    Derived terms
    [edit]
    Primary Verbal Forms
    Secondary Forms
    Derived Nominal Forms

    Adjective

    [edit]

    च्युत् (cyut) stem (root च्युत्)

    1. (at the end of a compound) distilling
      मधुच्युत्madhucyutdropping sweets or honey
    Declension
    [edit]
    Masculine root-stem declension of च्युत्
    singular dual plural
    nominative च्युत् (cyut) च्युतौ (cyutau)
    च्युता¹ (cyutā¹)
    च्युतः (cyutaḥ)
    vocative च्युत् (cyut) च्युतौ (cyutau)
    च्युता¹ (cyutā¹)
    च्युतः (cyutaḥ)
    accusative च्युतम् (cyutam) च्युतौ (cyutau)
    च्युता¹ (cyutā¹)
    च्युतः (cyutaḥ)
    instrumental च्युता (cyutā) च्युद्भ्याम् (cyudbhyām) च्युद्भिः (cyudbhiḥ)
    dative च्युते (cyute) च्युद्भ्याम् (cyudbhyām) च्युद्भ्यः (cyudbhyaḥ)
    ablative च्युतः (cyutaḥ) च्युद्भ्याम् (cyudbhyām) च्युद्भ्यः (cyudbhyaḥ)
    genitive च्युतः (cyutaḥ) च्युतोः (cyutoḥ) च्युताम् (cyutām)
    locative च्युति (cyuti) च्युतोः (cyutoḥ) च्युत्सु (cyutsu)
    • ¹Vedic
    Feminine root-stem declension of च्युत्
    singular dual plural
    nominative च्युत् (cyut) च्युतौ (cyutau)
    च्युता¹ (cyutā¹)
    च्युतः (cyutaḥ)
    vocative च्युत् (cyut) च्युतौ (cyutau)
    च्युता¹ (cyutā¹)
    च्युतः (cyutaḥ)
    accusative च्युतम् (cyutam) च्युतौ (cyutau)
    च्युता¹ (cyutā¹)
    च्युतः (cyutaḥ)
    instrumental च्युता (cyutā) च्युद्भ्याम् (cyudbhyām) च्युद्भिः (cyudbhiḥ)
    dative च्युते (cyute) च्युद्भ्याम् (cyudbhyām) च्युद्भ्यः (cyudbhyaḥ)
    ablative च्युतः (cyutaḥ) च्युद्भ्याम् (cyudbhyām) च्युद्भ्यः (cyudbhyaḥ)
    genitive च्युतः (cyutaḥ) च्युतोः (cyutoḥ) च्युताम् (cyutām)
    locative च्युति (cyuti) च्युतोः (cyutoḥ) च्युत्सु (cyutsu)
    • ¹Vedic
    Neuter root-stem declension of च्युत्
    singular dual plural
    nominative च्युत् (cyut) च्युती (cyutī) च्युन्ति (cyunti)
    vocative च्युत् (cyut) च्युती (cyutī) च्युन्ति (cyunti)
    accusative च्युत् (cyut) च्युती (cyutī) च्युन्ति (cyunti)
    instrumental च्युता (cyutā) च्युद्भ्याम् (cyudbhyām) च्युद्भिः (cyudbhiḥ)
    dative च्युते (cyute) च्युद्भ्याम् (cyudbhyām) च्युद्भ्यः (cyudbhyaḥ)
    ablative च्युतः (cyutaḥ) च्युद्भ्याम् (cyudbhyām) च्युद्भ्यः (cyudbhyaḥ)
    genitive च्युतः (cyutaḥ) च्युतोः (cyutoḥ) च्युताम् (cyutām)
    locative च्युति (cyuti) च्युतोः (cyutoḥ) च्युत्सु (cyutsu)

    Etymology 2

    [edit]

    From the root च्यु (cyu), for which compare च्युत (cyuta, moved, shaken).

    Pronunciation

    [edit]

    Adjective

    [edit]

    च्युत् (cyút) stem (root च्यु)

    1. (at the end of a compound) moving, shaking, causing to fall, removing, destroying
      ऋणच्युत्ṛṇacyútremoving guilt
    Declension
    [edit]
    Masculine root-stem declension of च्युत्
    singular dual plural
    nominative च्युत् (cyút) च्युतौ (cyútau)
    च्युता¹ (cyútā¹)
    च्युतः (cyútaḥ)
    vocative च्युत् (cyút) च्युतौ (cyútau)
    च्युता¹ (cyútā¹)
    च्युतः (cyútaḥ)
    accusative च्युतम् (cyútam) च्युतौ (cyútau)
    च्युता¹ (cyútā¹)
    च्युतः (cyútaḥ)
    instrumental च्युता (cyutā́) च्युद्भ्याम् (cyudbhyā́m) च्युद्भिः (cyudbhíḥ)
    dative च्युते (cyuté) च्युद्भ्याम् (cyudbhyā́m) च्युद्भ्यः (cyudbhyáḥ)
    ablative च्युतः (cyutáḥ) च्युद्भ्याम् (cyudbhyā́m) च्युद्भ्यः (cyudbhyáḥ)
    genitive च्युतः (cyutáḥ) च्युतोः (cyutóḥ) च्युताम् (cyutā́m)
    locative च्युति (cyutí) च्युतोः (cyutóḥ) च्युत्सु (cyutsú)
    • ¹Vedic
    Feminine root-stem declension of च्युत्
    singular dual plural
    nominative च्युत् (cyút) च्युतौ (cyútau)
    च्युता¹ (cyútā¹)
    च्युतः (cyútaḥ)
    vocative च्युत् (cyút) च्युतौ (cyútau)
    च्युता¹ (cyútā¹)
    च्युतः (cyútaḥ)
    accusative च्युतम् (cyútam) च्युतौ (cyútau)
    च्युता¹ (cyútā¹)
    च्युतः (cyútaḥ)
    instrumental च्युता (cyutā́) च्युद्भ्याम् (cyudbhyā́m) च्युद्भिः (cyudbhíḥ)
    dative च्युते (cyuté) च्युद्भ्याम् (cyudbhyā́m) च्युद्भ्यः (cyudbhyáḥ)
    ablative च्युतः (cyutáḥ) च्युद्भ्याम् (cyudbhyā́m) च्युद्भ्यः (cyudbhyáḥ)
    genitive च्युतः (cyutáḥ) च्युतोः (cyutóḥ) च्युताम् (cyutā́m)
    locative च्युति (cyutí) च्युतोः (cyutóḥ) च्युत्सु (cyutsú)
    • ¹Vedic
    Neuter root-stem declension of च्युत्
    singular dual plural
    nominative च्युत् (cyút) च्युती (cyutī́) च्युन्ति (cyúnti)
    vocative च्युत् (cyút) च्युती (cyútī) च्युन्ति (cyúnti)
    accusative च्युत् (cyút) च्युती (cyutī́) च्युन्ति (cyúnti)
    instrumental च्युता (cyutā́) च्युद्भ्याम् (cyudbhyā́m) च्युद्भिः (cyudbhíḥ)
    dative च्युते (cyuté) च्युद्भ्याम् (cyudbhyā́m) च्युद्भ्यः (cyudbhyáḥ)
    ablative च्युतः (cyutáḥ) च्युद्भ्याम् (cyudbhyā́m) च्युद्भ्यः (cyudbhyáḥ)
    genitive च्युतः (cyutáḥ) च्युतोः (cyutóḥ) च्युताम् (cyutā́m)
    locative च्युति (cyutí) च्युतोः (cyutóḥ) च्युत्सु (cyutsú)

    References

    [edit]
    • Monier Williams (1899) “च्युत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0403.
    • Arthur Anthony Macdonell (1893) “च्युत्”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
    • William Dwight Whitney, 1885, The Roots, Verb-forms, and Primary Derivatives of the Sanskrit Language, Leipzig: Breitkopf and Härtel, page 049
    • Otto Böhtlingk, Richard Schmidt (1879-1928) “च्युत्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016