Jump to content

शेफ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Cognate to Latin cippus.

Pronunciation

[edit]

Noun

[edit]

शेफ (śepha) stemm

  1. the male organ, penis
  2. a tail

Declension

[edit]
Masculine a-stem declension of शेफ
singular dual plural
nominative शेफः (śephaḥ) शेफौ (śephau)
शेफा¹ (śephā¹)
शेफाः (śephāḥ)
शेफासः¹ (śephāsaḥ¹)
vocative शेफ (śepha) शेफौ (śephau)
शेफा¹ (śephā¹)
शेफाः (śephāḥ)
शेफासः¹ (śephāsaḥ¹)
accusative शेफम् (śepham) शेफौ (śephau)
शेफा¹ (śephā¹)
शेफान् (śephān)
instrumental शेफेन (śephena) शेफाभ्याम् (śephābhyām) शेफैः (śephaiḥ)
शेफेभिः¹ (śephebhiḥ¹)
dative शेफाय (śephāya) शेफाभ्याम् (śephābhyām) शेफेभ्यः (śephebhyaḥ)
ablative शेफात् (śephāt) शेफाभ्याम् (śephābhyām) शेफेभ्यः (śephebhyaḥ)
genitive शेफस्य (śephasya) शेफयोः (śephayoḥ) शेफानाम् (śephānām)
locative शेफे (śephe) शेफयोः (śephayoḥ) शेफेषु (śepheṣu)
  • ¹Vedic
[edit]
  • शेपस् (śépas, the male organ, penis; testicle)
  • शफ (śaphá, hoof, claw)
  • शिफ (śípha, lash or stroke of a rod)