Jump to content

उत्थापयति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

    From उद्- (ud-) +‎ स्थापयति (sthāpayati). By surface analysis, उत्था (utthā, root) +‎ -आपयति (-āpayati).

    Pronunciation

    [edit]

    Verb

    [edit]

    उत्था॑पयति (útthāpayati) third-singular indicative (class 10, type P, causative, root उत्था)[1][2]

    1. to cause to stand up, raise, lift

    Conjugation

    [edit]
    Present: उत्थापयति (útthāpayati), उत्थापयते (útthāpayate)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third उत्थापयति
    útthāpayati
    उत्थापयतः
    útthāpayataḥ
    उत्थापयन्ति
    útthāpayanti
    उत्थापयते
    útthāpayate
    उत्थापयेते
    útthāpayete
    उत्थापयन्ते
    útthāpayante
    Second उत्थापयसि
    útthāpayasi
    उत्थापयथः
    útthāpayathaḥ
    उत्थापयथ
    útthāpayatha
    उत्थापयसे
    útthāpayase
    उत्थापयेथे
    útthāpayethe
    उत्थापयध्वे
    útthāpayadhve
    First उत्थापयामि
    útthāpayāmi
    उत्थापयावः
    útthāpayāvaḥ
    उत्थापयामः / उत्थापयामसि¹
    útthāpayāmaḥ / útthāpayāmasi¹
    उत्थापये
    útthāpaye
    उत्थापयावहे
    útthāpayāvahe
    उत्थापयामहे
    útthāpayāmahe
    Imperative
    Third उत्थापयतु
    útthāpayatu
    उत्थापयताम्
    útthāpayatām
    उत्थापयन्तु
    útthāpayantu
    उत्थापयताम्
    útthāpayatām
    उत्थापयेताम्
    útthāpayetām
    उत्थापयन्ताम्
    útthāpayantām
    Second उत्थापय
    útthāpaya
    उत्थापयतम्
    útthāpayatam
    उत्थापयत
    útthāpayata
    उत्थापयस्व
    útthāpayasva
    उत्थापयेथाम्
    útthāpayethām
    उत्थापयध्वम्
    útthāpayadhvam
    First उत्थापयानि
    útthāpayāni
    उत्थापयाव
    útthāpayāva
    उत्थापयाम
    útthāpayāma
    उत्थापयै
    útthāpayai
    उत्थापयावहै
    útthāpayāvahai
    उत्थापयामहै
    útthāpayāmahai
    Optative/Potential
    Third उत्थापयेत्
    útthāpayet
    उत्थापयेताम्
    útthāpayetām
    उत्थापयेयुः
    útthāpayeyuḥ
    उत्थापयेत
    útthāpayeta
    उत्थापयेयाताम्
    útthāpayeyātām
    उत्थापयेरन्
    útthāpayeran
    Second उत्थापयेः
    útthāpayeḥ
    उत्थापयेतम्
    útthāpayetam
    उत्थापयेत
    útthāpayeta
    उत्थापयेथाः
    útthāpayethāḥ
    उत्थापयेयाथाम्
    útthāpayeyāthām
    उत्थापयेध्वम्
    útthāpayedhvam
    First उत्थापयेयम्
    útthāpayeyam
    उत्थापयेव
    útthāpayeva
    उत्थापयेम
    útthāpayema
    उत्थापयेय
    útthāpayeya
    उत्थापयेवहि
    útthāpayevahi
    उत्थापयेमहि
    útthāpayemahi
    Subjunctive
    Third उत्थापयात् / उत्थापयाति
    útthāpayāt / útthāpayāti
    उत्थापयातः
    útthāpayātaḥ
    उत्थापयान्
    útthāpayān
    उत्थापयाते / उत्थापयातै
    útthāpayāte / útthāpayātai
    उत्थापयैते
    útthāpayaite
    उत्थापयन्त / उत्थापयान्तै
    útthāpayanta / útthāpayāntai
    Second उत्थापयाः / उत्थापयासि
    útthāpayāḥ / útthāpayāsi
    उत्थापयाथः
    útthāpayāthaḥ
    उत्थापयाथ
    útthāpayātha
    उत्थापयासे / उत्थापयासै
    útthāpayāse / útthāpayāsai
    उत्थापयैथे
    útthāpayaithe
    उत्थापयाध्वै
    útthāpayādhvai
    First उत्थापयानि
    útthāpayāni
    उत्थापयाव
    útthāpayāva
    उत्थापयाम
    útthāpayāma
    उत्थापयै
    útthāpayai
    उत्थापयावहै
    útthāpayāvahai
    उत्थापयामहै
    útthāpayāmahai
    Participles
    उत्थापयत्
    útthāpayat
    उत्थापयमान / उत्थापयान²
    útthāpayamāna / utthāpayāna²
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    • ²Later Sanskrit

    Descendants

    [edit]

    References

    [edit]
    1. ^ Monier Williams (1899) “उत्था”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 179.
    2. ^ Turner, Ralph Lilley (1969–1985) “*ut-sthāpayati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 88