Jump to content

सत्यता

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From सत्य (satya, truth) +‎ -ता (-tā).

Pronunciation

[edit]

Noun

[edit]

सत्यता (satyatā) stemf

  1. reality, truth
  2. love of truth, veracity

Declension

[edit]
Feminine ā-stem declension of सत्यता
singular dual plural
nominative सत्यता (satyatā) सत्यते (satyate) सत्यताः (satyatāḥ)
vocative सत्यते (satyate) सत्यते (satyate) सत्यताः (satyatāḥ)
accusative सत्यताम् (satyatām) सत्यते (satyate) सत्यताः (satyatāḥ)
instrumental सत्यतया (satyatayā)
सत्यता¹ (satyatā¹)
सत्यताभ्याम् (satyatābhyām) सत्यताभिः (satyatābhiḥ)
dative सत्यतायै (satyatāyai) सत्यताभ्याम् (satyatābhyām) सत्यताभ्यः (satyatābhyaḥ)
ablative सत्यतायाः (satyatāyāḥ)
सत्यतायै² (satyatāyai²)
सत्यताभ्याम् (satyatābhyām) सत्यताभ्यः (satyatābhyaḥ)
genitive सत्यतायाः (satyatāyāḥ)
सत्यतायै² (satyatāyai²)
सत्यतयोः (satyatayoḥ) सत्यतानाम् (satyatānām)
locative सत्यतायाम् (satyatāyām) सत्यतयोः (satyatayoḥ) सत्यतासु (satyatāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Further reading

[edit]
  • Hellwig, Oliver (2010–2025) “satyatā”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.