Jump to content

षण्मास

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From षण् (ṣaṇ, six) +‎ मास (māsa, month).

Pronunciation

[edit]

Noun

[edit]

षण्मास (ṣaṇmāsa) stemm

  1. a period of six months, half a year

Declension

[edit]
Masculine a-stem declension of षण्मास
singular dual plural
nominative षण्मासः (ṣaṇmāsaḥ) षण्मासौ (ṣaṇmāsau)
षण्मासा¹ (ṣaṇmāsā¹)
षण्मासाः (ṣaṇmāsāḥ)
षण्मासासः¹ (ṣaṇmāsāsaḥ¹)
vocative षण्मास (ṣaṇmāsa) षण्मासौ (ṣaṇmāsau)
षण्मासा¹ (ṣaṇmāsā¹)
षण्मासाः (ṣaṇmāsāḥ)
षण्मासासः¹ (ṣaṇmāsāsaḥ¹)
accusative षण्मासम् (ṣaṇmāsam) षण्मासौ (ṣaṇmāsau)
षण्मासा¹ (ṣaṇmāsā¹)
षण्मासान् (ṣaṇmāsān)
instrumental षण्मासेन (ṣaṇmāsena) षण्मासाभ्याम् (ṣaṇmāsābhyām) षण्मासैः (ṣaṇmāsaiḥ)
षण्मासेभिः¹ (ṣaṇmāsebhiḥ¹)
dative षण्मासाय (ṣaṇmāsāya) षण्मासाभ्याम् (ṣaṇmāsābhyām) षण्मासेभ्यः (ṣaṇmāsebhyaḥ)
ablative षण्मासात् (ṣaṇmāsāt) षण्मासाभ्याम् (ṣaṇmāsābhyām) षण्मासेभ्यः (ṣaṇmāsebhyaḥ)
genitive षण्मासस्य (ṣaṇmāsasya) षण्मासयोः (ṣaṇmāsayoḥ) षण्मासानाम् (ṣaṇmāsānām)
locative षण्मासे (ṣaṇmāse) षण्मासयोः (ṣaṇmāsayoḥ) षण्मासेषु (ṣaṇmāseṣu)
  • ¹Vedic