Jump to content

इयर्ति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *HiHárti, from Proto-Indo-European *h₃i-h₃ér-ti ~ *h₃i-h₃r-énti, from the root *h₃er-.

Pronunciation

[edit]

Verb

[edit]

इयर्ति (íyarti, iyárti) third-singular indicative (class 3, type P, present, root )

  1. to go
    Synonym: गच्छति (gacchati)
  2. to move, shake
  3. to obtain, gain, acquire, reach, meet with
  4. to move, excite, raise (as voice, words, etc.)
    वाचमियर्तिvācamiyarti(please add an English translation of this usage example)
  5. to display

Usage notes

[edit]

From the weak stem comes the secondary root ईर् (īr).

Conjugation

[edit]
Present: इयर्ति (íyarti), ईर्ते (ī́rte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third इयर्ति
íyarti
ईर्तः
ī́rtaḥ
ईरति
ī́rati
ईर्ते
ī́rte
ईराते
ī́rāte
ईरते
ī́rate
Second इयर्षि
íyarṣi
ईर्थः
ī́rthaḥ
ईर्थ
ī́rtha
ईर्षे
ī́rṣe
ईराथे
ī́rāthe
ईर्ध्वे
ī́rdhve
First इयर्मि
íyarmi
ईर्वः
ī́rvaḥ
ईर्मः / ईर्मसि¹
ī́rmaḥ / ī́rmasi¹
ईरे
ī́re
ईर्वहे
ī́rvahe
ईर्महे
ī́rmahe
Imperative
Third इयर्तु
íyartu
ईर्ताम्
ī́rtām
ईरतु
ī́ratu
ईर्ताम्
ī́rtām
ईराताम्
ī́rātām
ईरताम्
ī́ratām
Second ईर्धि
ī́rdhi
ईर्तम्
ī́rtam
ईर्त / इयर्त¹
ī́rta / íyarta¹
ईर्ष्व
ī́rṣva
ईराथाम्
ī́rāthām
ईर्ध्वम्
ī́rdhvam
First इयराणि
íyarāṇi
इयराव
íyarāva
इयराम
íyarāma
इयरै
íyarai
इयरावहै
íyarāvahai
इयरामहै
íyarāmahai
Optative/Potential
Third ईर्यात्
ī́ryāt
ईर्याताम्
ī́ryātām
ईर्युः
ī́ryuḥ
ईरीत
ī́rīta
ईरीयाताम्
ī́rīyātām
ईरीरन्
ī́rīran
Second ईर्याः
ī́ryāḥ
ईर्यातम्
ī́ryātam
ईर्यात
ī́ryāta
ईरीथाः
ī́rīthāḥ
ईरीयाथाम्
ī́rīyāthām
ईरीध्वम्
ī́rīdhvam
First ईर्याम्
ī́ryām
ईर्याव
ī́ryāva
ईर्याम
ī́ryāma
ईरीय
ī́rīya
ईरीवहि
ī́rīvahi
ईरीमहि
ī́rīmahi
Subjunctive
Third इयरत् / इयरति
íyarat / íyarati
इयरतः
íyarataḥ
इयरन्
íyaran
इयरते / इयरातै
íyarate / íyarātai
इयरैते
íyaraite
इयरन्त / इयरान्तै
íyaranta / íyarāntai
Second इयरः / इयरसि
íyaraḥ / íyarasi
इयरथः
íyarathaḥ
इयरथ
íyaratha
इयरसे / इयरासै
íyarase / íyarāsai
इयरैथे
íyaraithe
इयरध्वे / इयराध्वै
íyaradhve / íyarādhvai
First इयराणि / इयरा
íyarāṇi / íyarā
इयराव
íyarāva
इयराम
íyarāma
इयरै
íyarai
इयरावहै
íyarāvahai
इयरामहै
íyarāmahai
Participles
ईरत्
ī́rat
ईराण
ī́rāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: ऐयः (aíyaḥ), ऐर्त (aírta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऐयः
aíyaḥ
ऐर्ताम्
aírtām
ऐयरुः
aíyaruḥ
ऐर्त
aírta
ऐराताम्
aírātām
ऐरत
aírata
Second ऐयः
aíyaḥ
ऐर्तम्
aírtam
ऐर्त
aírta
ऐर्थाः
aírthāḥ
ऐराथाम्
aírāthām
ऐर्ध्वम्
aírdhvam
First ऐयरम्
aíyaram
ऐर्व
aírva
ऐर्म
aírma
ऐरि
aíri
ऐर्वहि
aírvahi
ऐर्महि
aírmahi
[edit]

References

[edit]