Jump to content

चतुर्गुण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit चतुर्गुण (caturguṇa). Doublet of चौगुना (caugunā).

Pronunciation

[edit]
  • (Delhi) IPA(key): /t͡ʃə.t̪ʊɾ.ɡʊɳ/, [t͡ʃɐ.t̪ʊɾ.ɡʊ̃ɳ]

Adjective

[edit]

चतुर्गुण (caturguṇ) (indeclinable)

  1. (formal) quadruple
    Synonym: चौगुना (caugunā)

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Bahuvrīhi compound of चतुर् (catur, four) +‎ गुण (guṇa, times, fold, in compounds).

    Pronunciation

    [edit]

    Adjective

    [edit]

    चतुर्गुण (cáturguṇa) stem

    1. quadruple, fourfold
      • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa :
        तथा चोक्तम्
        आहारो द्विगुणः स्त्रीणां बुद्धिस्तासां चतुर्गुणा
        षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥
        tathā coktam
        āhāro dviguṇaḥ strīṇāṃ buddhistāsāṃ caturguṇā.
        ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ.
        Thus, it is said: livelihood of women is double, their intelligence is quadruple, their resolution is sextuple, and their desire is octuple.

    Declension

    [edit]
    Masculine a-stem declension of चतुर्गुण
    singular dual plural
    nominative चतुर्गुणः (cáturguṇaḥ) चतुर्गुणौ (cáturguṇau)
    चतुर्गुणा¹ (cáturguṇā¹)
    चतुर्गुणाः (cáturguṇāḥ)
    चतुर्गुणासः¹ (cáturguṇāsaḥ¹)
    vocative चतुर्गुण (cáturguṇa) चतुर्गुणौ (cáturguṇau)
    चतुर्गुणा¹ (cáturguṇā¹)
    चतुर्गुणाः (cáturguṇāḥ)
    चतुर्गुणासः¹ (cáturguṇāsaḥ¹)
    accusative चतुर्गुणम् (cáturguṇam) चतुर्गुणौ (cáturguṇau)
    चतुर्गुणा¹ (cáturguṇā¹)
    चतुर्गुणान् (cáturguṇān)
    instrumental चतुर्गुणेन (cáturguṇena) चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणैः (cáturguṇaiḥ)
    चतुर्गुणेभिः¹ (cáturguṇebhiḥ¹)
    dative चतुर्गुणाय (cáturguṇāya) चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणेभ्यः (cáturguṇebhyaḥ)
    ablative चतुर्गुणात् (cáturguṇāt) चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणेभ्यः (cáturguṇebhyaḥ)
    genitive चतुर्गुणस्य (cáturguṇasya) चतुर्गुणयोः (cáturguṇayoḥ) चतुर्गुणानाम् (cáturguṇānām)
    locative चतुर्गुणे (cáturguṇe) चतुर्गुणयोः (cáturguṇayoḥ) चतुर्गुणेषु (cáturguṇeṣu)
    • ¹Vedic
    Feminine ā-stem declension of चतुर्गुणा
    singular dual plural
    nominative चतुर्गुणा (cáturguṇā) चतुर्गुणे (cáturguṇe) चतुर्गुणाः (cáturguṇāḥ)
    vocative चतुर्गुणे (cáturguṇe) चतुर्गुणे (cáturguṇe) चतुर्गुणाः (cáturguṇāḥ)
    accusative चतुर्गुणाम् (cáturguṇām) चतुर्गुणे (cáturguṇe) चतुर्गुणाः (cáturguṇāḥ)
    instrumental चतुर्गुणया (cáturguṇayā)
    चतुर्गुणा¹ (cáturguṇā¹)
    चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणाभिः (cáturguṇābhiḥ)
    dative चतुर्गुणायै (cáturguṇāyai) चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणाभ्यः (cáturguṇābhyaḥ)
    ablative चतुर्गुणायाः (cáturguṇāyāḥ)
    चतुर्गुणायै² (cáturguṇāyai²)
    चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणाभ्यः (cáturguṇābhyaḥ)
    genitive चतुर्गुणायाः (cáturguṇāyāḥ)
    चतुर्गुणायै² (cáturguṇāyai²)
    चतुर्गुणयोः (cáturguṇayoḥ) चतुर्गुणानाम् (cáturguṇānām)
    locative चतुर्गुणायाम् (cáturguṇāyām) चतुर्गुणयोः (cáturguṇayoḥ) चतुर्गुणासु (cáturguṇāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of चतुर्गुण
    singular dual plural
    nominative चतुर्गुणम् (cáturguṇam) चतुर्गुणे (cáturguṇe) चतुर्गुणानि (cáturguṇāni)
    चतुर्गुणा¹ (cáturguṇā¹)
    vocative चतुर्गुण (cáturguṇa) चतुर्गुणे (cáturguṇe) चतुर्गुणानि (cáturguṇāni)
    चतुर्गुणा¹ (cáturguṇā¹)
    accusative चतुर्गुणम् (cáturguṇam) चतुर्गुणे (cáturguṇe) चतुर्गुणानि (cáturguṇāni)
    चतुर्गुणा¹ (cáturguṇā¹)
    instrumental चतुर्गुणेन (cáturguṇena) चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणैः (cáturguṇaiḥ)
    चतुर्गुणेभिः¹ (cáturguṇebhiḥ¹)
    dative चतुर्गुणाय (cáturguṇāya) चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणेभ्यः (cáturguṇebhyaḥ)
    ablative चतुर्गुणात् (cáturguṇāt) चतुर्गुणाभ्याम् (cáturguṇābhyām) चतुर्गुणेभ्यः (cáturguṇebhyaḥ)
    genitive चतुर्गुणस्य (cáturguṇasya) चतुर्गुणयोः (cáturguṇayoḥ) चतुर्गुणानाम् (cáturguṇānām)
    locative चतुर्गुणे (cáturguṇe) चतुर्गुणयोः (cáturguṇayoḥ) चतुर्गुणेषु (cáturguṇeṣu)
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]