Jump to content

आवश्यक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɑː.ʋəʃ.jək/, [äː.ʋɐʃ.jɐk]

Adjective

[edit]

आवश्यक (āvaśyak) (indeclinable, Urdu spelling آوشیک)

  1. necessary
  2. required
  3. essential
  4. inevitable

Synonyms

[edit]

Derived terms

[edit]

Marathi

[edit]

Etymology

[edit]

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Pronunciation

[edit]

Adjective

[edit]

आवश्यक (āvaśyak)

  1. necessary
  2. inevitable

Synonyms

[edit]

References

[edit]
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “आवश्यक”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).
  • Molesworth, James Thomas (1857) “आवश्यक”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Nepali

[edit]

Etymology

[edit]

Borrowed from Sanskrit आवश्यक (āvaśyaka).

Pronunciation

[edit]

Adjective

[edit]

आवश्यक (āvaśyak or āwaśyak)

  1. necessary
  2. inevitable

Sanskrit

[edit]

Etymology

[edit]

From अवश्य (avaśya, necessarily), itself from अ- (a-, a-, un-) +‎ वश्य (vaśya, subjected, tamed).

Pronunciation

[edit]

Adjective

[edit]

आवश्यक (āvaśyaka) stem

  1. necessary, required
  2. inevitable, inexorable

Declension

[edit]
Masculine a-stem declension of आवश्यक
singular dual plural
nominative आवश्यकः (āvaśyakaḥ) आवश्यकौ (āvaśyakau)
आवश्यका¹ (āvaśyakā¹)
आवश्यकाः (āvaśyakāḥ)
आवश्यकासः¹ (āvaśyakāsaḥ¹)
vocative आवश्यक (āvaśyaka) आवश्यकौ (āvaśyakau)
आवश्यका¹ (āvaśyakā¹)
आवश्यकाः (āvaśyakāḥ)
आवश्यकासः¹ (āvaśyakāsaḥ¹)
accusative आवश्यकम् (āvaśyakam) आवश्यकौ (āvaśyakau)
आवश्यका¹ (āvaśyakā¹)
आवश्यकान् (āvaśyakān)
instrumental आवश्यकेन (āvaśyakena) आवश्यकाभ्याम् (āvaśyakābhyām) आवश्यकैः (āvaśyakaiḥ)
आवश्यकेभिः¹ (āvaśyakebhiḥ¹)
dative आवश्यकाय (āvaśyakāya) आवश्यकाभ्याम् (āvaśyakābhyām) आवश्यकेभ्यः (āvaśyakebhyaḥ)
ablative आवश्यकात् (āvaśyakāt) आवश्यकाभ्याम् (āvaśyakābhyām) आवश्यकेभ्यः (āvaśyakebhyaḥ)
genitive आवश्यकस्य (āvaśyakasya) आवश्यकयोः (āvaśyakayoḥ) आवश्यकानाम् (āvaśyakānām)
locative आवश्यके (āvaśyake) आवश्यकयोः (āvaśyakayoḥ) आवश्यकेषु (āvaśyakeṣu)
  • ¹Vedic
Feminine ā-stem declension of आवश्यिका
singular dual plural
nominative आवश्यिका (āvaśyikā) आवश्यिके (āvaśyike) आवश्यिकाः (āvaśyikāḥ)
vocative आवश्यिके (āvaśyike) आवश्यिके (āvaśyike) आवश्यिकाः (āvaśyikāḥ)
accusative आवश्यिकाम् (āvaśyikām) आवश्यिके (āvaśyike) आवश्यिकाः (āvaśyikāḥ)
instrumental आवश्यिकया (āvaśyikayā)
आवश्यिका¹ (āvaśyikā¹)
आवश्यिकाभ्याम् (āvaśyikābhyām) आवश्यिकाभिः (āvaśyikābhiḥ)
dative आवश्यिकायै (āvaśyikāyai) आवश्यिकाभ्याम् (āvaśyikābhyām) आवश्यिकाभ्यः (āvaśyikābhyaḥ)
ablative आवश्यिकायाः (āvaśyikāyāḥ)
आवश्यिकायै² (āvaśyikāyai²)
आवश्यिकाभ्याम् (āvaśyikābhyām) आवश्यिकाभ्यः (āvaśyikābhyaḥ)
genitive आवश्यिकायाः (āvaśyikāyāḥ)
आवश्यिकायै² (āvaśyikāyai²)
आवश्यिकयोः (āvaśyikayoḥ) आवश्यिकानाम् (āvaśyikānām)
locative आवश्यिकायाम् (āvaśyikāyām) आवश्यिकयोः (āvaśyikayoḥ) आवश्यिकासु (āvaśyikāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आवश्यक
singular dual plural
nominative आवश्यकम् (āvaśyakam) आवश्यके (āvaśyake) आवश्यकानि (āvaśyakāni)
आवश्यका¹ (āvaśyakā¹)
vocative आवश्यक (āvaśyaka) आवश्यके (āvaśyake) आवश्यकानि (āvaśyakāni)
आवश्यका¹ (āvaśyakā¹)
accusative आवश्यकम् (āvaśyakam) आवश्यके (āvaśyake) आवश्यकानि (āvaśyakāni)
आवश्यका¹ (āvaśyakā¹)
instrumental आवश्यकेन (āvaśyakena) आवश्यकाभ्याम् (āvaśyakābhyām) आवश्यकैः (āvaśyakaiḥ)
आवश्यकेभिः¹ (āvaśyakebhiḥ¹)
dative आवश्यकाय (āvaśyakāya) आवश्यकाभ्याम् (āvaśyakābhyām) आवश्यकेभ्यः (āvaśyakebhyaḥ)
ablative आवश्यकात् (āvaśyakāt) आवश्यकाभ्याम् (āvaśyakābhyām) आवश्यकेभ्यः (āvaśyakebhyaḥ)
genitive आवश्यकस्य (āvaśyakasya) आवश्यकयोः (āvaśyakayoḥ) आवश्यकानाम् (āvaśyakānām)
locative आवश्यके (āvaśyake) आवश्यकयोः (āvaśyakayoḥ) आवश्यकेषु (āvaśyakeṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]