सम्पादन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /səm.pɑː.d̪ən/, [sɐ̃m.päː.d̪ɐ̃n]

Noun

[edit]

सम्पादन (sampādanm

  1. Alternative spelling of संपादन (sampādan)

Declension

[edit]

Nepali

[edit]

Pronunciation

[edit]

Noun

[edit]

सम्पादन (sampādan)

  1. an edit
  2. the act of editing, changing

References

[edit]
  • सम्पादन”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[1], Kathmandu: Nepal Academy, 2018

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of सम्पद् (sampad, to fall or happen well) + -न (-na).

Pronunciation

[edit]

Adjective

[edit]

सम्पादन (sampādana) stem

  1. procuring, bestowing
  2. accomplishing, carrying out

Declension

[edit]
Masculine a-stem declension of सम्पादन (sampādana)
Singular Dual Plural
Nominative सम्पादनः
sampādanaḥ
सम्पादनौ / सम्पादना¹
sampādanau / sampādanā¹
सम्पादनाः / सम्पादनासः¹
sampādanāḥ / sampādanāsaḥ¹
Vocative सम्पादन
sampādana
सम्पादनौ / सम्पादना¹
sampādanau / sampādanā¹
सम्पादनाः / सम्पादनासः¹
sampādanāḥ / sampādanāsaḥ¹
Accusative सम्पादनम्
sampādanam
सम्पादनौ / सम्पादना¹
sampādanau / sampādanā¹
सम्पादनान्
sampādanān
Instrumental सम्पादनेन
sampādanena
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनैः / सम्पादनेभिः¹
sampādanaiḥ / sampādanebhiḥ¹
Dative सम्पादनाय
sampādanāya
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनेभ्यः
sampādanebhyaḥ
Ablative सम्पादनात्
sampādanāt
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनेभ्यः
sampādanebhyaḥ
Genitive सम्पादनस्य
sampādanasya
सम्पादनयोः
sampādanayoḥ
सम्पादनानाम्
sampādanānām
Locative सम्पादने
sampādane
सम्पादनयोः
sampādanayoḥ
सम्पादनेषु
sampādaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सम्पादना (sampādanā)
Singular Dual Plural
Nominative सम्पादना
sampādanā
सम्पादने
sampādane
सम्पादनाः
sampādanāḥ
Vocative सम्पादने
sampādane
सम्पादने
sampādane
सम्पादनाः
sampādanāḥ
Accusative सम्पादनाम्
sampādanām
सम्पादने
sampādane
सम्पादनाः
sampādanāḥ
Instrumental सम्पादनया / सम्पादना¹
sampādanayā / sampādanā¹
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनाभिः
sampādanābhiḥ
Dative सम्पादनायै
sampādanāyai
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनाभ्यः
sampādanābhyaḥ
Ablative सम्पादनायाः / सम्पादनायै²
sampādanāyāḥ / sampādanāyai²
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनाभ्यः
sampādanābhyaḥ
Genitive सम्पादनायाः / सम्पादनायै²
sampādanāyāḥ / sampādanāyai²
सम्पादनयोः
sampādanayoḥ
सम्पादनानाम्
sampādanānām
Locative सम्पादनायाम्
sampādanāyām
सम्पादनयोः
sampādanayoḥ
सम्पादनासु
sampādanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सम्पादन (sampādana)
Singular Dual Plural
Nominative सम्पादनम्
sampādanam
सम्पादने
sampādane
सम्पादनानि / सम्पादना¹
sampādanāni / sampādanā¹
Vocative सम्पादन
sampādana
सम्पादने
sampādane
सम्पादनानि / सम्पादना¹
sampādanāni / sampādanā¹
Accusative सम्पादनम्
sampādanam
सम्पादने
sampādane
सम्पादनानि / सम्पादना¹
sampādanāni / sampādanā¹
Instrumental सम्पादनेन
sampādanena
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनैः / सम्पादनेभिः¹
sampādanaiḥ / sampādanebhiḥ¹
Dative सम्पादनाय
sampādanāya
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनेभ्यः
sampādanebhyaḥ
Ablative सम्पादनात्
sampādanāt
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनेभ्यः
sampādanebhyaḥ
Genitive सम्पादनस्य
sampādanasya
सम्पादनयोः
sampādanayoḥ
सम्पादनानाम्
sampādanānām
Locative सम्पादने
sampādane
सम्पादनयोः
sampādanayoḥ
सम्पादनेषु
sampādaneṣu
Notes
  • ¹Vedic

Noun

[edit]

सम्पादन (sampādana) stemn

  1. the act of procuring or bestowing
  2. bringing about, carrying out, accomplishing, effecting, making
  3. putting in order, preparing

Declension

[edit]
Neuter a-stem declension of सम्पादन (sampādana)
Singular Dual Plural
Nominative सम्पादनम्
sampādanam
सम्पादने
sampādane
सम्पादनानि / सम्पादना¹
sampādanāni / sampādanā¹
Vocative सम्पादन
sampādana
सम्पादने
sampādane
सम्पादनानि / सम्पादना¹
sampādanāni / sampādanā¹
Accusative सम्पादनम्
sampādanam
सम्पादने
sampādane
सम्पादनानि / सम्पादना¹
sampādanāni / sampādanā¹
Instrumental सम्पादनेन
sampādanena
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनैः / सम्पादनेभिः¹
sampādanaiḥ / sampādanebhiḥ¹
Dative सम्पादनाय
sampādanāya
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनेभ्यः
sampādanebhyaḥ
Ablative सम्पादनात्
sampādanāt
सम्पादनाभ्याम्
sampādanābhyām
सम्पादनेभ्यः
sampādanebhyaḥ
Genitive सम्पादनस्य
sampādanasya
सम्पादनयोः
sampādanayoḥ
सम्पादनानाम्
sampādanānām
Locative सम्पादने
sampādane
सम्पादनयोः
sampādanayoḥ
सम्पादनेषु
sampādaneṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Telugu: సంపాదనము (sampādanamu)

References

[edit]