कृष्ट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

    From the root कृष् (kṛṣ, to draw, pull, drag) +‎ -त (-ta).

    Pronunciation

    [edit]

    Adjective

    [edit]

    कृष्ट (kṛṣṭá) stem

    1. drawn
    2. ploughed

    Declension

    [edit]
    Masculine a-stem declension of कृष्ट (kṛṣṭá)
    Singular Dual Plural
    Nominative कृष्टः
    kṛṣṭáḥ
    कृष्टौ / कृष्टा¹
    kṛṣṭaú / kṛṣṭā́¹
    कृष्टाः / कृष्टासः¹
    kṛṣṭā́ḥ / kṛṣṭā́saḥ¹
    Vocative कृष्ट
    kṛ́ṣṭa
    कृष्टौ / कृष्टा¹
    kṛ́ṣṭau / kṛ́ṣṭā¹
    कृष्टाः / कृष्टासः¹
    kṛ́ṣṭāḥ / kṛ́ṣṭāsaḥ¹
    Accusative कृष्टम्
    kṛṣṭám
    कृष्टौ / कृष्टा¹
    kṛṣṭaú / kṛṣṭā́¹
    कृष्टान्
    kṛṣṭā́n
    Instrumental कृष्टेन
    kṛṣṭéna
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टैः / कृष्टेभिः¹
    kṛṣṭaíḥ / kṛṣṭébhiḥ¹
    Dative कृष्टाय
    kṛṣṭā́ya
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टेभ्यः
    kṛṣṭébhyaḥ
    Ablative कृष्टात्
    kṛṣṭā́t
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टेभ्यः
    kṛṣṭébhyaḥ
    Genitive कृष्टस्य
    kṛṣṭásya
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टानाम्
    kṛṣṭā́nām
    Locative कृष्टे
    kṛṣṭé
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टेषु
    kṛṣṭéṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of कृष्टा (kṛṣṭā́)
    Singular Dual Plural
    Nominative कृष्टा
    kṛṣṭā́
    कृष्टे
    kṛṣṭé
    कृष्टाः
    kṛṣṭā́ḥ
    Vocative कृष्टे
    kṛ́ṣṭe
    कृष्टे
    kṛ́ṣṭe
    कृष्टाः
    kṛ́ṣṭāḥ
    Accusative कृष्टाम्
    kṛṣṭā́m
    कृष्टे
    kṛṣṭé
    कृष्टाः
    kṛṣṭā́ḥ
    Instrumental कृष्टया / कृष्टा¹
    kṛṣṭáyā / kṛṣṭā́¹
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टाभिः
    kṛṣṭā́bhiḥ
    Dative कृष्टायै
    kṛṣṭā́yai
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टाभ्यः
    kṛṣṭā́bhyaḥ
    Ablative कृष्टायाः / कृष्टायै²
    kṛṣṭā́yāḥ / kṛṣṭā́yai²
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टाभ्यः
    kṛṣṭā́bhyaḥ
    Genitive कृष्टायाः / कृष्टायै²
    kṛṣṭā́yāḥ / kṛṣṭā́yai²
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टानाम्
    kṛṣṭā́nām
    Locative कृष्टायाम्
    kṛṣṭā́yām
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टासु
    kṛṣṭā́su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of कृष्ट (kṛṣṭá)
    Singular Dual Plural
    Nominative कृष्टम्
    kṛṣṭám
    कृष्टे
    kṛṣṭé
    कृष्टानि / कृष्टा¹
    kṛṣṭā́ni / kṛṣṭā́¹
    Vocative कृष्ट
    kṛ́ṣṭa
    कृष्टे
    kṛ́ṣṭe
    कृष्टानि / कृष्टा¹
    kṛ́ṣṭāni / kṛ́ṣṭā¹
    Accusative कृष्टम्
    kṛṣṭám
    कृष्टे
    kṛṣṭé
    कृष्टानि / कृष्टा¹
    kṛṣṭā́ni / kṛṣṭā́¹
    Instrumental कृष्टेन
    kṛṣṭéna
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टैः / कृष्टेभिः¹
    kṛṣṭaíḥ / kṛṣṭébhiḥ¹
    Dative कृष्टाय
    kṛṣṭā́ya
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टेभ्यः
    kṛṣṭébhyaḥ
    Ablative कृष्टात्
    kṛṣṭā́t
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टेभ्यः
    kṛṣṭébhyaḥ
    Genitive कृष्टस्य
    kṛṣṭásya
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टानाम्
    kṛṣṭā́nām
    Locative कृष्टे
    kṛṣṭé
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टेषु
    kṛṣṭéṣu
    Notes
    • ¹Vedic

    Descendants

    [edit]

    Noun

    [edit]

    कृष्ट (kṛṣṭá) stemm or n

    1. (agriculture) cultivated ground
    2. (music, only masculine) type of note (clarification of this definition is needed)

    Declension

    [edit]
    Masculine a-stem declension of कृष्ट (kṛṣṭá)
    Singular Dual Plural
    Nominative कृष्टः
    kṛṣṭáḥ
    कृष्टौ / कृष्टा¹
    kṛṣṭaú / kṛṣṭā́¹
    कृष्टाः / कृष्टासः¹
    kṛṣṭā́ḥ / kṛṣṭā́saḥ¹
    Vocative कृष्ट
    kṛ́ṣṭa
    कृष्टौ / कृष्टा¹
    kṛ́ṣṭau / kṛ́ṣṭā¹
    कृष्टाः / कृष्टासः¹
    kṛ́ṣṭāḥ / kṛ́ṣṭāsaḥ¹
    Accusative कृष्टम्
    kṛṣṭám
    कृष्टौ / कृष्टा¹
    kṛṣṭaú / kṛṣṭā́¹
    कृष्टान्
    kṛṣṭā́n
    Instrumental कृष्टेन
    kṛṣṭéna
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टैः / कृष्टेभिः¹
    kṛṣṭaíḥ / kṛṣṭébhiḥ¹
    Dative कृष्टाय
    kṛṣṭā́ya
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टेभ्यः
    kṛṣṭébhyaḥ
    Ablative कृष्टात्
    kṛṣṭā́t
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टेभ्यः
    kṛṣṭébhyaḥ
    Genitive कृष्टस्य
    kṛṣṭásya
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टानाम्
    kṛṣṭā́nām
    Locative कृष्टे
    kṛṣṭé
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टेषु
    kṛṣṭéṣu
    Notes
    • ¹Vedic
    Neuter a-stem declension of कृष्ट (kṛṣṭá)
    Singular Dual Plural
    Nominative कृष्टम्
    kṛṣṭám
    कृष्टे
    kṛṣṭé
    कृष्टानि / कृष्टा¹
    kṛṣṭā́ni / kṛṣṭā́¹
    Vocative कृष्ट
    kṛ́ṣṭa
    कृष्टे
    kṛ́ṣṭe
    कृष्टानि / कृष्टा¹
    kṛ́ṣṭāni / kṛ́ṣṭā¹
    Accusative कृष्टम्
    kṛṣṭám
    कृष्टे
    kṛṣṭé
    कृष्टानि / कृष्टा¹
    kṛṣṭā́ni / kṛṣṭā́¹
    Instrumental कृष्टेन
    kṛṣṭéna
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टैः / कृष्टेभिः¹
    kṛṣṭaíḥ / kṛṣṭébhiḥ¹
    Dative कृष्टाय
    kṛṣṭā́ya
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टेभ्यः
    kṛṣṭébhyaḥ
    Ablative कृष्टात्
    kṛṣṭā́t
    कृष्टाभ्याम्
    kṛṣṭā́bhyām
    कृष्टेभ्यः
    kṛṣṭébhyaḥ
    Genitive कृष्टस्य
    kṛṣṭásya
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टानाम्
    kṛṣṭā́nām
    Locative कृष्टे
    kṛṣṭé
    कृष्टयोः
    kṛṣṭáyoḥ
    कृष्टेषु
    kṛṣṭéṣu
    Notes
    • ¹Vedic

    References

    [edit]