Jump to content

श्रावण

From Wiktionary, the free dictionary
See also: श्रवण

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit श्रावण (śrāvaṇa). Doublet of सावन (sāvan).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʃɾɑː.ʋəɳ/, [ʃɾäː.ʋɐ̃ɳ]

Proper noun

[edit]

श्रावण (śrāvaṇm

  1. Shraavana (fifth month of the Hindu lunar calendar)

Declension

[edit]
[edit]

Marathi

[edit]

Etymology

[edit]

Inherited from Old Marathi 𑘫𑘿𑘨𑘰𑘪𑘜 (śrāvaṇa), from Sanskrit श्रावण (śrāvaṇa).

Pronunciation

[edit]

Proper noun

[edit]

श्रावण (śrāvaṇm

  1. Shraavana; the fifth month of the Hindu lunar calendar

Declension

[edit]
Declension of श्रावण (masc cons-stem)
direct
singular
श्रावण
śrāvaṇ
direct
plural
श्रावण
śrāvaṇ
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
श्रावण
śrāvaṇ
श्रावण
śrāvaṇ
oblique
सामान्यरूप
श्रावणा
śrāvṇā
श्रावणां-
śrāvṇān-
acc. / dative
द्वितीया / चतुर्थी
श्रावणाला
śrāvṇālā
श्रावणांना
śrāvṇānnā
ergative श्रावणाने, श्रावणानं
śrāvṇāne, śrāvṇāna
श्रावणांनी
śrāvṇānnī
instrumental श्रावणाशी
śrāvṇāśī
श्रावणांशी
śrāvṇānśī
locative
सप्तमी
श्रावणात
śrāvṇāt
श्रावणांत
śrāvṇāt
vocative
संबोधन
श्रावणा
śrāvṇā
श्रावणांनो
śrāvṇānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of श्रावण (masc cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
श्रावणाचा
śrāvṇāċā
श्रावणाचे
śrāvṇāċe
श्रावणाची
śrāvṇācī
श्रावणाच्या
śrāvṇācā
श्रावणाचे, श्रावणाचं
śrāvṇāċe, śrāvṇāċa
श्रावणाची
śrāvṇācī
श्रावणाच्या
śrāvṇācā
plural subject
अनेकवचनी कर्ता
श्रावणांचा
śrāvṇānċā
श्रावणांचे
śrāvṇānċe
श्रावणांची
śrāvṇāñcī
श्रावणांच्या
śrāvṇāncā
श्रावणांचे, श्रावणांचं
śrāvṇānċe, śrāvṇānċa
श्रावणांची
śrāvṇāñcī
श्रावणांच्या
śrāvṇāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

[edit]

Nepali

[edit]

Etymology

[edit]

Borrowed from Sanskrit श्रावण (śrāvaṇa).

Pronunciation

[edit]

Proper noun

[edit]

श्रावण (śrāwaṇ)

  1. Shraavana
    1. the fifth month of the Hindu lunar calendar
    2. the fourth month of Vikram Samvat calendar
    Synonym: साउन (sāun)

Sanskrit

[edit]

Etymology

[edit]

Vṛddhi derivative of श्रवण (śravaṇa, hearing).

Pronunciation

[edit]

Adjective

[edit]

श्रावण (śrāvaṇa) stem

  1. relating to or perceived by the ear, audible
  2. taught or enjoined in the Veda

Declension

[edit]
Masculine a-stem declension of श्रावण
singular dual plural
nominative श्रावणः (śrāvaṇaḥ) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाः (śrāvaṇāḥ)
श्रावणासः¹ (śrāvaṇāsaḥ¹)
vocative श्रावण (śrāvaṇa) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाः (śrāvaṇāḥ)
श्रावणासः¹ (śrāvaṇāsaḥ¹)
accusative श्रावणम् (śrāvaṇam) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणान् (śrāvaṇān)
instrumental श्रावणेन (śrāvaṇena) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणैः (śrāvaṇaiḥ)
श्रावणेभिः¹ (śrāvaṇebhiḥ¹)
dative श्रावणाय (śrāvaṇāya) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
ablative श्रावणात् (śrāvaṇāt) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
genitive श्रावणस्य (śrāvaṇasya) श्रावणयोः (śrāvaṇayoḥ) श्रावणानाम् (śrāvaṇānām)
locative श्रावणे (śrāvaṇe) श्रावणयोः (śrāvaṇayoḥ) श्रावणेषु (śrāvaṇeṣu)
  • ¹Vedic
Feminine ā-stem declension of श्रावणा
singular dual plural
nominative श्रावणा (śrāvaṇā) श्रावणे (śrāvaṇe) श्रावणाः (śrāvaṇāḥ)
vocative श्रावणे (śrāvaṇe) श्रावणे (śrāvaṇe) श्रावणाः (śrāvaṇāḥ)
accusative श्रावणाम् (śrāvaṇām) श्रावणे (śrāvaṇe) श्रावणाः (śrāvaṇāḥ)
instrumental श्रावणया (śrāvaṇayā)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणाभिः (śrāvaṇābhiḥ)
dative श्रावणायै (śrāvaṇāyai) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणाभ्यः (śrāvaṇābhyaḥ)
ablative श्रावणायाः (śrāvaṇāyāḥ)
श्रावणायै² (śrāvaṇāyai²)
श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणाभ्यः (śrāvaṇābhyaḥ)
genitive श्रावणायाः (śrāvaṇāyāḥ)
श्रावणायै² (śrāvaṇāyai²)
श्रावणयोः (śrāvaṇayoḥ) श्रावणानाम् (śrāvaṇānām)
locative श्रावणायाम् (śrāvaṇāyām) श्रावणयोः (śrāvaṇayoḥ) श्रावणासु (śrāvaṇāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रावण
singular dual plural
nominative श्रावणम् (śrāvaṇam) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
vocative श्रावण (śrāvaṇa) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
accusative श्रावणम् (śrāvaṇam) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
instrumental श्रावणेन (śrāvaṇena) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणैः (śrāvaṇaiḥ)
श्रावणेभिः¹ (śrāvaṇebhiḥ¹)
dative श्रावणाय (śrāvaṇāya) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
ablative श्रावणात् (śrāvaṇāt) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
genitive श्रावणस्य (śrāvaṇasya) श्रावणयोः (śrāvaṇayoḥ) श्रावणानाम् (śrāvaṇānām)
locative श्रावणे (śrāvaṇe) श्रावणयोः (śrāvaṇayoḥ) श्रावणेषु (śrāvaṇeṣu)
  • ¹Vedic

Adjective

[edit]

श्रावण (śrāvaṇa) stem

  1. relating to or produced under the Nakshatra

Declension

[edit]
Masculine a-stem declension of श्रावण
singular dual plural
nominative श्रावणः (śrāvaṇaḥ) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाः (śrāvaṇāḥ)
श्रावणासः¹ (śrāvaṇāsaḥ¹)
vocative श्रावण (śrāvaṇa) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाः (śrāvaṇāḥ)
श्रावणासः¹ (śrāvaṇāsaḥ¹)
accusative श्रावणम् (śrāvaṇam) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणान् (śrāvaṇān)
instrumental श्रावणेन (śrāvaṇena) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणैः (śrāvaṇaiḥ)
श्रावणेभिः¹ (śrāvaṇebhiḥ¹)
dative श्रावणाय (śrāvaṇāya) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
ablative श्रावणात् (śrāvaṇāt) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
genitive श्रावणस्य (śrāvaṇasya) श्रावणयोः (śrāvaṇayoḥ) श्रावणानाम् (śrāvaṇānām)
locative श्रावणे (śrāvaṇe) श्रावणयोः (śrāvaṇayoḥ) श्रावणेषु (śrāvaṇeṣu)
  • ¹Vedic
Feminine ī-stem declension of श्रावणी
singular dual plural
nominative श्रावणी (śrāvaṇī) श्रावण्यौ (śrāvaṇyau)
श्रावणी¹ (śrāvaṇī¹)
श्रावण्यः (śrāvaṇyaḥ)
श्रावणीः¹ (śrāvaṇīḥ¹)
vocative श्रावणि (śrāvaṇi) श्रावण्यौ (śrāvaṇyau)
श्रावणी¹ (śrāvaṇī¹)
श्रावण्यः (śrāvaṇyaḥ)
श्रावणीः¹ (śrāvaṇīḥ¹)
accusative श्रावणीम् (śrāvaṇīm) श्रावण्यौ (śrāvaṇyau)
श्रावणी¹ (śrāvaṇī¹)
श्रावणीः (śrāvaṇīḥ)
instrumental श्रावण्या (śrāvaṇyā) श्रावणीभ्याम् (śrāvaṇībhyām) श्रावणीभिः (śrāvaṇībhiḥ)
dative श्रावण्यै (śrāvaṇyai) श्रावणीभ्याम् (śrāvaṇībhyām) श्रावणीभ्यः (śrāvaṇībhyaḥ)
ablative श्रावण्याः (śrāvaṇyāḥ)
श्रावण्यै² (śrāvaṇyai²)
श्रावणीभ्याम् (śrāvaṇībhyām) श्रावणीभ्यः (śrāvaṇībhyaḥ)
genitive श्रावण्याः (śrāvaṇyāḥ)
श्रावण्यै² (śrāvaṇyai²)
श्रावण्योः (śrāvaṇyoḥ) श्रावणीनाम् (śrāvaṇīnām)
locative श्रावण्याम् (śrāvaṇyām) श्रावण्योः (śrāvaṇyoḥ) श्रावणीषु (śrāvaṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्रावण
singular dual plural
nominative श्रावणम् (śrāvaṇam) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
vocative श्रावण (śrāvaṇa) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
accusative श्रावणम् (śrāvaṇam) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
instrumental श्रावणेन (śrāvaṇena) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणैः (śrāvaṇaiḥ)
श्रावणेभिः¹ (śrāvaṇebhiḥ¹)
dative श्रावणाय (śrāvaṇāya) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
ablative श्रावणात् (śrāvaṇāt) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
genitive श्रावणस्य (śrāvaṇasya) श्रावणयोः (śrāvaṇayoḥ) श्रावणानाम् (śrāvaṇānām)
locative श्रावणे (śrāvaṇe) श्रावणयोः (śrāvaṇayoḥ) श्रावणेषु (śrāvaṇeṣu)
  • ¹Vedic

Noun

[edit]

श्रावण (śrāvaṇa) stemm

  1. a heretic

Declension

[edit]
Masculine a-stem declension of श्रावण
singular dual plural
nominative श्रावणः (śrāvaṇaḥ) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाः (śrāvaṇāḥ)
श्रावणासः¹ (śrāvaṇāsaḥ¹)
vocative श्रावण (śrāvaṇa) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाः (śrāvaṇāḥ)
श्रावणासः¹ (śrāvaṇāsaḥ¹)
accusative श्रावणम् (śrāvaṇam) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणान् (śrāvaṇān)
instrumental श्रावणेन (śrāvaṇena) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणैः (śrāvaṇaiḥ)
श्रावणेभिः¹ (śrāvaṇebhiḥ¹)
dative श्रावणाय (śrāvaṇāya) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
ablative श्रावणात् (śrāvaṇāt) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
genitive श्रावणस्य (śrāvaṇasya) श्रावणयोः (śrāvaṇayoḥ) श्रावणानाम् (śrāvaṇānām)
locative श्रावणे (śrāvaṇe) श्रावणयोः (śrāvaṇayoḥ) श्रावणेषु (śrāvaṇeṣu)
  • ¹Vedic

Noun

[edit]

श्रावण (śrāvaṇa) stemn

  1. causing to be heard, announcing, proclaiming
  2. knowledge derived from hearing

Declension

[edit]
Neuter a-stem declension of श्रावण
singular dual plural
nominative श्रावणम् (śrāvaṇam) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
vocative श्रावण (śrāvaṇa) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
accusative श्रावणम् (śrāvaṇam) श्रावणे (śrāvaṇe) श्रावणानि (śrāvaṇāni)
श्रावणा¹ (śrāvaṇā¹)
instrumental श्रावणेन (śrāvaṇena) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणैः (śrāvaṇaiḥ)
श्रावणेभिः¹ (śrāvaṇebhiḥ¹)
dative श्रावणाय (śrāvaṇāya) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
ablative श्रावणात् (śrāvaṇāt) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
genitive श्रावणस्य (śrāvaṇasya) श्रावणयोः (śrāvaṇayoḥ) श्रावणानाम् (śrāvaṇānām)
locative श्रावणे (śrāvaṇe) श्रावणयोः (śrāvaṇayoḥ) श्रावणेषु (śrāvaṇeṣu)
  • ¹Vedic

Proper noun

[edit]

श्रावण (śrāvaṇa) stemm

  1. name of a muni
  2. (Hinduism) Fifth month of the Hindu lunar calendar

Declension

[edit]
Masculine a-stem declension of श्रावण
singular dual plural
nominative श्रावणः (śrāvaṇaḥ) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाः (śrāvaṇāḥ)
श्रावणासः¹ (śrāvaṇāsaḥ¹)
vocative श्रावण (śrāvaṇa) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणाः (śrāvaṇāḥ)
श्रावणासः¹ (śrāvaṇāsaḥ¹)
accusative श्रावणम् (śrāvaṇam) श्रावणौ (śrāvaṇau)
श्रावणा¹ (śrāvaṇā¹)
श्रावणान् (śrāvaṇān)
instrumental श्रावणेन (śrāvaṇena) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणैः (śrāvaṇaiḥ)
श्रावणेभिः¹ (śrāvaṇebhiḥ¹)
dative श्रावणाय (śrāvaṇāya) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
ablative श्रावणात् (śrāvaṇāt) श्रावणाभ्याम् (śrāvaṇābhyām) श्रावणेभ्यः (śrāvaṇebhyaḥ)
genitive श्रावणस्य (śrāvaṇasya) श्रावणयोः (śrāvaṇayoḥ) श्रावणानाम् (śrāvaṇānām)
locative श्रावणे (śrāvaṇe) श्रावणयोः (śrāvaṇayoḥ) श्रावणेषु (śrāvaṇeṣu)
  • ¹Vedic
[edit]

Descendants

[edit]