षाण्मासिक
Appearance
Hindi
[edit]Etymology
[edit]Borrowed from Sanskrit षाण्मासिक (ṣāṇmāsika), equal to षण्मास (ṣaṇmās, “six months”) + -इक (-ik).
Pronunciation
[edit]Adjective
[edit]षाण्मासिक • (ṣāṇmāsik) (indeclinable)
Sanskrit
[edit]Etymology
[edit]From षण्मास (ṣaṇmāsa, “six months”) + -इक (-ika).
Pronunciation
[edit]Adjective
[edit]षाण्मासिक • (ṣāṇmāsiká) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | षाण्मासिकः (ṣāṇmāsikáḥ) | षाण्मासिकौ (ṣāṇmāsikaú) षाण्मासिका¹ (ṣāṇmāsikā́¹) |
षाण्मासिकाः (ṣāṇmāsikā́ḥ) षाण्मासिकासः¹ (ṣāṇmāsikā́saḥ¹) |
vocative | षाण्मासिक (ṣā́ṇmāsika) | षाण्मासिकौ (ṣā́ṇmāsikau) षाण्मासिका¹ (ṣā́ṇmāsikā¹) |
षाण्मासिकाः (ṣā́ṇmāsikāḥ) षाण्मासिकासः¹ (ṣā́ṇmāsikāsaḥ¹) |
accusative | षाण्मासिकम् (ṣāṇmāsikám) | षाण्मासिकौ (ṣāṇmāsikaú) षाण्मासिका¹ (ṣāṇmāsikā́¹) |
षाण्मासिकान् (ṣāṇmāsikā́n) |
instrumental | षाण्मासिकेन (ṣāṇmāsikéna) | षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) | षाण्मासिकैः (ṣāṇmāsikaíḥ) षाण्मासिकेभिः¹ (ṣāṇmāsikébhiḥ¹) |
dative | षाण्मासिकाय (ṣāṇmāsikā́ya) | षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) | षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ) |
ablative | षाण्मासिकात् (ṣāṇmāsikā́t) | षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) | षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ) |
genitive | षाण्मासिकस्य (ṣāṇmāsikásya) | षाण्मासिकयोः (ṣāṇmāsikáyoḥ) | षाण्मासिकानाम् (ṣāṇmāsikā́nām) |
locative | षाण्मासिके (ṣāṇmāsiké) | षाण्मासिकयोः (ṣāṇmāsikáyoḥ) | षाण्मासिकेषु (ṣāṇmāsikéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | षाण्मासिकी (ṣāṇmāsikī́) | षाण्मासिक्यौ (ṣāṇmāsikyaù) षाण्मासिकी¹ (ṣāṇmāsikī́¹) |
षाण्मासिक्यः (ṣāṇmāsikyàḥ) षाण्मासिकीः¹ (ṣāṇmāsikī́ḥ¹) |
vocative | षाण्मासिकि (ṣā́ṇmāsiki) | षाण्मासिक्यौ (ṣā́ṇmāsikyau) षाण्मासिकी¹ (ṣā́ṇmāsikī¹) |
षाण्मासिक्यः (ṣā́ṇmāsikyaḥ) षाण्मासिकीः¹ (ṣā́ṇmāsikīḥ¹) |
accusative | षाण्मासिकीम् (ṣāṇmāsikī́m) | षाण्मासिक्यौ (ṣāṇmāsikyaù) षाण्मासिकी¹ (ṣāṇmāsikī́¹) |
षाण्मासिकीः (ṣāṇmāsikī́ḥ) |
instrumental | षाण्मासिक्या (ṣāṇmāsikyā́) | षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) | षाण्मासिकीभिः (ṣāṇmāsikī́bhiḥ) |
dative | षाण्मासिक्यै (ṣāṇmāsikyaí) | षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) | षाण्मासिकीभ्यः (ṣāṇmāsikī́bhyaḥ) |
ablative | षाण्मासिक्याः (ṣāṇmāsikyā́ḥ) षाण्मासिक्यै² (ṣāṇmāsikyaí²) |
षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) | षाण्मासिकीभ्यः (ṣāṇmāsikī́bhyaḥ) |
genitive | षाण्मासिक्याः (ṣāṇmāsikyā́ḥ) षाण्मासिक्यै² (ṣāṇmāsikyaí²) |
षाण्मासिक्योः (ṣāṇmāsikyóḥ) | षाण्मासिकीनाम् (ṣāṇmāsikī́nām) |
locative | षाण्मासिक्याम् (ṣāṇmāsikyā́m) | षाण्मासिक्योः (ṣāṇmāsikyóḥ) | षाण्मासिकीषु (ṣāṇmāsikī́ṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | षाण्मासिकम् (ṣāṇmāsikám) | षाण्मासिके (ṣāṇmāsiké) | षाण्मासिकानि (ṣāṇmāsikā́ni) षाण्मासिका¹ (ṣāṇmāsikā́¹) |
vocative | षाण्मासिक (ṣā́ṇmāsika) | षाण्मासिके (ṣā́ṇmāsike) | षाण्मासिकानि (ṣā́ṇmāsikāni) षाण्मासिका¹ (ṣā́ṇmāsikā¹) |
accusative | षाण्मासिकम् (ṣāṇmāsikám) | षाण्मासिके (ṣāṇmāsiké) | षाण्मासिकानि (ṣāṇmāsikā́ni) षाण्मासिका¹ (ṣāṇmāsikā́¹) |
instrumental | षाण्मासिकेन (ṣāṇmāsikéna) | षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) | षाण्मासिकैः (ṣāṇmāsikaíḥ) षाण्मासिकेभिः¹ (ṣāṇmāsikébhiḥ¹) |
dative | षाण्मासिकाय (ṣāṇmāsikā́ya) | षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) | षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ) |
ablative | षाण्मासिकात् (ṣāṇmāsikā́t) | षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) | षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ) |
genitive | षाण्मासिकस्य (ṣāṇmāsikásya) | षाण्मासिकयोः (ṣāṇmāsikáyoḥ) | षाण्मासिकानाम् (ṣāṇmāsikā́nām) |
locative | षाण्मासिके (ṣāṇmāsiké) | षाण्मासिकयोः (ṣāṇmāsikáyoḥ) | षाण्मासिकेषु (ṣāṇmāsikéṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “षाण्मासिक”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1111.
Categories:
- Hindi terms borrowed from Sanskrit
- Hindi terms derived from Sanskrit
- Hindi terms suffixed with -इक
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi adjectives
- Hindi indeclinable adjectives
- Hindi formal terms
- Sanskrit terms suffixed with -इक
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives