Jump to content

भद्रकाली

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of भद्र (bhadrá, auspicious) +‎ काली (kālī, Kali).

Pronunciation

[edit]

Proper noun

[edit]

भद्रकाली (bhadrákālī) stemf

  1. (Hinduism) Name of a goddess (later a form of Durga).

Declension

[edit]
Feminine ī-stem declension of भद्रकाली
singular dual plural
nominative भद्रकाली (bhadrákālī) भद्रकाल्यौ (bhadrákālyau)
भद्रकाली¹ (bhadrákālī¹)
भद्रकाल्यः (bhadrákālyaḥ)
भद्रकालीः¹ (bhadrákālīḥ¹)
vocative भद्रकालि (bhádrakāli) भद्रकाल्यौ (bhádrakālyau)
भद्रकाली¹ (bhádrakālī¹)
भद्रकाल्यः (bhádrakālyaḥ)
भद्रकालीः¹ (bhádrakālīḥ¹)
accusative भद्रकालीम् (bhadrákālīm) भद्रकाल्यौ (bhadrákālyau)
भद्रकाली¹ (bhadrákālī¹)
भद्रकालीः (bhadrákālīḥ)
instrumental भद्रकाल्या (bhadrákālyā) भद्रकालीभ्याम् (bhadrákālībhyām) भद्रकालीभिः (bhadrákālībhiḥ)
dative भद्रकाल्यै (bhadrákālyai) भद्रकालीभ्याम् (bhadrákālībhyām) भद्रकालीभ्यः (bhadrákālībhyaḥ)
ablative भद्रकाल्याः (bhadrákālyāḥ)
भद्रकाल्यै² (bhadrákālyai²)
भद्रकालीभ्याम् (bhadrákālībhyām) भद्रकालीभ्यः (bhadrákālībhyaḥ)
genitive भद्रकाल्याः (bhadrákālyāḥ)
भद्रकाल्यै² (bhadrákālyai²)
भद्रकाल्योः (bhadrákālyoḥ) भद्रकालीनाम् (bhadrákālīnām)
locative भद्रकाल्याम् (bhadrákālyām) भद्रकाल्योः (bhadrákālyoḥ) भद्रकालीषु (bhadrákālīṣu)
  • ¹Vedic
  • ²Brāhmaṇas