Jump to content

सहस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *sáȷ́ʰas, from Proto-Indo-European *séǵʰos (power, victory).

Cognate with Avestan 𐬵𐬀𐬰𐬀𐬵 (hazah), Central Kurdish هێز (hêz), Proto-Germanic *segaz (whence Middle English sige, German Sieg).

Pronunciation

[edit]

Noun

[edit]

सहस् (sáhas) stemn

  1. strength, power, force
    सहः त्वया भवेः।sáhaḥ tváyā bháveḥ.May the Force be with you.
  2. victory
    Synonym: जय (jayá)

Declension

[edit]
Neuter as-stem declension of सहस्
singular dual plural
nominative सहः (sáhaḥ) सहसी (sáhasī) सहांसि (sáhāṃsi)
vocative सहः (sáhaḥ) सहसी (sáhasī) सहांसि (sáhāṃsi)
accusative सहः (sáhaḥ) सहसी (sáhasī) सहांसि (sáhāṃsi)
instrumental सहसा (sáhasā) सहोभ्याम् (sáhobhyām) सहोभिः (sáhobhiḥ)
dative सहसे (sáhase) सहोभ्याम् (sáhobhyām) सहोभ्यः (sáhobhyaḥ)
ablative सहसः (sáhasaḥ) सहोभ्याम् (sáhobhyām) सहोभ्यः (sáhobhyaḥ)
genitive सहसः (sáhasaḥ) सहसोः (sáhasoḥ) सहसाम् (sáhasām)
locative सहसि (sáhasi) सहसोः (sáhasoḥ) सहःसु (sáhaḥsu)
[edit]