Jump to content

-ग

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From the root गम् (gam, to go, approach).

    Pronunciation

    [edit]

    Suffix

    [edit]

    -ग (-ga)

    1. goer, going, moving, reaching
      दुष्- (duṣ-, bad) + ‎-ग (-ga) → ‎ (ga, difficult to approach)
      (kha, sky) + ‎-ग (-ga) → ‎ (ga, sky-goer, bird)

    Declension

    [edit]
    Masculine a-stem declension of -ग
    singular dual plural
    nominative -गः (-gaḥ) -गौ (-gau)
    -गा¹ (-gā¹)
    -गाः (-gāḥ)
    -गासः¹ (-gāsaḥ¹)
    accusative -गम् (-gam) -गौ (-gau)
    -गा¹ (-gā¹)
    -गान् (-gān)
    instrumental -गेन (-gena) -गाभ्याम् (-gābhyām) -गैः (-gaiḥ)
    -गेभिः¹ (-gebhiḥ¹)
    dative -गाय (-gāya) -गाभ्याम् (-gābhyām) -गेभ्यः (-gebhyaḥ)
    ablative -गात् (-gāt) -गाभ्याम् (-gābhyām) -गेभ्यः (-gebhyaḥ)
    genitive -गस्य (-gasya) -गयोः (-gayoḥ) -गानाम् (-gānām)
    locative -गे (-ge) -गयोः (-gayoḥ) -गेषु (-geṣu)
    vocative -ग (-ga) -गौ (-gau)
    -गा¹ (-gā¹)
    -गाः (-gāḥ)
    -गासः¹ (-gāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of -गा
    singular dual plural
    nominative -गा (-gā) -गे (-ge) -गाः (-gāḥ)
    accusative -गाम् (-gām) -गे (-ge) -गाः (-gāḥ)
    instrumental -गया (-gayā)
    -गा¹ (-gā¹)
    -गाभ्याम् (-gābhyām) -गाभिः (-gābhiḥ)
    dative -गायै (-gāyai) -गाभ्याम् (-gābhyām) -गाभ्यः (-gābhyaḥ)
    ablative -गायाः (-gāyāḥ)
    -गायै² (-gāyai²)
    -गाभ्याम् (-gābhyām) -गाभ्यः (-gābhyaḥ)
    genitive -गायाः (-gāyāḥ)
    -गायै² (-gāyai²)
    -गयोः (-gayoḥ) -गानाम् (-gānām)
    locative -गायाम् (-gāyām) -गयोः (-gayoḥ) -गासु (-gāsu)
    vocative -गे (-ge) -गे (-ge) -गाः (-gāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of -ग
    singular dual plural
    nominative -गम् (-gam) -गे (-ge) -गानि (-gāni)
    -गा¹ (-gā¹)
    accusative -गम् (-gam) -गे (-ge) -गानि (-gāni)
    -गा¹ (-gā¹)
    instrumental -गेन (-gena) -गाभ्याम् (-gābhyām) -गैः (-gaiḥ)
    -गेभिः¹ (-gebhiḥ¹)
    dative -गाय (-gāya) -गाभ्याम् (-gābhyām) -गेभ्यः (-gebhyaḥ)
    ablative -गात् (-gāt) -गाभ्याम् (-gābhyām) -गेभ्यः (-gebhyaḥ)
    genitive -गस्य (-gasya) -गयोः (-gayoḥ) -गानाम् (-gānām)
    locative -गे (-ge) -गयोः (-gayoḥ) -गेषु (-geṣu)
    vocative -ग (-ga) -गे (-ge) -गानि (-gāni)
    -गा¹ (-gā¹)
    • ¹Vedic

    Derived terms

    [edit]

    References

    [edit]