Jump to content

चारु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *kéh₂ros, from *keh₂- (to desire, to wish). Cognate with कन् (kan, to be satisfied), चनस् (canas, delight, satisfaction), Latin cārus (dear, beloved), and Latvian kārs (craving, covetous).

Adjective

[edit]

चारु (cāru)

  1. (√2. चन्) agreeable, approved, esteemed, beloved, endeared, (Lat.) चरुस्, dear (with dat. or loc. of the person)
  2. pleasing, lovely, beautiful, pretty

Declension

[edit]
Masculine u-stem declension of चारु
singular dual plural
nominative चारुः (cā́ruḥ) चारू (cā́rū) चारवः (cā́ravaḥ)
vocative चारो (cā́ro) चारू (cā́rū) चारवः (cā́ravaḥ)
accusative चारुम् (cā́rum) चारू (cā́rū) चारून् (cā́rūn)
instrumental चारुणा (cā́ruṇā)
चार्वा¹ (cā́rvā¹)
चारुभ्याम् (cā́rubhyām) चारुभिः (cā́rubhiḥ)
dative चारवे (cā́rave)
चार्वे¹ (cā́rve¹)
चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
ablative चारोः (cā́roḥ)
चार्वः¹ (cā́rvaḥ¹)
चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
genitive चारोः (cā́roḥ)
चार्वः¹ (cā́rvaḥ¹)
चार्वोः (cā́rvoḥ) चारूणाम् (cā́rūṇām)
locative चारौ (cā́rau) चार्वोः (cā́rvoḥ) चारुषु (cā́ruṣu)
  • ¹Vedic
Feminine i-stem declension of चार्वि
singular dual plural
nominative चार्विः (cā́rviḥ) चार्वी (cā́rvī) चार्वयः (cā́rvayaḥ)
vocative चार्वे (cā́rve) चार्वी (cā́rvī) चार्वयः (cā́rvayaḥ)
accusative चार्विम् (cā́rvim) चार्वी (cā́rvī) चार्वीः (cā́rvīḥ)
instrumental चार्व्या (cā́rvyā)
चार्वी¹ (cā́rvī¹)
चार्विभ्याम् (cā́rvibhyām) चार्विभिः (cā́rvibhiḥ)
dative चार्वये (cā́rvaye)
चार्व्यै² (cā́rvyai²)
चार्वी¹ (cā́rvī¹)
चार्विभ्याम् (cā́rvibhyām) चार्विभ्यः (cā́rvibhyaḥ)
ablative चार्वेः (cā́rveḥ)
चार्व्याः² (cā́rvyāḥ²)
चार्व्यै³ (cā́rvyai³)
चार्विभ्याम् (cā́rvibhyām) चार्विभ्यः (cā́rvibhyaḥ)
genitive चार्वेः (cā́rveḥ)
चार्व्याः² (cā́rvyāḥ²)
चार्व्यै³ (cā́rvyai³)
चार्व्योः (cā́rvyoḥ) चार्वीणाम् (cā́rvīṇām)
locative चार्वौ (cā́rvau)
चार्व्याम्² (cā́rvyām²)
चार्वा¹ (cā́rvā¹)
चार्व्योः (cā́rvyoḥ) चार्विषु (cā́rviṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter u-stem declension of चारु
singular dual plural
nominative चारु (cā́ru) चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
चारु¹ (cā́ru¹)
चारू¹ (cā́rū¹)
vocative चारु (cā́ru)
चारो (cā́ro)
चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
चारु¹ (cā́ru¹)
चारू¹ (cā́rū¹)
accusative चारु (cā́ru) चारुणी (cā́ruṇī) चारूणि (cā́rūṇi)
चारु¹ (cā́ru¹)
चारू¹ (cā́rū¹)
instrumental चारुणा (cā́ruṇā)
चार्वा¹ (cā́rvā¹)
चारुभ्याम् (cā́rubhyām) चारुभिः (cā́rubhiḥ)
dative चारुणे (cā́ruṇe)
चारवे¹ (cā́rave¹)
चार्वे¹ (cā́rve¹)
चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
ablative चारुणः (cā́ruṇaḥ)
चारोः¹ (cā́roḥ¹)
चार्वः¹ (cā́rvaḥ¹)
चारुभ्याम् (cā́rubhyām) चारुभ्यः (cā́rubhyaḥ)
genitive चारुणः (cā́ruṇaḥ)
चारोः¹ (cā́roḥ¹)
चार्वः¹ (cā́rvaḥ¹)
चारुणोः (cā́ruṇoḥ) चारूणाम् (cā́rūṇām)
locative चारुणि (cā́ruṇi)
चारौ¹ (cā́rau¹)
चारुणोः (cā́ruṇoḥ) चारुषु (cā́ruṣu)
  • ¹Vedic

Noun

[edit]

चारु (cāru) stemm

  1. (music) a particular वासक (vāsaka)
  2. name of बृहस्पति (bṛhaspati)
  3. name of a son of कृष्ण (kṛṣṇa)
  4. name of a चक्र-वर्तिन् (cakra-vartin)

Declension

[edit]
Masculine u-stem declension of चारु
singular dual plural
nominative चारुः (cāruḥ) चारू (cārū) चारवः (cāravaḥ)
vocative चारो (cāro) चारू (cārū) चारवः (cāravaḥ)
accusative चारुम् (cārum) चारू (cārū) चारून् (cārūn)
instrumental चारुणा (cāruṇā)
चार्वा¹ (cārvā¹)
चारुभ्याम् (cārubhyām) चारुभिः (cārubhiḥ)
dative चारवे (cārave)
चार्वे¹ (cārve¹)
चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
ablative चारोः (cāroḥ)
चार्वः¹ (cārvaḥ¹)
चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
genitive चारोः (cāroḥ)
चार्वः¹ (cārvaḥ¹)
चार्वोः (cārvoḥ) चारूणाम् (cārūṇām)
locative चारौ (cārau) चार्वोः (cārvoḥ) चारुषु (cāruṣu)
  • ¹Vedic

Noun

[edit]

चारु (cāru) stemn

  1. (v.l. for वर) saffron
  2. splendor
  3. moonlight
  4. intelligence
  5. name of कुबेर (kubera)'s wife

Declension

[edit]
Neuter u-stem declension of चारु
singular dual plural
nominative चारु (cāru) चारुणी (cāruṇī) चारूणि (cārūṇi)
चारु¹ (cāru¹)
चारू¹ (cārū¹)
vocative चारु (cāru)
चारो (cāro)
चारुणी (cāruṇī) चारूणि (cārūṇi)
चारु¹ (cāru¹)
चारू¹ (cārū¹)
accusative चारु (cāru) चारुणी (cāruṇī) चारूणि (cārūṇi)
चारु¹ (cāru¹)
चारू¹ (cārū¹)
instrumental चारुणा (cāruṇā)
चार्वा¹ (cārvā¹)
चारुभ्याम् (cārubhyām) चारुभिः (cārubhiḥ)
dative चारुणे (cāruṇe)
चारवे¹ (cārave¹)
चार्वे¹ (cārve¹)
चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
ablative चारुणः (cāruṇaḥ)
चारोः¹ (cāroḥ¹)
चार्वः¹ (cārvaḥ¹)
चारुभ्याम् (cārubhyām) चारुभ्यः (cārubhyaḥ)
genitive चारुणः (cāruṇaḥ)
चारोः¹ (cāroḥ¹)
चार्वः¹ (cārvaḥ¹)
चारुणोः (cāruṇoḥ) चारूणाम् (cārūṇām)
locative चारुणि (cāruṇi)
चारौ¹ (cārau¹)
चारुणोः (cāruṇoḥ) चारुषु (cāruṣu)
  • ¹Vedic

Descendants

[edit]
  • Telugu: చారువు (cāruvu)

References

[edit]
  • Monier Williams (1899) “चारु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 393/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 540