Jump to content

अग्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Of uncertain origin; compare Latin Agrippa (a Latin cognomen) and Hittite [script needed] (hé-kur, stone peak) / [script needed] (hé-gur). Probably not from अङ्ग् (aṅg, to go), despite what Monier-Williams suggests.

Pronunciation

[edit]

Adjective

[edit]

अग्र (agra)

  1. foremost, anterior, first, prominent, projecting, chief, best
  2. supernumerary

Declension

[edit]
Masculine a-stem declension of अग्र
singular dual plural
nominative अग्रः (agraḥ) अग्रौ (agrau)
अग्रा¹ (agrā¹)
अग्राः (agrāḥ)
अग्रासः¹ (agrāsaḥ¹)
vocative अग्र (agra) अग्रौ (agrau)
अग्रा¹ (agrā¹)
अग्राः (agrāḥ)
अग्रासः¹ (agrāsaḥ¹)
accusative अग्रम् (agram) अग्रौ (agrau)
अग्रा¹ (agrā¹)
अग्रान् (agrān)
instrumental अग्रेण (agreṇa) अग्राभ्याम् (agrābhyām) अग्रैः (agraiḥ)
अग्रेभिः¹ (agrebhiḥ¹)
dative अग्राय (agrāya) अग्राभ्याम् (agrābhyām) अग्रेभ्यः (agrebhyaḥ)
ablative अग्रात् (agrāt) अग्राभ्याम् (agrābhyām) अग्रेभ्यः (agrebhyaḥ)
genitive अग्रस्य (agrasya) अग्रयोः (agrayoḥ) अग्राणाम् (agrāṇām)
locative अग्रे (agre) अग्रयोः (agrayoḥ) अग्रेषु (agreṣu)
  • ¹Vedic
Feminine ā-stem declension of अग्रा
singular dual plural
nominative अग्रा (agrā) अग्रे (agre) अग्राः (agrāḥ)
vocative अग्रे (agre) अग्रे (agre) अग्राः (agrāḥ)
accusative अग्राम् (agrām) अग्रे (agre) अग्राः (agrāḥ)
instrumental अग्रया (agrayā)
अग्रा¹ (agrā¹)
अग्राभ्याम् (agrābhyām) अग्राभिः (agrābhiḥ)
dative अग्रायै (agrāyai) अग्राभ्याम् (agrābhyām) अग्राभ्यः (agrābhyaḥ)
ablative अग्रायाः (agrāyāḥ)
अग्रायै² (agrāyai²)
अग्राभ्याम् (agrābhyām) अग्राभ्यः (agrābhyaḥ)
genitive अग्रायाः (agrāyāḥ)
अग्रायै² (agrāyai²)
अग्रयोः (agrayoḥ) अग्राणाम् (agrāṇām)
locative अग्रायाम् (agrāyām) अग्रयोः (agrayoḥ) अग्रासु (agrāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter root-stem declension of अग्रम्
singular dual plural
nominative अग्रन् (agran) अग्रमी (agramī) अग्रमि (agrami)
vocative अग्रन् (agran) अग्रमी (agramī) अग्रमि (agrami)
accusative अग्रन् (agran) अग्रमी (agramī) अग्रमि (agrami)
instrumental अग्रमा (agramā) अग्रन्भ्याम् (agranbhyām) अग्रन्भिः (agranbhiḥ)
dative अग्रमे (agrame) अग्रन्भ्याम् (agranbhyām) अग्रन्भ्यः (agranbhyaḥ)
ablative अग्रमः (agramaḥ) अग्रन्भ्याम् (agranbhyām) अग्रन्भ्यः (agranbhyaḥ)
genitive अग्रमः (agramaḥ) अग्रमोः (agramoḥ) अग्रमाम् (agramām)
locative अग्रमि (agrami) अग्रमोः (agramoḥ) अग्रन्सु (agransu)

Noun

[edit]

अग्र (agra) stemn

  1. foremost point or part
  2. tip
  3. front
  4. uppermost part, top, summit, surface
  5. point
  6. (figuratively) sharpness
  7. the nearest end, the beginning
  8. the climax or best part
  9. goal, aim
  10. multitude L.
  11. a weight, equal to a pala L.
  12. a measure of food given as alms L.
  13. (astronomy) the sun's amplitude

Declension

[edit]
Neuter a-stem declension of अग्र
singular dual plural
nominative अग्रम् (agram) अग्रे (agre) अग्राणि (agrāṇi)
अग्रा¹ (agrā¹)
vocative अग्र (agra) अग्रे (agre) अग्राणि (agrāṇi)
अग्रा¹ (agrā¹)
accusative अग्रम् (agram) अग्रे (agre) अग्राणि (agrāṇi)
अग्रा¹ (agrā¹)
instrumental अग्रेण (agreṇa) अग्राभ्याम् (agrābhyām) अग्रैः (agraiḥ)
अग्रेभिः¹ (agrebhiḥ¹)
dative अग्राय (agrāya) अग्राभ्याम् (agrābhyām) अग्रेभ्यः (agrebhyaḥ)
ablative अग्रात् (agrāt) अग्राभ्याम् (agrābhyām) अग्रेभ्यः (agrebhyaḥ)
genitive अग्रस्य (agrasya) अग्रयोः (agrayoḥ) अग्राणाम् (agrāṇām)
locative अग्रे (agre) अग्रयोः (agrayoḥ) अग्रेषु (agreṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]
  • Monier Williams (1899) “अग्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 6/2.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 45
  • Mayrhofer, Manfred (1956) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary]‎[2] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 18