Jump to content

काल्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

काल (kāla, time) +‎ -य (-ya).

Pronunciation

[edit]

Adjective

[edit]

काल्य (kālya) stem

  1. timely, seasonable

Declension

[edit]
Masculine a-stem declension of काल्य
singular dual plural
nominative काल्यः (kālyaḥ) काल्यौ (kālyau)
काल्या¹ (kālyā¹)
काल्याः (kālyāḥ)
काल्यासः¹ (kālyāsaḥ¹)
vocative काल्य (kālya) काल्यौ (kālyau)
काल्या¹ (kālyā¹)
काल्याः (kālyāḥ)
काल्यासः¹ (kālyāsaḥ¹)
accusative काल्यम् (kālyam) काल्यौ (kālyau)
काल्या¹ (kālyā¹)
काल्यान् (kālyān)
instrumental काल्येन (kālyena) काल्याभ्याम् (kālyābhyām) काल्यैः (kālyaiḥ)
काल्येभिः¹ (kālyebhiḥ¹)
dative काल्याय (kālyāya) काल्याभ्याम् (kālyābhyām) काल्येभ्यः (kālyebhyaḥ)
ablative काल्यात् (kālyāt) काल्याभ्याम् (kālyābhyām) काल्येभ्यः (kālyebhyaḥ)
genitive काल्यस्य (kālyasya) काल्ययोः (kālyayoḥ) काल्यानाम् (kālyānām)
locative काल्ये (kālye) काल्ययोः (kālyayoḥ) काल्येषु (kālyeṣu)
  • ¹Vedic
Feminine ā-stem declension of काल्या
singular dual plural
nominative काल्या (kālyā) काल्ये (kālye) काल्याः (kālyāḥ)
vocative काल्ये (kālye) काल्ये (kālye) काल्याः (kālyāḥ)
accusative काल्याम् (kālyām) काल्ये (kālye) काल्याः (kālyāḥ)
instrumental काल्यया (kālyayā)
काल्या¹ (kālyā¹)
काल्याभ्याम् (kālyābhyām) काल्याभिः (kālyābhiḥ)
dative काल्यायै (kālyāyai) काल्याभ्याम् (kālyābhyām) काल्याभ्यः (kālyābhyaḥ)
ablative काल्यायाः (kālyāyāḥ)
काल्यायै² (kālyāyai²)
काल्याभ्याम् (kālyābhyām) काल्याभ्यः (kālyābhyaḥ)
genitive काल्यायाः (kālyāyāḥ)
काल्यायै² (kālyāyai²)
काल्ययोः (kālyayoḥ) काल्यानाम् (kālyānām)
locative काल्यायाम् (kālyāyām) काल्ययोः (kālyayoḥ) काल्यासु (kālyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काल्य
singular dual plural
nominative काल्यम् (kālyam) काल्ये (kālye) काल्यानि (kālyāni)
काल्या¹ (kālyā¹)
vocative काल्य (kālya) काल्ये (kālye) काल्यानि (kālyāni)
काल्या¹ (kālyā¹)
accusative काल्यम् (kālyam) काल्ये (kālye) काल्यानि (kālyāni)
काल्या¹ (kālyā¹)
instrumental काल्येन (kālyena) काल्याभ्याम् (kālyābhyām) काल्यैः (kālyaiḥ)
काल्येभिः¹ (kālyebhiḥ¹)
dative काल्याय (kālyāya) काल्याभ्याम् (kālyābhyām) काल्येभ्यः (kālyebhyaḥ)
ablative काल्यात् (kālyāt) काल्याभ्याम् (kālyābhyām) काल्येभ्यः (kālyebhyaḥ)
genitive काल्यस्य (kālyasya) काल्ययोः (kālyayoḥ) काल्यानाम् (kālyānām)
locative काल्ये (kālye) काल्ययोः (kālyayoḥ) काल्येषु (kālyeṣu)
  • ¹Vedic

Noun

[edit]

काल्य (kālya) stemn

  1. daybreak, dawn

Declension

[edit]
Neuter a-stem declension of काल्य
singular dual plural
nominative काल्यम् (kālyam) काल्ये (kālye) काल्यानि (kālyāni)
काल्या¹ (kālyā¹)
vocative काल्य (kālya) काल्ये (kālye) काल्यानि (kālyāni)
काल्या¹ (kālyā¹)
accusative काल्यम् (kālyam) काल्ये (kālye) काल्यानि (kālyāni)
काल्या¹ (kālyā¹)
instrumental काल्येन (kālyena) काल्याभ्याम् (kālyābhyām) काल्यैः (kālyaiḥ)
काल्येभिः¹ (kālyebhiḥ¹)
dative काल्याय (kālyāya) काल्याभ्याम् (kālyābhyām) काल्येभ्यः (kālyebhyaḥ)
ablative काल्यात् (kālyāt) काल्याभ्याम् (kālyābhyām) काल्येभ्यः (kālyebhyaḥ)
genitive काल्यस्य (kālyasya) काल्ययोः (kālyayoḥ) काल्यानाम् (kālyānām)
locative काल्ये (kālye) काल्ययोः (kālyayoḥ) काल्येषु (kālyeṣu)
  • ¹Vedic
[edit]

Descendants

[edit]
  • Northwestern:
    • Sindhi: ڪالهه (kalha)

References

[edit]
  • Monier Williams (1899) “काल्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 279/1.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, pages 86-87