Jump to content

साधारण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit साधारण (sādhāraṇa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /sɑː.d̪ʱɑː.ɾəɳ/, [säː.d̪ʱäː.ɾɐ̃ɳ]

Adjective

[edit]

साधारण (sādhāraṇ) (indeclinable, Urdu spelling سادھارن)

  1. ordinary, normal
  2. common, general
  3. usual
    Synonyms: सामान्य (sāmānya), आम (ām)
    Antonyms: ख़ास (xās), विशेष (viśeṣ), असाधारण (asādhāraṇ)

Sanskrit

[edit]

Adjective

[edit]

साधारण (sādhāraṇa)

  1. common, ordinary
  2. "having or resting on the same support or basis", belonging or applicable to many or all, general, common to all, universal, common to (genitive, dative, instrumental with and without सह (saha), or compound)
  3. like, equal or similar to (instrumental or compound)
  4. behaving alike
  5. having something of two opposite properties, occupying a middle position, mean (between two extremes e.g. "neither too dry nor too wet", "neither too cool nor too hot")
  6. (logic) belonging to more than the one instance alleged (one of the three divisions of the fallacy called अनैकान्तिक (anaikāntika))
  7. generic

Declension

[edit]
Masculine a-stem declension of साधारण
singular dual plural
nominative साधारणः (sādhāraṇaḥ) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणाः (sādhāraṇāḥ)
साधारणासः¹ (sādhāraṇāsaḥ¹)
vocative साधारण (sādhāraṇa) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणाः (sādhāraṇāḥ)
साधारणासः¹ (sādhāraṇāsaḥ¹)
accusative साधारणम् (sādhāraṇam) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणान् (sādhāraṇān)
instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
साधारणेभिः¹ (sādhāraṇebhiḥ¹)
dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
  • ¹Vedic
Feminine ā-stem declension of साधारणा
singular dual plural
nominative साधारणा (sādhāraṇā) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
vocative साधारणे (sādhāraṇe) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
accusative साधारणाम् (sādhāraṇām) साधारणे (sādhāraṇe) साधारणाः (sādhāraṇāḥ)
instrumental साधारणया (sādhāraṇayā)
साधारणा¹ (sādhāraṇā¹)
साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभिः (sādhāraṇābhiḥ)
dative साधारणायै (sādhāraṇāyai) साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभ्यः (sādhāraṇābhyaḥ)
ablative साधारणायाः (sādhāraṇāyāḥ)
साधारणायै² (sādhāraṇāyai²)
साधारणाभ्याम् (sādhāraṇābhyām) साधारणाभ्यः (sādhāraṇābhyaḥ)
genitive साधारणायाः (sādhāraṇāyāḥ)
साधारणायै² (sādhāraṇāyai²)
साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणायाम् (sādhāraṇāyām) साधारणयोः (sādhāraṇayoḥ) साधारणासु (sādhāraṇāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साधारण
singular dual plural
nominative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
vocative साधारण (sādhāraṇa) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
accusative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
साधारणेभिः¹ (sādhāraṇebhiḥ¹)
dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
  • ¹Vedic

Noun

[edit]

साधारण (sādhāraṇa) stemm

  1. name of the 44th (or 18th) year of Jupiter's cycle of 60 years
  2. a twig of bamboo (perhaps used as a bolt)
  3. (or n?) name of a Nyaya work by गादधर (Gādadhara)

Declension

[edit]
Masculine a-stem declension of साधारण
singular dual plural
nominative साधारणः (sādhāraṇaḥ) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणाः (sādhāraṇāḥ)
साधारणासः¹ (sādhāraṇāsaḥ¹)
vocative साधारण (sādhāraṇa) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणाः (sādhāraṇāḥ)
साधारणासः¹ (sādhāraṇāsaḥ¹)
accusative साधारणम् (sādhāraṇam) साधारणौ (sādhāraṇau)
साधारणा¹ (sādhāraṇā¹)
साधारणान् (sādhāraṇān)
instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
साधारणेभिः¹ (sādhāraṇebhiḥ¹)
dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
  • ¹Vedic

Noun

[edit]

साधारण (sādhāraṇa) stemn

  1. something in common, a league or alliance with (compound)
  2. a common rule or one generally applicable
  3. a generic property, a character common to all the individuals of a species or to all the species of a genus etc.

Declension

[edit]
Neuter a-stem declension of साधारण
singular dual plural
nominative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
vocative साधारण (sādhāraṇa) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
accusative साधारणम् (sādhāraṇam) साधारणे (sādhāraṇe) साधारणानि (sādhāraṇāni)
साधारणा¹ (sādhāraṇā¹)
instrumental साधारणेन (sādhāraṇena) साधारणाभ्याम् (sādhāraṇābhyām) साधारणैः (sādhāraṇaiḥ)
साधारणेभिः¹ (sādhāraṇebhiḥ¹)
dative साधारणाय (sādhāraṇāya) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
ablative साधारणात् (sādhāraṇāt) साधारणाभ्याम् (sādhāraṇābhyām) साधारणेभ्यः (sādhāraṇebhyaḥ)
genitive साधारणस्य (sādhāraṇasya) साधारणयोः (sādhāraṇayoḥ) साधारणानाम् (sādhāraṇānām)
locative साधारणे (sādhāraṇe) साधारणयोः (sādhāraṇayoḥ) साधारणेषु (sādhāraṇeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]