Jump to content

षाण्मासिक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit षाण्मासिक (ṣāṇmāsika), equal to षण्मास (ṣaṇmās, six months) +‎ -इक (-ik).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʂɑːɳ.mɑː.sɪk/, [ʃä̃ːɳ.mäː.sɪk]

Adjective

[edit]

षाण्मासिक (ṣāṇmāsik) (indeclinable)

  1. (formal) six-monthly, half-yearly
    Synonym: छमाही (chamāhī)

Sanskrit

[edit]

Etymology

[edit]

From षण्मास (ṣaṇmāsa, six months) +‎ -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

षाण्मासिक (ṣāṇmāsiká) stem

  1. six-monthly, half-yearly, six months old, of six months' standing, lasting six months

Declension

[edit]
Masculine a-stem declension of षाण्मासिक
singular dual plural
nominative षाण्मासिकः (ṣāṇmāsikáḥ) षाण्मासिकौ (ṣāṇmāsikaú)
षाण्मासिका¹ (ṣāṇmāsikā́¹)
षाण्मासिकाः (ṣāṇmāsikā́ḥ)
षाण्मासिकासः¹ (ṣāṇmāsikā́saḥ¹)
vocative षाण्मासिक (ṣā́ṇmāsika) षाण्मासिकौ (ṣā́ṇmāsikau)
षाण्मासिका¹ (ṣā́ṇmāsikā¹)
षाण्मासिकाः (ṣā́ṇmāsikāḥ)
षाण्मासिकासः¹ (ṣā́ṇmāsikāsaḥ¹)
accusative षाण्मासिकम् (ṣāṇmāsikám) षाण्मासिकौ (ṣāṇmāsikaú)
षाण्मासिका¹ (ṣāṇmāsikā́¹)
षाण्मासिकान् (ṣāṇmāsikā́n)
instrumental षाण्मासिकेन (ṣāṇmāsikéna) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकैः (ṣāṇmāsikaíḥ)
षाण्मासिकेभिः¹ (ṣāṇmāsikébhiḥ¹)
dative षाण्मासिकाय (ṣāṇmāsikā́ya) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ)
ablative षाण्मासिकात् (ṣāṇmāsikā́t) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ)
genitive षाण्मासिकस्य (ṣāṇmāsikásya) षाण्मासिकयोः (ṣāṇmāsikáyoḥ) षाण्मासिकानाम् (ṣāṇmāsikā́nām)
locative षाण्मासिके (ṣāṇmāsiké) षाण्मासिकयोः (ṣāṇmāsikáyoḥ) षाण्मासिकेषु (ṣāṇmāsikéṣu)
  • ¹Vedic
Feminine ī-stem declension of षाण्मासिकी
singular dual plural
nominative षाण्मासिकी (ṣāṇmāsikī́) षाण्मासिक्यौ (ṣāṇmāsikyaù)
षाण्मासिकी¹ (ṣāṇmāsikī́¹)
षाण्मासिक्यः (ṣāṇmāsikyàḥ)
षाण्मासिकीः¹ (ṣāṇmāsikī́ḥ¹)
vocative षाण्मासिकि (ṣā́ṇmāsiki) षाण्मासिक्यौ (ṣā́ṇmāsikyau)
षाण्मासिकी¹ (ṣā́ṇmāsikī¹)
षाण्मासिक्यः (ṣā́ṇmāsikyaḥ)
षाण्मासिकीः¹ (ṣā́ṇmāsikīḥ¹)
accusative षाण्मासिकीम् (ṣāṇmāsikī́m) षाण्मासिक्यौ (ṣāṇmāsikyaù)
षाण्मासिकी¹ (ṣāṇmāsikī́¹)
षाण्मासिकीः (ṣāṇmāsikī́ḥ)
instrumental षाण्मासिक्या (ṣāṇmāsikyā́) षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) षाण्मासिकीभिः (ṣāṇmāsikī́bhiḥ)
dative षाण्मासिक्यै (ṣāṇmāsikyaí) षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) षाण्मासिकीभ्यः (ṣāṇmāsikī́bhyaḥ)
ablative षाण्मासिक्याः (ṣāṇmāsikyā́ḥ)
षाण्मासिक्यै² (ṣāṇmāsikyaí²)
षाण्मासिकीभ्याम् (ṣāṇmāsikī́bhyām) षाण्मासिकीभ्यः (ṣāṇmāsikī́bhyaḥ)
genitive षाण्मासिक्याः (ṣāṇmāsikyā́ḥ)
षाण्मासिक्यै² (ṣāṇmāsikyaí²)
षाण्मासिक्योः (ṣāṇmāsikyóḥ) षाण्मासिकीनाम् (ṣāṇmāsikī́nām)
locative षाण्मासिक्याम् (ṣāṇmāsikyā́m) षाण्मासिक्योः (ṣāṇmāsikyóḥ) षाण्मासिकीषु (ṣāṇmāsikī́ṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of षाण्मासिक
singular dual plural
nominative षाण्मासिकम् (ṣāṇmāsikám) षाण्मासिके (ṣāṇmāsiké) षाण्मासिकानि (ṣāṇmāsikā́ni)
षाण्मासिका¹ (ṣāṇmāsikā́¹)
vocative षाण्मासिक (ṣā́ṇmāsika) षाण्मासिके (ṣā́ṇmāsike) षाण्मासिकानि (ṣā́ṇmāsikāni)
षाण्मासिका¹ (ṣā́ṇmāsikā¹)
accusative षाण्मासिकम् (ṣāṇmāsikám) षाण्मासिके (ṣāṇmāsiké) षाण्मासिकानि (ṣāṇmāsikā́ni)
षाण्मासिका¹ (ṣāṇmāsikā́¹)
instrumental षाण्मासिकेन (ṣāṇmāsikéna) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकैः (ṣāṇmāsikaíḥ)
षाण्मासिकेभिः¹ (ṣāṇmāsikébhiḥ¹)
dative षाण्मासिकाय (ṣāṇmāsikā́ya) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ)
ablative षाण्मासिकात् (ṣāṇmāsikā́t) षाण्मासिकाभ्याम् (ṣāṇmāsikā́bhyām) षाण्मासिकेभ्यः (ṣāṇmāsikébhyaḥ)
genitive षाण्मासिकस्य (ṣāṇmāsikásya) षाण्मासिकयोः (ṣāṇmāsikáyoḥ) षाण्मासिकानाम् (ṣāṇmāsikā́nām)
locative षाण्मासिके (ṣāṇmāsiké) षाण्मासिकयोः (ṣāṇmāsikáyoḥ) षाण्मासिकेषु (ṣāṇmāsikéṣu)
  • ¹Vedic

References

[edit]