स्तभ्नाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-Aryan *stabʰnā́ti, from Proto-Indo-Iranian *stabʰnā́ti, from Proto-Indo-European *stobʰ-néH-ti.

Pronunciation

[edit]

Verb

[edit]

स्तभ्नाति (stabhnāti) third-singular indicative (class 9, type P, root स्तभ्)

  1. to fix firmly, support, sustain, prop (especially the heavens)
  2. to support or hold up by contact with, reach up to [with accusative]
  3. to stop, stop up, arrest, make stiff or immovable, paralyze

Conjugation

[edit]
Present: स्तभ्नाति (stabhnā́ti)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third स्तभ्नाति
stabhnā́ti
स्तभ्नीतः
stabhnītáḥ
स्तभ्नन्ति
stabhnánti
-
-
-
-
-
-
Second स्तभ्नासि
stabhnā́si
स्तभ्नीथः
stabhnītháḥ
स्तभ्नीथ
stabhnīthá
-
-
-
-
-
-
First स्तभ्नामि
stabhnā́mi
स्तभ्नीवः
stabhnīváḥ
स्तभ्नीमः / स्तभ्नीमसि¹
stabhnīmáḥ / stabhnīmási¹
-
-
-
-
-
-
Imperative
Third स्तभ्नातु
stabhnā́tu
स्तभ्नीताम्
stabhnītā́m
स्तभ्नन्तु
stabhnántu
-
-
-
-
-
-
Second स्तभान
stabhāná
स्तभ्नीतम्
stabhnītám
स्तभ्नीत
stabhnītá
-
-
-
-
-
-
First स्तभ्नानि
stabhnā́ni
स्तभ्नाव
stabhnā́va
स्तभ्नाम
stabhnā́ma
-
-
-
-
-
-
Optative/Potential
Third स्तभ्नीयात्
stabhnīyā́t
स्तभ्नीयाताम्
stabhnīyā́tām
स्तभ्नीयुः
stabhnīyúḥ
-
-
-
-
-
-
Second स्तभ्नीयाः
stabhnīyā́ḥ
स्तभ्नीयातम्
stabhnīyā́tam
स्तभ्नीयात
stabhnīyā́ta
-
-
-
-
-
-
First स्तभ्नीयाम्
stabhnīyā́m
स्तभ्नीयाव
stabhnīyā́va
स्तभ्नीयाम
stabhnīyā́ma
-
-
-
-
-
-
Subjunctive
Third स्तभ्नात् / स्तभ्नाति
stabhnā́t / stabhnā́ti
स्तभ्नातः
stabhnā́taḥ
स्तभ्नान्
stabhnā́n
-
-
-
-
-
-
Second स्तभ्नाः / स्तभ्नासि
stabhnā́ḥ / stabhnā́si
स्तभ्नाथः
stabhnā́thaḥ
स्तभ्नाथ
stabhnā́tha
-
-
-
-
-
-
First स्तभ्नानि / स्तभ्ना
stabhnā́ni / stabhnā́
स्तभ्नाव
stabhnā́va
स्तभ्नाम
stabhnā́ma
-
-
-
-
-
-
Participles
स्तभ्नत्
stabhnát
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अस्तभ्नात् (ástabhnāt)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अस्तभ्नात्
ástabhnāt
अस्तभ्नीताम्
ástabhnītām
अस्तभ्नन्
ástabhnan
-
-
-
-
-
-
Second अस्तभ्नाः
ástabhnāḥ
अस्तभ्नीतम्
ástabhnītam
अस्तभ्नीत
ástabhnīta
-
-
-
-
-
-
First अस्तभ्नाम्
ástabhnām
अस्तभ्नीव
ástabhnīva
अस्तभ्नीम
ástabhnīma
-
-
-
-
-
-

References

[edit]