षण्मास
Appearance
Sanskrit
[edit]Etymology
[edit]From षण् (ṣaṇ, “six”) + मास (māsa, “month”).
Pronunciation
[edit]Noun
[edit]षण्मास • (ṣaṇmāsa) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | षण्मासः (ṣaṇmāsaḥ) | षण्मासौ (ṣaṇmāsau) षण्मासा¹ (ṣaṇmāsā¹) |
षण्मासाः (ṣaṇmāsāḥ) षण्मासासः¹ (ṣaṇmāsāsaḥ¹) |
vocative | षण्मास (ṣaṇmāsa) | षण्मासौ (ṣaṇmāsau) षण्मासा¹ (ṣaṇmāsā¹) |
षण्मासाः (ṣaṇmāsāḥ) षण्मासासः¹ (ṣaṇmāsāsaḥ¹) |
accusative | षण्मासम् (ṣaṇmāsam) | षण्मासौ (ṣaṇmāsau) षण्मासा¹ (ṣaṇmāsā¹) |
षण्मासान् (ṣaṇmāsān) |
instrumental | षण्मासेन (ṣaṇmāsena) | षण्मासाभ्याम् (ṣaṇmāsābhyām) | षण्मासैः (ṣaṇmāsaiḥ) षण्मासेभिः¹ (ṣaṇmāsebhiḥ¹) |
dative | षण्मासाय (ṣaṇmāsāya) | षण्मासाभ्याम् (ṣaṇmāsābhyām) | षण्मासेभ्यः (ṣaṇmāsebhyaḥ) |
ablative | षण्मासात् (ṣaṇmāsāt) | षण्मासाभ्याम् (ṣaṇmāsābhyām) | षण्मासेभ्यः (ṣaṇmāsebhyaḥ) |
genitive | षण्मासस्य (ṣaṇmāsasya) | षण्मासयोः (ṣaṇmāsayoḥ) | षण्मासानाम् (ṣaṇmāsānām) |
locative | षण्मासे (ṣaṇmāse) | षण्मासयोः (ṣaṇmāsayoḥ) | षण्मासेषु (ṣaṇmāseṣu) |
- ¹Vedic