Jump to content

सदृश

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *sm̥-dŕ̥ḱ-o-s, from the zero grades of *sem- (one, same) and *derḱ- (to see) respectively. By surface analysis, स- (sa-) +‎ दृश (dṛśa). Compare also सदृश् (sadṛ́ś).

Pronunciation

[edit]

Adjective

[edit]

सदृश (sadṛ́śa) stem

  1. like, similar to, resembling
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.47.21:
      दिवे दिवे सदृशीर् अन्यम् अर्धं कृष्णा असेधद् अप सद्मनो जाः ।
      अहन् दासा वृषभो वस्नयन्तोद-व्रजे वर्चिनं शम्बरं च ॥
      dive dive sadṛśīr anyam ardhaṃ kṛṣṇā asedhad apa sadmano jāḥ.
      ahan dāsā vṛṣabho vasnayantoda-vraje varcinaṃ śambaraṃ ca.
      Day after day he drove them far from their seat, from place to place, those darksome creatures who were all alike.
      The Hero slew the meanly-huckstering Dāsas, Varcin and Śambara, where the waters gather.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.1.18:
      विष्णुना सदृशो वीर्ये सोमवत् प्रियदर्शनः ।
      कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥
      viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ.
      kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ.
      He is like Viṣṇu in bravery, and beautiful like the moon;
      he is like the destructive fire in anger, and like the Earth in patience.
  2. conformable, suitable, fit, proper, right, worthy

Declension

[edit]
Masculine a-stem declension of सदृश
singular dual plural
nominative सदृशः (sadṛ́śaḥ) सदृशौ (sadṛ́śau)
सदृशा¹ (sadṛ́śā¹)
सदृशाः (sadṛ́śāḥ)
सदृशासः¹ (sadṛ́śāsaḥ¹)
vocative सदृश (sádṛśa) सदृशौ (sádṛśau)
सदृशा¹ (sádṛśā¹)
सदृशाः (sádṛśāḥ)
सदृशासः¹ (sádṛśāsaḥ¹)
accusative सदृशम् (sadṛ́śam) सदृशौ (sadṛ́śau)
सदृशा¹ (sadṛ́śā¹)
सदृशान् (sadṛ́śān)
instrumental सदृशेन (sadṛ́śena) सदृशाभ्याम् (sadṛ́śābhyām) सदृशैः (sadṛ́śaiḥ)
सदृशेभिः¹ (sadṛ́śebhiḥ¹)
dative सदृशाय (sadṛ́śāya) सदृशाभ्याम् (sadṛ́śābhyām) सदृशेभ्यः (sadṛ́śebhyaḥ)
ablative सदृशात् (sadṛ́śāt) सदृशाभ्याम् (sadṛ́śābhyām) सदृशेभ्यः (sadṛ́śebhyaḥ)
genitive सदृशस्य (sadṛ́śasya) सदृशयोः (sadṛ́śayoḥ) सदृशानाम् (sadṛ́śānām)
locative सदृशे (sadṛ́śe) सदृशयोः (sadṛ́śayoḥ) सदृशेषु (sadṛ́śeṣu)
  • ¹Vedic
Feminine ī-stem declension of सदृशी
singular dual plural
nominative सदृशी (sadṛ́śī) सदृश्यौ (sadṛ́śyau)
सदृशी¹ (sadṛ́śī¹)
सदृश्यः (sadṛ́śyaḥ)
सदृशीः¹ (sadṛ́śīḥ¹)
vocative सदृशि (sádṛśi) सदृश्यौ (sádṛśyau)
सदृशी¹ (sádṛśī¹)
सदृश्यः (sádṛśyaḥ)
सदृशीः¹ (sádṛśīḥ¹)
accusative सदृशीम् (sadṛ́śīm) सदृश्यौ (sadṛ́śyau)
सदृशी¹ (sadṛ́śī¹)
सदृशीः (sadṛ́śīḥ)
instrumental सदृश्या (sadṛ́śyā) सदृशीभ्याम् (sadṛ́śībhyām) सदृशीभिः (sadṛ́śībhiḥ)
dative सदृश्यै (sadṛ́śyai) सदृशीभ्याम् (sadṛ́śībhyām) सदृशीभ्यः (sadṛ́śībhyaḥ)
ablative सदृश्याः (sadṛ́śyāḥ)
सदृश्यै² (sadṛ́śyai²)
सदृशीभ्याम् (sadṛ́śībhyām) सदृशीभ्यः (sadṛ́śībhyaḥ)
genitive सदृश्याः (sadṛ́śyāḥ)
सदृश्यै² (sadṛ́śyai²)
सदृश्योः (sadṛ́śyoḥ) सदृशीनाम् (sadṛ́śīnām)
locative सदृश्याम् (sadṛ́śyām) सदृश्योः (sadṛ́śyoḥ) सदृशीषु (sadṛ́śīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सदृश
singular dual plural
nominative सदृशम् (sadṛ́śam) सदृशे (sadṛ́śe) सदृशानि (sadṛ́śāni)
सदृशा¹ (sadṛ́śā¹)
vocative सदृश (sádṛśa) सदृशे (sádṛśe) सदृशानि (sádṛśāni)
सदृशा¹ (sádṛśā¹)
accusative सदृशम् (sadṛ́śam) सदृशे (sadṛ́śe) सदृशानि (sadṛ́śāni)
सदृशा¹ (sadṛ́śā¹)
instrumental सदृशेन (sadṛ́śena) सदृशाभ्याम् (sadṛ́śābhyām) सदृशैः (sadṛ́śaiḥ)
सदृशेभिः¹ (sadṛ́śebhiḥ¹)
dative सदृशाय (sadṛ́śāya) सदृशाभ्याम् (sadṛ́śābhyām) सदृशेभ्यः (sadṛ́śebhyaḥ)
ablative सदृशात् (sadṛ́śāt) सदृशाभ्याम् (sadṛ́śābhyām) सदृशेभ्यः (sadṛ́śebhyaḥ)
genitive सदृशस्य (sadṛ́śasya) सदृशयोः (sadṛ́śayoḥ) सदृशानाम् (sadṛ́śānām)
locative सदृशे (sadṛ́śe) सदृशयोः (sadṛ́śayoḥ) सदृशेषु (sadṛ́śeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]