Jump to content

कष्ट

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit कष्ट (kaṣṭa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /kəʂʈ/, [kɐʂʈ], /kəʃʈ/, [kɐʃʈ]

Noun

[edit]

कष्ट (kaṣṭm (Urdu spelling کشٹ)

  1. trouble
    मैं आपको कष्ट नहीं देना चाहता था।
    ma͠i āpko kaṣṭ nahī̃ denā cāhtā thā.
    I did not want to give you any trouble.
    मैं बहुत आर्थिक कष्ट में हूँ।
    ma͠i bahut ārthik kaṣṭ mẽ hū̃.
    I am in great financial trouble.
  2. suffering, agony
    Synonym: दुःख (duḥkh)
    स्वर्ग में तुम्हारे पाप के लिए कष्ट उठाना पड़ेगा।
    svarg mẽ tumhāre pāp ke lie kaṣṭ uṭhānā paṛegā.
    You will have to suffer for your sin in Heaven.

Declension

[edit]

Synonyms

[edit]

Further reading

[edit]
  • Bahri, Hardev (1989) “कष्ट”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Platts, John T. (1884) “कष्ट”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit कष्ट (kaṣṭa).

Pronunciation

[edit]

Noun

[edit]

कष्ट (kaṣṭan

  1. hard work
    Synonym: मेहनत (mehnat)

Derived terms

[edit]

References

[edit]
  • Berntsen, Maxine (1982–1983) “कष्ट”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Traditionally derived from the root कष् (kaṣ, to injure, destroy) +‎ -त (-ta). Other theories connecting the word to Ancient Greek κᾰκός (kăkós, bad, wretched) are formally unsatisfying.

Pronunciation

[edit]

Noun

[edit]

कष्ट (kaṣṭa) stemm

  1. evil, difficulty, trouble, misery, suffering, hardship
    भवतः किं कष्टं अस्ति
    bhavataḥ kiṃ kaṣṭaṃ asti
    Tell me, what is your trouble?
  2. sin, wickedness
  3. difficulty, effort
    एतद् कष्टं
    etad kaṣṭaṃ na
    this is not difficult; there is no difficulty in this
  4. sorrowful, miserable

Declension

[edit]
Masculine a-stem declension of कष्ट
singular dual plural
nominative कष्टः (kaṣṭaḥ) कष्टौ (kaṣṭau)
कष्टा¹ (kaṣṭā¹)
कष्टाः (kaṣṭāḥ)
कष्टासः¹ (kaṣṭāsaḥ¹)
vocative कष्ट (kaṣṭa) कष्टौ (kaṣṭau)
कष्टा¹ (kaṣṭā¹)
कष्टाः (kaṣṭāḥ)
कष्टासः¹ (kaṣṭāsaḥ¹)
accusative कष्टम् (kaṣṭam) कष्टौ (kaṣṭau)
कष्टा¹ (kaṣṭā¹)
कष्टान् (kaṣṭān)
instrumental कष्टेन (kaṣṭena) कष्टाभ्याम् (kaṣṭābhyām) कष्टैः (kaṣṭaiḥ)
कष्टेभिः¹ (kaṣṭebhiḥ¹)
dative कष्टाय (kaṣṭāya) कष्टाभ्याम् (kaṣṭābhyām) कष्टेभ्यः (kaṣṭebhyaḥ)
ablative कष्टात् (kaṣṭāt) कष्टाभ्याम् (kaṣṭābhyām) कष्टेभ्यः (kaṣṭebhyaḥ)
genitive कष्टस्य (kaṣṭasya) कष्टयोः (kaṣṭayoḥ) कष्टानाम् (kaṣṭānām)
locative कष्टे (kaṣṭe) कष्टयोः (kaṣṭayoḥ) कष्टेषु (kaṣṭeṣu)
  • ¹Vedic

Adjective

[edit]

कष्ट (kaṣṭá)

  1. bad, evil, ill, wrong
    रामहस्तमनुप्राप्य कष्टात् कष्टतरं गता
    rāmahastamanuprāpya kaṣṭāt kaṣṭataraṃ gatā
    gone from bad to worse; reduced to a wretched condition.
  2. painful, grievous
  3. difficult
  4. hard to subdue (as an enemy)
  5. mischievous, hurtful, injurious
  6. boding evil

Declension

[edit]
Masculine a-stem declension of कष्ट
singular dual plural
nominative कष्टः (kaṣṭaḥ) कष्टौ (kaṣṭau)
कष्टा¹ (kaṣṭā¹)
कष्टाः (kaṣṭāḥ)
कष्टासः¹ (kaṣṭāsaḥ¹)
vocative कष्ट (kaṣṭa) कष्टौ (kaṣṭau)
कष्टा¹ (kaṣṭā¹)
कष्टाः (kaṣṭāḥ)
कष्टासः¹ (kaṣṭāsaḥ¹)
accusative कष्टम् (kaṣṭam) कष्टौ (kaṣṭau)
कष्टा¹ (kaṣṭā¹)
कष्टान् (kaṣṭān)
instrumental कष्टेन (kaṣṭena) कष्टाभ्याम् (kaṣṭābhyām) कष्टैः (kaṣṭaiḥ)
कष्टेभिः¹ (kaṣṭebhiḥ¹)
dative कष्टाय (kaṣṭāya) कष्टाभ्याम् (kaṣṭābhyām) कष्टेभ्यः (kaṣṭebhyaḥ)
ablative कष्टात् (kaṣṭāt) कष्टाभ्याम् (kaṣṭābhyām) कष्टेभ्यः (kaṣṭebhyaḥ)
genitive कष्टस्य (kaṣṭasya) कष्टयोः (kaṣṭayoḥ) कष्टानाम् (kaṣṭānām)
locative कष्टे (kaṣṭe) कष्टयोः (kaṣṭayoḥ) कष्टेषु (kaṣṭeṣu)
  • ¹Vedic
Feminine ā-stem declension of कष्टा
singular dual plural
nominative कष्टा (kaṣṭā) कष्टे (kaṣṭe) कष्टाः (kaṣṭāḥ)
vocative कष्टे (kaṣṭe) कष्टे (kaṣṭe) कष्टाः (kaṣṭāḥ)
accusative कष्टाम् (kaṣṭām) कष्टे (kaṣṭe) कष्टाः (kaṣṭāḥ)
instrumental कष्टया (kaṣṭayā)
कष्टा¹ (kaṣṭā¹)
कष्टाभ्याम् (kaṣṭābhyām) कष्टाभिः (kaṣṭābhiḥ)
dative कष्टायै (kaṣṭāyai) कष्टाभ्याम् (kaṣṭābhyām) कष्टाभ्यः (kaṣṭābhyaḥ)
ablative कष्टायाः (kaṣṭāyāḥ)
कष्टायै² (kaṣṭāyai²)
कष्टाभ्याम् (kaṣṭābhyām) कष्टाभ्यः (kaṣṭābhyaḥ)
genitive कष्टायाः (kaṣṭāyāḥ)
कष्टायै² (kaṣṭāyai²)
कष्टयोः (kaṣṭayoḥ) कष्टानाम् (kaṣṭānām)
locative कष्टायाम् (kaṣṭāyām) कष्टयोः (kaṣṭayoḥ) कष्टासु (kaṣṭāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कष्ट
singular dual plural
nominative कष्टम् (kaṣṭam) कष्टे (kaṣṭe) कष्टानि (kaṣṭāni)
कष्टा¹ (kaṣṭā¹)
vocative कष्ट (kaṣṭa) कष्टे (kaṣṭe) कष्टानि (kaṣṭāni)
कष्टा¹ (kaṣṭā¹)
accusative कष्टम् (kaṣṭam) कष्टे (kaṣṭe) कष्टानि (kaṣṭāni)
कष्टा¹ (kaṣṭā¹)
instrumental कष्टेन (kaṣṭena) कष्टाभ्याम् (kaṣṭābhyām) कष्टैः (kaṣṭaiḥ)
कष्टेभिः¹ (kaṣṭebhiḥ¹)
dative कष्टाय (kaṣṭāya) कष्टाभ्याम् (kaṣṭābhyām) कष्टेभ्यः (kaṣṭebhyaḥ)
ablative कष्टात् (kaṣṭāt) कष्टाभ्याम् (kaṣṭābhyām) कष्टेभ्यः (kaṣṭebhyaḥ)
genitive कष्टस्य (kaṣṭasya) कष्टयोः (kaṣṭayoḥ) कष्टानाम् (kaṣṭānām)
locative कष्टे (kaṣṭe) कष्टयोः (kaṣṭayoḥ) कष्टेषु (kaṣṭeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]