Jump to content

चतुर्वेदिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of चतुर् (cátur, four) +‎ वेद (véda, Veda) +‎ -इन् (-in, possessing).

Pronunciation

[edit]

Adjective

[edit]

चतुर्वेदिन् (caturvédin) stem

  1. familiar with the four Vedas

Declension

[edit]
Masculine in-stem declension of चतुर्वेदिन्
singular dual plural
nominative चतुर्वेदी (caturvédī) चतुर्वेदिनौ (caturvédinau)
चतुर्वेदिना¹ (caturvédinā¹)
चतुर्वेदिनः (caturvédinaḥ)
vocative चतुर्वेदिन् (cáturvedin) चतुर्वेदिनौ (cáturvedinau)
चतुर्वेदिना¹ (cáturvedinā¹)
चतुर्वेदिनः (cáturvedinaḥ)
accusative चतुर्वेदिनम् (caturvédinam) चतुर्वेदिनौ (caturvédinau)
चतुर्वेदिना¹ (caturvédinā¹)
चतुर्वेदिनः (caturvédinaḥ)
instrumental चतुर्वेदिना (caturvédinā) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभिः (caturvédibhiḥ)
dative चतुर्वेदिने (caturvédine) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभ्यः (caturvédibhyaḥ)
ablative चतुर्वेदिनः (caturvédinaḥ) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभ्यः (caturvédibhyaḥ)
genitive चतुर्वेदिनः (caturvédinaḥ) चतुर्वेदिनोः (caturvédinoḥ) चतुर्वेदिनाम् (caturvédinām)
locative चतुर्वेदिनि (caturvédini) चतुर्वेदिनोः (caturvédinoḥ) चतुर्वेदिषु (caturvédiṣu)
  • ¹Vedic
Feminine ī-stem declension of चतुर्वेदी
singular dual plural
nominative चतुर्वेदी (caturvédī) चतुर्वेद्यौ (caturvédyau)
चतुर्वेदी¹ (caturvédī¹)
चतुर्वेद्यः (caturvédyaḥ)
चतुर्वेदीः¹ (caturvédīḥ¹)
vocative चतुर्वेदि (cáturvedi) चतुर्वेद्यौ (cáturvedyau)
चतुर्वेदी¹ (cáturvedī¹)
चतुर्वेद्यः (cáturvedyaḥ)
चतुर्वेदीः¹ (cáturvedīḥ¹)
accusative चतुर्वेदीम् (caturvédīm) चतुर्वेद्यौ (caturvédyau)
चतुर्वेदी¹ (caturvédī¹)
चतुर्वेदीः (caturvédīḥ)
instrumental चतुर्वेद्या (caturvédyā) चतुर्वेदीभ्याम् (caturvédībhyām) चतुर्वेदीभिः (caturvédībhiḥ)
dative चतुर्वेद्यै (caturvédyai) चतुर्वेदीभ्याम् (caturvédībhyām) चतुर्वेदीभ्यः (caturvédībhyaḥ)
ablative चतुर्वेद्याः (caturvédyāḥ)
चतुर्वेद्यै² (caturvédyai²)
चतुर्वेदीभ्याम् (caturvédībhyām) चतुर्वेदीभ्यः (caturvédībhyaḥ)
genitive चतुर्वेद्याः (caturvédyāḥ)
चतुर्वेद्यै² (caturvédyai²)
चतुर्वेद्योः (caturvédyoḥ) चतुर्वेदीनाम् (caturvédīnām)
locative चतुर्वेद्याम् (caturvédyām) चतुर्वेद्योः (caturvédyoḥ) चतुर्वेदीषु (caturvédīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of चतुर्वेदिन्
singular dual plural
nominative चतुर्वेदि (caturvédi) चतुर्वेदिनी (caturvédinī) चतुर्वेदीनि (caturvédīni)
vocative चतुर्वेदि (cáturvedi)
चतुर्वेदिन् (cáturvedin)
चतुर्वेदिनी (cáturvedinī) चतुर्वेदीनि (cáturvedīni)
accusative चतुर्वेदि (caturvédi) चतुर्वेदिनी (caturvédinī) चतुर्वेदीनि (caturvédīni)
instrumental चतुर्वेदिना (caturvédinā) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभिः (caturvédibhiḥ)
dative चतुर्वेदिने (caturvédine) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभ्यः (caturvédibhyaḥ)
ablative चतुर्वेदिनः (caturvédinaḥ) चतुर्वेदिभ्याम् (caturvédibhyām) चतुर्वेदिभ्यः (caturvédibhyaḥ)
genitive चतुर्वेदिनः (caturvédinaḥ) चतुर्वेदिनोः (caturvédinoḥ) चतुर्वेदिनाम् (caturvédinām)
locative चतुर्वेदिनि (caturvédini) चतुर्वेदिनोः (caturvédinoḥ) चतुर्वेदिषु (caturvédiṣu)