उत्थापयति
Appearance
Sanskrit
[edit]Etymology
[edit]Etymology tree
From उद्- (ud-) + स्थापयति (sthāpayati). By surface analysis, उत्था (utthā, root) + -आपयति (-āpayati).
Pronunciation
[edit]- (Vedic) IPA(key): /út.tʰɑː.pɐ.jɐ.ti/, [út̚.tʰɑː.pɐ.jɐ.ti]
- (Classical Sanskrit) IPA(key): /ut̪.t̪ʰɑː.pɐ.jɐ.t̪i/, [ut̪̚.t̪ʰɑː.pɐ.jɐ.t̪i]
Verb
[edit]उत्था॑पयति • (útthāpayati) third-singular indicative (class 10, type P, causative, root उत्था)[1][2]
Conjugation
[edit]Present: उत्थापयति (útthāpayati), उत्थापयते (útthāpayate) | |||||||
---|---|---|---|---|---|---|---|
Active | Mediopassive | ||||||
Singular | Dual | Plural | Singular | Dual | Plural | ||
Indicative | |||||||
Third | उत्थापयति útthāpayati |
उत्थापयतः útthāpayataḥ |
उत्थापयन्ति útthāpayanti |
उत्थापयते útthāpayate |
उत्थापयेते útthāpayete |
उत्थापयन्ते útthāpayante | |
Second | उत्थापयसि útthāpayasi |
उत्थापयथः útthāpayathaḥ |
उत्थापयथ útthāpayatha |
उत्थापयसे útthāpayase |
उत्थापयेथे útthāpayethe |
उत्थापयध्वे útthāpayadhve | |
First | उत्थापयामि útthāpayāmi |
उत्थापयावः útthāpayāvaḥ |
उत्थापयामः / उत्थापयामसि¹ útthāpayāmaḥ / útthāpayāmasi¹ |
उत्थापये útthāpaye |
उत्थापयावहे útthāpayāvahe |
उत्थापयामहे útthāpayāmahe | |
Imperative | |||||||
Third | उत्थापयतु útthāpayatu |
उत्थापयताम् útthāpayatām |
उत्थापयन्तु útthāpayantu |
उत्थापयताम् útthāpayatām |
उत्थापयेताम् útthāpayetām |
उत्थापयन्ताम् útthāpayantām | |
Second | उत्थापय útthāpaya |
उत्थापयतम् útthāpayatam |
उत्थापयत útthāpayata |
उत्थापयस्व útthāpayasva |
उत्थापयेथाम् útthāpayethām |
उत्थापयध्वम् útthāpayadhvam | |
First | उत्थापयानि útthāpayāni |
उत्थापयाव útthāpayāva |
उत्थापयाम útthāpayāma |
उत्थापयै útthāpayai |
उत्थापयावहै útthāpayāvahai |
उत्थापयामहै útthāpayāmahai | |
Optative/Potential | |||||||
Third | उत्थापयेत् útthāpayet |
उत्थापयेताम् útthāpayetām |
उत्थापयेयुः útthāpayeyuḥ |
उत्थापयेत útthāpayeta |
उत्थापयेयाताम् útthāpayeyātām |
उत्थापयेरन् útthāpayeran | |
Second | उत्थापयेः útthāpayeḥ |
उत्थापयेतम् útthāpayetam |
उत्थापयेत útthāpayeta |
उत्थापयेथाः útthāpayethāḥ |
उत्थापयेयाथाम् útthāpayeyāthām |
उत्थापयेध्वम् útthāpayedhvam | |
First | उत्थापयेयम् útthāpayeyam |
उत्थापयेव útthāpayeva |
उत्थापयेम útthāpayema |
उत्थापयेय útthāpayeya |
उत्थापयेवहि útthāpayevahi |
उत्थापयेमहि útthāpayemahi | |
Subjunctive | |||||||
Third | उत्थापयात् / उत्थापयाति útthāpayāt / útthāpayāti |
उत्थापयातः útthāpayātaḥ |
उत्थापयान् útthāpayān |
उत्थापयाते / उत्थापयातै útthāpayāte / útthāpayātai |
उत्थापयैते útthāpayaite |
उत्थापयन्त / उत्थापयान्तै útthāpayanta / útthāpayāntai | |
Second | उत्थापयाः / उत्थापयासि útthāpayāḥ / útthāpayāsi |
उत्थापयाथः útthāpayāthaḥ |
उत्थापयाथ útthāpayātha |
उत्थापयासे / उत्थापयासै útthāpayāse / útthāpayāsai |
उत्थापयैथे útthāpayaithe |
उत्थापयाध्वै útthāpayādhvai | |
First | उत्थापयानि útthāpayāni |
उत्थापयाव útthāpayāva |
उत्थापयाम útthāpayāma |
उत्थापयै útthāpayai |
उत्थापयावहै útthāpayāvahai |
उत्थापयामहै útthāpayāmahai | |
Participles | |||||||
उत्थापयत् útthāpayat |
उत्थापयमान / उत्थापयान² útthāpayamāna / utthāpayāna² | ||||||
Notes |
|
Descendants
[edit]- Niya Prakrit: 𐨀𐨂𐨠𐨬𐨅𐨟𐨁 (uthaveti)
- Pali: uṭṭhāpeti
- Prakrit: 𑀉𑀝𑁆𑀞𑀸𑀯𑁂𑀇 (uṭṭhāvei) (see there for further descendants)
- ⇒ Prakrit: 𑀉𑀝𑁆𑀞𑀇 (uṭṭhaï, “to stand up”) (see there for further descendants)
References
[edit]- ^ Monier Williams (1899) “उत्था”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 179.
- ^ Turner, Ralph Lilley (1969–1985) “*ut-sthāpayati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 88
Categories:
- Sanskrit terms belonging to the root स्था
- Sanskrit terms derived from Proto-Indo-Iranian
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms derived from the Proto-Indo-European root *steh₂-
- Sanskrit terms prefixed with उद्-
- Sanskrit terms belonging to the root उत्था
- Sanskrit terms suffixed with -आपयति
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit verbs
- Sanskrit class 10 verbs
- Sanskrit parasmaipada verbs
- Sanskrit causative verbs
- Sanskrit verbs in Devanagari script