Jump to content

अक्षम्य

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Sanskritic formation from अ- (a-, un-) +‎ क्षम्य (kṣamya, forgivable).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ək.ʂəm.jᵊ/, [ɐk.ʃɐ̃m.jᵊ]

Adjective

[edit]

अक्षम्य (akṣamya) (indeclinable)

  1. unforgivable
    Antonym: क्षम्य (kṣamya)

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

अ- (a-, negative prefix) +‎ क्षम् (kṣam, to forgive, root) +‎ -य (-ya, -able)

Pronunciation

[edit]

Adjective

[edit]

अक्षम्य (akṣamya) stem (New Sanskrit)

  1. unforgivable, unpardonable
    • 2005, अशोक कुमार डबराल [Ashok Kumar Dabral], धुक्षते हा धरित्री: धरित्रीयं महाकाव्यं[1], New Delhi: Panni Prakashan, →OCLC, page 90:
      वर्णा विवर्णतां याता वर्णाश्च वर्णनेऽक्षमाः । अक्षम्याः सन्ति ते वर्णा जाता ये वर्णसङ्कराः ॥
      varṇā vivarṇatāṃ yātā varṇāśca varṇaneʼkṣamāḥ. akṣamyāḥ santi te varṇā jātā ye varṇasaṅkarāḥ.
      The varnas [that] have gone into a low condition of life, [those] varnas are unfit for describing. Unpardonable are those varnas which have intermixed with other varnas.

Declension

[edit]
Masculine a-stem declension of अक्षम्य
singular dual plural
nominative अक्षम्यः (akṣamyaḥ) अक्षम्यौ (akṣamyau) अक्षम्याः (akṣamyāḥ)
vocative अक्षम्य (akṣamya) अक्षम्यौ (akṣamyau) अक्षम्याः (akṣamyāḥ)
accusative अक्षम्यम् (akṣamyam) अक्षम्यौ (akṣamyau) अक्षम्यान् (akṣamyān)
instrumental अक्षम्येण (akṣamyeṇa) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्यैः (akṣamyaiḥ)
dative अक्षम्याय (akṣamyāya) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्येभ्यः (akṣamyebhyaḥ)
ablative अक्षम्यात् (akṣamyāt) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्येभ्यः (akṣamyebhyaḥ)
genitive अक्षम्यस्य (akṣamyasya) अक्षम्ययोः (akṣamyayoḥ) अक्षम्याणाम् (akṣamyāṇām)
locative अक्षम्ये (akṣamye) अक्षम्ययोः (akṣamyayoḥ) अक्षम्येषु (akṣamyeṣu)
Feminine ā-stem declension of अक्षम्या
singular dual plural
nominative अक्षम्या (akṣamyā) अक्षम्ये (akṣamye) अक्षम्याः (akṣamyāḥ)
vocative अक्षम्ये (akṣamye) अक्षम्ये (akṣamye) अक्षम्याः (akṣamyāḥ)
accusative अक्षम्याम् (akṣamyām) अक्षम्ये (akṣamye) अक्षम्याः (akṣamyāḥ)
instrumental अक्षम्यया (akṣamyayā) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्याभिः (akṣamyābhiḥ)
dative अक्षम्यायै (akṣamyāyai) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्याभ्यः (akṣamyābhyaḥ)
ablative अक्षम्यायाः (akṣamyāyāḥ) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्याभ्यः (akṣamyābhyaḥ)
genitive अक्षम्यायाः (akṣamyāyāḥ) अक्षम्ययोः (akṣamyayoḥ) अक्षम्याणाम् (akṣamyāṇām)
locative अक्षम्यायाम् (akṣamyāyām) अक्षम्ययोः (akṣamyayoḥ) अक्षम्यासु (akṣamyāsu)
Neuter a-stem declension of अक्षम्य
singular dual plural
nominative अक्षम्यम् (akṣamyam) अक्षम्ये (akṣamye) अक्षम्याणि (akṣamyāṇi)
vocative अक्षम्य (akṣamya) अक्षम्ये (akṣamye) अक्षम्याणि (akṣamyāṇi)
accusative अक्षम्यम् (akṣamyam) अक्षम्ये (akṣamye) अक्षम्याणि (akṣamyāṇi)
instrumental अक्षम्येण (akṣamyeṇa) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्यैः (akṣamyaiḥ)
dative अक्षम्याय (akṣamyāya) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्येभ्यः (akṣamyebhyaḥ)
ablative अक्षम्यात् (akṣamyāt) अक्षम्याभ्याम् (akṣamyābhyām) अक्षम्येभ्यः (akṣamyebhyaḥ)
genitive अक्षम्यस्य (akṣamyasya) अक्षम्ययोः (akṣamyayoḥ) अक्षम्याणाम् (akṣamyāṇām)
locative अक्षम्ये (akṣamye) अक्षम्ययोः (akṣamyayoḥ) अक्षम्येषु (akṣamyeṣu)