Jump to content

सजोष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *saȷ́áwšas (like-minded, accordant, having the same wish), from Proto-Indo-European *ǵews- (to like). Cognate with Avestan 𐬵𐬀𐬰𐬀𐬊𐬱𐬀 (hazaoša, like-minded; having the same desire). Synchronically analysable as (sa, same, together) +‎ जोष (joṣa, liking, pleasure, taste). Also see सजोषस् (sajóṣas).

Pronunciation

[edit]

Adjective

[edit]

सजोष (sajóṣa) stem

  1. like-minded, accordant, agreeing; having the same liking
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.63.12:
      अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑
      asmé rudrā́ mehánā párvatāso vṛtrahátye bhárahūtau sajóṣāḥ.
      With us are the Rudras, raining clouds, accordant, with respect to call to battle and with respect to the slaying of Vṛtra.

Declension

[edit]
Masculine a-stem declension of सजोष
singular dual plural
nominative सजोषः (sajóṣaḥ) सजोषौ (sajóṣau)
सजोषा¹ (sajóṣā¹)
सजोषाः (sajóṣāḥ)
सजोषासः¹ (sajóṣāsaḥ¹)
vocative सजोष (sájoṣa) सजोषौ (sájoṣau)
सजोषा¹ (sájoṣā¹)
सजोषाः (sájoṣāḥ)
सजोषासः¹ (sájoṣāsaḥ¹)
accusative सजोषम् (sajóṣam) सजोषौ (sajóṣau)
सजोषा¹ (sajóṣā¹)
सजोषान् (sajóṣān)
instrumental सजोषेण (sajóṣeṇa) सजोषाभ्याम् (sajóṣābhyām) सजोषैः (sajóṣaiḥ)
सजोषेभिः¹ (sajóṣebhiḥ¹)
dative सजोषाय (sajóṣāya) सजोषाभ्याम् (sajóṣābhyām) सजोषेभ्यः (sajóṣebhyaḥ)
ablative सजोषात् (sajóṣāt) सजोषाभ्याम् (sajóṣābhyām) सजोषेभ्यः (sajóṣebhyaḥ)
genitive सजोषस्य (sajóṣasya) सजोषयोः (sajóṣayoḥ) सजोषाणाम् (sajóṣāṇām)
locative सजोषे (sajóṣe) सजोषयोः (sajóṣayoḥ) सजोषेषु (sajóṣeṣu)
  • ¹Vedic
Feminine ā-stem declension of सजोषा
singular dual plural
nominative सजोषा (sajóṣā) सजोषे (sajóṣe) सजोषाः (sajóṣāḥ)
vocative सजोषे (sájoṣe) सजोषे (sájoṣe) सजोषाः (sájoṣāḥ)
accusative सजोषाम् (sajóṣām) सजोषे (sajóṣe) सजोषाः (sajóṣāḥ)
instrumental सजोषया (sajóṣayā)
सजोषा¹ (sajóṣā¹)
सजोषाभ्याम् (sajóṣābhyām) सजोषाभिः (sajóṣābhiḥ)
dative सजोषायै (sajóṣāyai) सजोषाभ्याम् (sajóṣābhyām) सजोषाभ्यः (sajóṣābhyaḥ)
ablative सजोषायाः (sajóṣāyāḥ)
सजोषायै² (sajóṣāyai²)
सजोषाभ्याम् (sajóṣābhyām) सजोषाभ्यः (sajóṣābhyaḥ)
genitive सजोषायाः (sajóṣāyāḥ)
सजोषायै² (sajóṣāyai²)
सजोषयोः (sajóṣayoḥ) सजोषाणाम् (sajóṣāṇām)
locative सजोषायाम् (sajóṣāyām) सजोषयोः (sajóṣayoḥ) सजोषासु (sajóṣāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सजोष
singular dual plural
nominative सजोषम् (sajóṣam) सजोषे (sajóṣe) सजोषाणि (sajóṣāṇi)
सजोषा¹ (sajóṣā¹)
vocative सजोष (sájoṣa) सजोषे (sájoṣe) सजोषाणि (sájoṣāṇi)
सजोषा¹ (sájoṣā¹)
accusative सजोषम् (sajóṣam) सजोषे (sajóṣe) सजोषाणि (sajóṣāṇi)
सजोषा¹ (sajóṣā¹)
instrumental सजोषेण (sajóṣeṇa) सजोषाभ्याम् (sajóṣābhyām) सजोषैः (sajóṣaiḥ)
सजोषेभिः¹ (sajóṣebhiḥ¹)
dative सजोषाय (sajóṣāya) सजोषाभ्याम् (sajóṣābhyām) सजोषेभ्यः (sajóṣebhyaḥ)
ablative सजोषात् (sajóṣāt) सजोषाभ्याम् (sajóṣābhyām) सजोषेभ्यः (sajóṣebhyaḥ)
genitive सजोषस्य (sajóṣasya) सजोषयोः (sajóṣayoḥ) सजोषाणाम् (sajóṣāṇām)
locative सजोषे (sajóṣe) सजोषयोः (sajóṣayoḥ) सजोषेषु (sajóṣeṣu)
  • ¹Vedic

References

[edit]