Thesaurus:दुर्गा
Appearance
Sanskrit
[edit]Proper noun
[edit]Sense: Durga
[edit]Synonyms
[edit]- दुर्गा (durgā)
- आर्या (āryā)
- शक्ति (śakti)
- पार्वती (pārvatī)
- उमा (umā)
- स्वधा (svadhā)
- गौरी (gaurī)
- नवदुर्गा (navadurgā)
- शैलपुत्री (śailaputrī)
- ब्रह्मचारिणी (brahmacāriṇī)
- चन्द्रघण्टा (candraghaṇṭā)
- कूष्माण्डा (kūṣmāṇḍā)
- स्कन्दमाता (skandamātā)
- कात्यायनी (kātyāyanī)
- कालरात्रि (kālarātri)
- महागौरी (mahāgaurī)
- सिद्धिदात्री (siddhidātrī)
- महाविद्या (mahāvidyā)
- कमला (kamalā)
- काली (kālī)
- छिन्नमस्ता (chinnamastā)
- तारा (tārā)
- त्रिपुरसुन्दरी (tripurasundarī)
- धूमावती (dhūmāvatī)
- बगलामुखी (bagalāmukhī)
- भुवनेश्वरी (bhuvaneśvarī)
- भैरवी (bhairavī)
- मातङ्गी (mātaṅgī)
- जयन्ती (jayantī)
- मङ्गला (maṅgalā)
- भद्रकाली (bhadrakālī)
- कपालिनी (kapālinī)
- सर्वमङ्गला (sarvamaṅgalā)
- भवानी (bhavānī)
- नारायणी (nārāyaṇī)
- अन्नपूर्णा (annapūrṇā)
- महेश्वरी (maheśvarī)
- जगदम्बा (jagadambā)
- महामाया (mahāmāyā)
- कालिका (kālikā)
- चण्डिका (caṇḍikā)
- अम्बिका (ambikā)
- मातृका (mātṛkā)
- शर्वाणी (śarvāṇī)
- ज्वाला (jvālā)
- वैष्णवी (vaiṣṇavī)
- आदि शक्ति (ādi śakti)
- भूतमाता (bhūtamātā)