Jump to content

इदम्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Inherited from Proto-Indo-Iranian *id-ám. From there, the non-nominative-accusative forms are from Proto-Indo-European *id (for example, masculine genitive singular अस्य (asya) < Proto-Indo-European *ésyo). Cognate with Latin id.

The nominative-accusative had undergone thematicization by the Vedic period, where इम्- (im-) and इद्- (id-) are based on the old accusatives in Proto-Indo-European *ím and *íd. Compare अदस् (adas), where other peculiar changes occured. The original neuter इद् (id) survived as an indeclinable particle only in Vedic.

Pronunciation

[edit]

Pronoun

[edit]

इदम् (idám)

  1. this (something near to the speaker)

Declension

[edit]
Masculine root-stem declension of अयम्
singular dual plural
nominative अयम् (ayam) इमौ (imau) इमे (ime)
vocative - - -
accusative इमम् (imam) इमौ (imau) इमान् (imān)
instrumental अनेन (anena)
एना¹ (enā¹)
आभ्याम् (ābhyām) एभिः (ebhiḥ)
dative अस्मै (asmai) आभ्याम् (ābhyām) एभ्यः (ebhyaḥ)
ablative अस्मात् (asmāt) आभ्याम् (ābhyām) एभ्यः (ebhyaḥ)
genitive अस्य (asya)
इमस्य¹ (imasya¹)
अनयोः (anayoḥ)
अयोः¹ (ayoḥ¹)
एषाम् (eṣām)
locative अस्मिन् (asmin) अनयोः (anayoḥ)
अयोः¹ (ayoḥ¹)
एषु (eṣu)
  • ¹Vedic
Feminine root-stem declension of इयम्
singular dual plural
nominative इयम् (iyam) इमे (ime) इमाः (imāḥ)
vocative - - -
accusative इमाम् (imām) इमे (ime) इमाः (imāḥ)
instrumental अनया (anayā)
अया¹ (ayā¹)
आभ्याम् (ābhyām) आभिः (ābhiḥ)
dative अस्यै (asyai) आभ्याम् (ābhyām) आभ्यः (ābhyaḥ)
ablative अस्याः (asyāḥ) आभ्याम् (ābhyām) आभ्यः (ābhyaḥ)
genitive अस्याः (asyāḥ) अनयोः (anayoḥ) आसाम् (āsām)
locative अस्याम् (asyām) अनयोः (anayoḥ) आसु (āsu)
  • ¹Vedic
Neuter root-stem declension of इदम्
singular dual plural
nominative इदम् (idam) इमे (ime) इमानि (imāni)
vocative - - -
accusative इदम् (idam) इमे (ime) इमानि (imāni)
instrumental अनेन (anena)
एना¹ (enā¹)
आभ्याम् (ābhyām) एभिः (ebhiḥ)
dative अस्मै (asmai) आभ्याम् (ābhyām) एभ्यः (ebhyaḥ)
ablative अस्मात् (asmāt) आभ्याम् (ābhyām) एभ्यः (ebhyaḥ)
genitive अस्य (asya)
इमस्य¹ (imasya¹)
अनयोः (anayoḥ)
अयोः¹ (ayoḥ¹)
एषाम् (eṣām)
locative अस्मिन् (asmin) अनयोः (anayoḥ)
अयोः¹ (ayoḥ¹)
एषु (eṣu)
  • ¹Vedic

Adverb

[edit]

इदम् (idám)

  1. (chiefly Vedic) here
    Synonym: अत्र (atra)
  2. now, just
  3. in this manner

Descendants

[edit]
  • Pali: ima
  • Prakrit: 𑀅𑀬𑀁 (ayaṃ), 𑀇𑀅𑀁 (iaṃ)

References

[edit]