Jump to content

समाप्त

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

From Sanskrit समाप्त (samāpta).

Pronunciation

[edit]
  • (Delhi) IPA(key): /sə.mɑːpt̪/, [sɐ.mäːpt̪]

Adjective

[edit]

समाप्त (samāpt) (indeclinable, Urdu spelling سَماپْت)

  1. finished, completed, terminated
    एक सप्ताह के बाद, हड़ताल समाप्त हो गई
    ek saptāh ke bād, haṛtāl samāpt ho gaī.
    After one week, the strike has finished.

Synonyms

[edit]

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

सम्- (sam-) +‎ आप् (āp) +‎ -त (-ta)

Adjective

[edit]

समाप्त (samāpta) stem

  1. finished, completed, terminated

Declension

[edit]
Masculine a-stem declension of समाप्त
singular dual plural
nominative समाप्तः (samā́ptaḥ) समाप्तौ (samā́ptau)
समाप्ता¹ (samā́ptā¹)
समाप्ताः (samā́ptāḥ)
समाप्तासः¹ (samā́ptāsaḥ¹)
vocative समाप्त (sámāpta) समाप्तौ (sámāptau)
समाप्ता¹ (sámāptā¹)
समाप्ताः (sámāptāḥ)
समाप्तासः¹ (sámāptāsaḥ¹)
accusative समाप्तम् (samā́ptam) समाप्तौ (samā́ptau)
समाप्ता¹ (samā́ptā¹)
समाप्तान् (samā́ptān)
instrumental समाप्तेन (samā́ptena) समाप्ताभ्याम् (samā́ptābhyām) समाप्तैः (samā́ptaiḥ)
समाप्तेभिः¹ (samā́ptebhiḥ¹)
dative समाप्ताय (samā́ptāya) समाप्ताभ्याम् (samā́ptābhyām) समाप्तेभ्यः (samā́ptebhyaḥ)
ablative समाप्तात् (samā́ptāt) समाप्ताभ्याम् (samā́ptābhyām) समाप्तेभ्यः (samā́ptebhyaḥ)
genitive समाप्तस्य (samā́ptasya) समाप्तयोः (samā́ptayoḥ) समाप्तानाम् (samā́ptānām)
locative समाप्ते (samā́pte) समाप्तयोः (samā́ptayoḥ) समाप्तेषु (samā́pteṣu)
  • ¹Vedic
Feminine ā-stem declension of समाप्ता
singular dual plural
nominative समाप्ता (samā́ptā) समाप्ते (samā́pte) समाप्ताः (samā́ptāḥ)
vocative समाप्ते (sámāpte) समाप्ते (sámāpte) समाप्ताः (sámāptāḥ)
accusative समाप्ताम् (samā́ptām) समाप्ते (samā́pte) समाप्ताः (samā́ptāḥ)
instrumental समाप्तया (samā́ptayā)
समाप्ता¹ (samā́ptā¹)
समाप्ताभ्याम् (samā́ptābhyām) समाप्ताभिः (samā́ptābhiḥ)
dative समाप्तायै (samā́ptāyai) समाप्ताभ्याम् (samā́ptābhyām) समाप्ताभ्यः (samā́ptābhyaḥ)
ablative समाप्तायाः (samā́ptāyāḥ)
समाप्तायै² (samā́ptāyai²)
समाप्ताभ्याम् (samā́ptābhyām) समाप्ताभ्यः (samā́ptābhyaḥ)
genitive समाप्तायाः (samā́ptāyāḥ)
समाप्तायै² (samā́ptāyai²)
समाप्तयोः (samā́ptayoḥ) समाप्तानाम् (samā́ptānām)
locative समाप्तायाम् (samā́ptāyām) समाप्तयोः (samā́ptayoḥ) समाप्तासु (samā́ptāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of समाप्त
singular dual plural
nominative समाप्तम् (samā́ptam) समाप्ते (samā́pte) समाप्तानि (samā́ptāni)
समाप्ता¹ (samā́ptā¹)
vocative समाप्त (sámāpta) समाप्ते (sámāpte) समाप्तानि (sámāptāni)
समाप्ता¹ (sámāptā¹)
accusative समाप्तम् (samā́ptam) समाप्ते (samā́pte) समाप्तानि (samā́ptāni)
समाप्ता¹ (samā́ptā¹)
instrumental समाप्तेन (samā́ptena) समाप्ताभ्याम् (samā́ptābhyām) समाप्तैः (samā́ptaiḥ)
समाप्तेभिः¹ (samā́ptebhiḥ¹)
dative समाप्ताय (samā́ptāya) समाप्ताभ्याम् (samā́ptābhyām) समाप्तेभ्यः (samā́ptebhyaḥ)
ablative समाप्तात् (samā́ptāt) समाप्ताभ्याम् (samā́ptābhyām) समाप्तेभ्यः (samā́ptebhyaḥ)
genitive समाप्तस्य (samā́ptasya) समाप्तयोः (samā́ptayoḥ) समाप्तानाम् (samā́ptānām)
locative समाप्ते (samā́pte) समाप्तयोः (samā́ptayoḥ) समाप्तेषु (samā́pteṣu)
  • ¹Vedic

References

[edit]